< Awiphawng 13 >

1 Thlim ce tuicun keng awh dyi hy. Cawh tuicun khui awhkawng ak thoeng law qamsatlung ce hu nyng. Cawhkaw qamsatlung cetaw ak kii pahqa ingkaw a lu khqih tahy, ak kii boeih awh boei lumyk pahqa awm hy, a lu boeih awh Khawsa kqawn seetnaak ming awm boeih hy.
tataH paramahaM sAgarIyasikatAyAM tiShThan sAgarAd udgachChantam ekaM pashuM dR^iShTavAn tasya dasha shR^i NgANi sapta shirAMsi cha dasha shR^i NgeShu dasha kirITAni shiraHsu cheshvaranindAsUchakAni nAmAni vidyante|
2 Cawhkaw qamsatlung ka huh cetaw kaityn ing lo qu hy nih. Cehlai a khaw taw phawm a khaw amyihna awm nawh am kha taw samthyyn am kha amyihna awm hy. Thlim ing cawhkaw qamsatlung a venawh thaawmnaak, boei ngawihdoelh ingkaw saithainaak ak bau soeih ce pehy.
mayA dR^iShTaH sa pashushchitravyAghrasadR^ishaH kintu tasya charaNau bhallUkasyeva vadana ncha siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatya nchAdAyi|
3 A lu pynoet taw ngawha ai hlai hy, ngawha a ai ce qoei hawh hy. Khawmdek pum amik kawpoek kyi nawh cawhkaw qamsatlung a hu awh bat uhy.
mayi nirIkShamANe tasya shirasAm ekam antakAghAtena CheditamivAdR^ishyata, kintu tasyAntakakShatasya pratIkAro. akriyata tataH kR^itsno naralokastaM pashumadhi chamatkAraM gataH,
4 Qamsatlung a venawh saithainaak ce a peek a dawngawh thlangkhqi ing thlim ce bawk uhy, qamsatlung awm bawk unawh, “U nu qamsatlung amyihna ak awm? U ing anih ve a tuk thai kaw?” ti uhy.
yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto. akathayan, ko vidyate pashostulyastena ko yoddhumarhati|
5 Oeknaak ingkaw Khawsa thekhanaak awi kqawn aham hui am lai ingkaw, hla 42 khui amah ngaih ik-oeih saithainaak ce pe uhy.
anantaraM tasmai darpavAkyeshvaranindAvAdi vadanaM dvichatvAriMshanmAsAn yAvad avasthiteH sAmarthya nchAdAyi|
6 Anih ing Khawsa kqawn seet aham ingkaw anih ang ming ing anih a awmnaak hun ingkaw khan awh ak awm thlangkhqi boeih kqawn seet aham am kha ce awng hy.
tataH sa IshvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinashcha ninditum Arabhata|
7 Thlakciimkhqi tuk thainaak ingkaw noeng thainaak ce hu hy. Phynlum, thlangtawm, awi cawm awi ce ingkaw qampum ak khanawh saithainaak ce tahy.
aparaM dhArmmikaiH saha yodhanasya teShAM parAjayasya chAnumatiH sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvabhAShAvAdinAM sarvvadeshIyAnA nchAdhipatyamapi tasmA adAyi|
8 Khawmdek a syn cyk awh ami him tuuca a hqingnaak cauk ak khuiawh ang ming qee na amak awm khawmdek thlangkhqi boeih ing cawhkaw qamsatlung ce bawk kawm uh.
tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|
9 U awm zaaknaak haa ak ta ingtaw za seh.
yasya shrotraM vidyate sa shR^iNotu|
10 Tamnaa na ak khum hly kawi thlang taw tamnaa na khum kaw. Zawzi ing him hly kawi thlang taw zawzi ing him na awm kaw. Cedawngawh thlakciimkhqi ing kawdung doena yhnaak taak aham ingkaw ypawm na awm aham ngoe hy.
yo jano. aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|
11 Cedawngawh khawmdek awhkaw ak law qamsatlung pynoet ce hu nyng. Tuuca amyihna kii pakkhih ta hlai hy, thlim amyihna awi pau hy.
anantaraM pR^ithivIta udgachChan apara ekaH pashu rmayA dR^iShTaH sa meShashAvakavat shR^i NgadvayavishiShTa AsIt nAgavachchAbhAShata|
12 Lamma awhkaw qamsatlung ang zyngna anih a saithainaakkhqi boeih boeih ce sai nawh ngawha ak ai nawh ak qoei hawh lamma awhkaw qamsatlung ce dek awhkawng thlang boeih bawk sak hy.
sa prathamapashorantike tasya sarvvaM parAkramaM vyavaharati visheShato yasya prathamapashorantikakShataM pratIkAraM gataM tasya pUjAM pR^ithivIM tannivAsinashcha kArayati|
13 Anih ing kawpoek kyi hatnaak ik-oeihkhqi ce sai hy, thlang a mik huh awh khawk khan nakawng pateng za mai nung tlak law sak hy.
aparaM mAnavAnAM sAkShAd AkAshato bhuvi vahnivarShaNAdIni mahAchitrANi karoti|
14 Lamma awhkaw qamsatlung ang zyngna hatnaakkhqi saithainaak ce a venawh peek na a awm a dawngawh, khawmdek awh ak awm thlangkhqi ce anih ing thai nahy. Zawzi ing ngawha ai hlai hy ak hqing tlaih qamsatlung kqihchahnaak myiqawl sai aham anih ing awi pehy.
tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|
15 Cawhkaw myiqawl bawk aham ak thanaak thlang boeih ce him saknaak thai awi kqawn aham lamma awhkaw qamsatlung myiqawl hqi sak thainaak ce anih a venawh peek na awm hy.
aparaM tasya pashoH pratimA yathA bhAShate yAvantashcha mAnavAstAM pashupratimAM na pUjayanti te yathA hanyante tathA pashupratimAyAH prANapratiShThArthaM sAmarthyaM tasmA adAyi|
16 Thlang boeih, ak zawi ak bau, boei ingkaw khawdeng, ak loet ingkaw tamnaa cawng kut benawh am awhtaw a talqi awh hatnaak boeih anih ing taak sak ngah ngah hy,
aparaM kShudramahaddhanidaridramuktadAsAn sarvvAn dakShiNakare bhAle vA kala NkaM grAhayati|
17 cedawngawh qamsatlung ang ming am awhtaw ang ming a nambat hatnaak amak ta ingtaw ik-oeih am zawi thai kawmsaw thlai awm am thlai thai kawm uh.
tasmAd ye taM kala NkamarthataH pasho rnAma tasya nAmnaH saMkhyA NkaM vA dhArayanti tAn vinA pareNa kenApi krayavikraye karttuM na shakyete|
18 Ve ing cyihnaak ngoe hy, u ingawm ak poek thai awhtaw qamsa a nambat ce noet lah seh, kawtih vawhkaw nambat taw thlanghqing nambat na awm hy, anih a nambat taw 666 na awm hy.
atra j nAnena prakAshitavyaM| yo buddhivishiShTaH sa pashoH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA cha saMkhyA ShaTShaShTyadhikaShaTshatAni|

< Awiphawng 13 >