< Luke 13 >

1 Cawh, ce nyn awh thlang vang law unawh, cekkhqi ing Galili qam thlang, Pilat ing thi, ami Khawsa bawknaak awh khqin himnaak awh a pa sak khqi awithang ce Jesu theen uhy.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 Jesu ing, “Cawhkaw Kalili thlangkhqi ce ak chang Kalili thlang khqi anglakawh ami thawlh bet dawngawh ni cemyihna ami zawk hy, tinawh namik poek nawh nu?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 Ka nik kqawn peek khqi, cekkhqi ce am thawlh bet uhy! Cehlai nangmih awm am naming zut awhtaw, plawci lawt kawm uk ti.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Am awhtaw, Siloam ip sang ang tluk awh thlang hlaihkqet a kyih qen ce, Jerusalem awhkaw thlang khqing lak awh ami thawlh bet dawngawh vani hy voei tinawh namik poek nawh nu?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 Ka nik kqawn peek khqi, cekkhqi ce am thawlh bet uhy! Cehlai nangmih awm am naming zut awhtaw plawci lawt kawm uk ti,” tinak khqi hy.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 Cekcoengawh vawhkaw nyhtahnaak awi ve kqawn pehy: “Thlang pynoet ing a misur dum khuiawh thai thing ce ling hy. Hypoet awhtaw thai ak thaih ce bit aham cet moe seinu, ak thaih pynoet ca awm am hu hy.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 Cedawngawh misur dum ak qehkung a venawh cet nawh, ‘kup thum khuiawh thai qah bih aham law hawh hlai nyng ak thaih pynoet awm am hu nyng. Hlu mai hlah! Dek ak kang qung,’ tina hy.
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 Misur dum ak qehkung ing, “Bawipa, kum oet taw ta mai cang, a kengsamkhqi cawh pe nyng seitaw, dek ak leek ing vyih cang vang nyng.
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Cawhkawng a kum voel awh a qah awhtaw nep bit kaw! Cehlai ama qah bai vik awhtaw hlu dam bit kawp ti,’ tina hy,” tinak khqi hy.
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 Sabbath nyn hypoet awh Jesu ing sinakawk pynoet ak khuiawh thlang cawngpyi hy,
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 cawh kum hlaihkhqet ak khawn nu pynoet ce cawh awm hy. Am ting khun qapsat nawh am dyng na am dyi thai hy.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 Jesu ing cawhkaw nu ce a huh awh, hai na khy nawh, “Nang nu, thawlhnaak awhkawng loet hawh hyk ti,” tina hy.
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Ak khan awh a kut tloeng pehy, cawh cawhkaw nu ce am dyng na dyi pahoei nawh Khawsa ce kyihcah hy.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 Sabbath nyn awh Jesu ing thlak tlo a qoei sak dawngawh, sinakawk ukkung ce kawso doena thlang kqeng a venawh, “Bibinaak aham khaw kquk nyn awm hy. Cawh law unawh taw nami tlawhnaakkhqi ce qoei sak uh, Sabbath nyn awhtaw koeh qoei sak uh,” tina hy.
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 Bawipa ing cawhkaw sinakawk ukkung a venawh, “Nangmih thlak thaikhqi! Nangmih ing Sabbath nyn awh nami vaitaw mai aw, am awhtaw meqang mai aw a qui hlam pe unawh tui am nami awk sak nawh nu?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Cawhtaw vawhkaw nu, Abraham a canu pynoet na ak awm, qaai ing khaw kum hqa hlaihkhqet khuiawh a pin ce Sabbath nyn awh amni hlam pe hly unawh nu? tinak khqi hy.
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 Ve ak awi ak kqawn awh, a qaalkhqi boeih taw chak uhy, cehlai anih a ik-oeih sainaak awh ce thlangkhqi taw zeel uhy.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 Jesu ing vemyihna doet hy, “Khawsa qam ve ikaw ing nu a ning myih hy voei? Ikawng nu ka nyhtah lah voei?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 Khawsa qam taw thlang ing antlam cii lo nawh dum khuiawh ak theh ing myih hy. Cawhkaw antlam cii ce cawt nawh a thing na dyi law hy, khan nakaw phakhqi law unawh a pang awh ce ngawi uhy,” tinak khqi hy.
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 Cekcoengawh vemyihna doet tlaih bai hy, “Ikawng nu Khawsa qam ve ka nyhtah lah voei?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 Khawsa qam taw nu ing vaidam dawn khuih thum ak khuiawh hen a zamnaak boeih aham a phul ing myih hy,” tinak khqi hy.
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Cekcoengawh Jesu ing Jerusalem na a ceh awh khawk bau ingkaw vangcakhqi awh ce thlang cawngpyi noe noe hy.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 Thlang pynoet ing “Bawipa, thlang a khoehca doeng ing nu thawngnaak a huh kaw?” tinawh doet hy.
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 Cekkhqi venawh, “Chawmkeng ak ceek khuiawh kun ngah ngah lah uh, kawtih thlang khawzah ing kun aham tha lo hly hlai uhy am kun thai kawm uh.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 Imkung ing tho nawh chawh ce a khaih coengawh taw, a leng na dyi kawm utik saw chawh ce khoek kawm uk ti, ‘Bawipa chawh awng law lah,’ tina kawm uk ti. “Cehlai anih ing, ‘Amni sim khqi nyng, hana kawng nu nami law hy,’ ni tinak khqi kaw.
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 Cawh nangmih ing, “Nang ing buh a an ni aw ni ai haih saw kaw, lam awh awm ni cawngpyi tik saw kaw,” tina kawm uk ti.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Cehlai anih ing, ‘Amni sim khqi nyng, hana kawng nu nami law hy. Nangmih thawlhnaak ak saikhqi, ak chang na cet uh!’ ni tinak khqi kaw.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 Abraham, Isaak, Jakob ingkaw tawnghakhqi boeih Khawsa qam khuiawh ami awm ce nami huh awh, nangmih taw a leng na kqangnaak ingkaw hatahnaak a hun awh awm kawm uk ti.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Khaw law khawtlak, a sip a hawt benna kawng thlangkhqi law kawm usaw, Khawsa qam khuiawh buh veelnaak kung awh ngawi kawm uh.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 Hu ak khyngkhqi ce ma kawm usaw, ak makhqi ce hu khyng lat kawm uh,” tinak khqi hy.
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 Cawh Farasi thlang a vangkhqi ce Jesu a venna law unawh a venawh, “Ve a hun ve cehta nawh ak chang na cet hlah. Herod ing nang him aham ngaih hy,” tina uhy.
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 Jesu ing, “Cet unawh taw ak thai ngentang ce kqawn pe uh, “Tuhngawi awh awm khawngawi awh awm qaaikhqi hqek kawng nyng saw thlak tlokhqi qoei sak kawng, am thum nyn awh kang cainaak ce coeng kawg nyng’ tihy tina uh.
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Kawmih awh awm, tuhngawi, khawngawi ingkaw tiktuh dy ka ceh qoe qoe aham awm hy, tawngha ikawmyih awm Jerusalem khawceng awh am thi thai hy!
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Aw Jerusalem, Jerusalem, tawnghakhqi ak himkung ingkaw na venawh a tyih lawkhqi lung ing ak khawngkung, ai nu ing a cakhqi ang hlak khui awh ang koep sih amyihna, na cakhqi izah nu hqui sawi aham, ka ngaih ce, nang ingtaw am ngaih hyk ti!
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Toek lah, na im ve a sit qak nani ami cehtaak hyt hawh hy. Ka nik kqawn peek, ‘Bawipa ming ing ak law taw a zoseen hy,’ tinawh nak kqawn hlan dy taw kai ve amni hu qoe voel kawp ti,” tina hy.
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luke 13 >