< Rom 8 >

1 Tahae atah Jesuh Khrih ah aka om rhoek te dantatnah om pawh.
ye janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti te'dhunA daNDArhA na bhavanti|
2 Jesuh Khrih ah hingnah Mueihla kah olkhueng loh tholhnah neh dueknah kah olkhueng lamkah nang n'loeih sak coeng.
jIvanadAyakasyAtmano vyavasthA khrISTayIzunA pApamaraNayo rvyavasthAto mAmamocayat|
3 Pumsa neh a vawtthoek vaengah ni olkhueng ham a lolh pueng te. Pathen loh a capa te tholhnah pumsa kah mueisa la han tueih tih aka tholh bangla pumsa dongkah tholh ah a boe sak.
yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|
4 Te daengah ni olkhueng kah rhilam tah pumsa saloel la aka cet pawt tih Mueihla ah aka cet mamih ah a soep eh.
tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthe nirddiSTAni puNyakarmmANi sarvvANi sAdhyante|
5 Pumsa saloel la aka om rhoek loh pumsa kah te a poek uh. Tedae Mueihla kah rhoek long tah Mueihla kah te a poek.
ye zArIrikAcAriNaste zArIrikAn viSayAn bhAvayanti ye cAtmikAcAriNaste Atmano viSayAn bhAvayanti|
6 Te dongah pumsa kah poeknah tah dueknah tih Mueihla kah poeknah tah hingnah neh rhoepnah ni.
zArIrikabhAvasya phalaM mRtyuH kiJcAtmikabhAvasya phale jIvanaM zAntizca|
7 Pumsa kah poeknah loh Pathen kah olkhueng taengah boengai pawt tih a coeng thai pawt dongah Pathen taengah thunkha la om.
yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva eva sa Izvarasya vyavasthAyA adhIno na bhavati bhavituJca na zaknoti|
8 Te dongah pumsa ah aka om rhoek tah Pathen te a kolo sak thai pawh.
etasmAt zArIrikAcAriSu toSTum IzvareNa na zakyaM|
9 Tedae nangmih tah pumsa ah pawt tih Mueihla ah na om uh atah nangmih khuiah Pathen kah Mueihla kol ta. Tedae khat khat long ni Khrih Mueihla a khueh pawt atah anih te Khrih kah hut la om pawh.
kintvIzvarasyAtmA yadi yuSmAkaM madhye vasati tarhi yUyaM zArIrikAcAriNo na santa AtmikAcAriNo bhavathaH| yasmin tu khrISTasyAtmA na vidyate sa tatsambhavo nahi|
10 Khrih he nangmih ah a om atah pum cungvang loh tholh ah duek. Tedae Mueihla tah duengnah dongah hingnah neh om coeng.
yadi khrISTo yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|
11 Te phoeiah Jesuh te duek lamkah aka thoh Pathen kah Mueihla te nangmih ah a om atah, duek lamkah Khrih aka thoh loh nangmih khuikah a Mueihla a om rhangneh aka nguelpawh na pum te khaw a hing sak ni.
mRtagaNAd yIzu ryenotthApitastasyAtmA yadi yuSmanmadhye vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadehAnapi puna rjIvayiSyati|
12 Te dongah manuca rhoek laihmu la n'om uh dongah pumsa saloel la pumsa dongah hing ham moenih.
he bhrAtRgaNa zarIrasya vayamadhamarNA na bhavAmo'taH zArIrikAcAro'smAbhi rna karttavyaH|
13 Pumsa la na hing uh atah na duek uh ni. Tedae pum kah pongthoh te mueihla lamloh na duek sak uh atah na hing uh ni.
yadi yUyaM zarIrikAcAriNo bhaveta tarhi yuSmAbhi rmarttavyameva kintvAtmanA yadi zarIrakarmmANi ghAtayeta tarhi jIviSyatha|
14 Pathen kah mueihla loh a mawt boeih tah Pathen kah a ca rhoek ni.
yato yAvanto lokA IzvarasyAtmanAkRSyante te sarvva Izvarasya santAnA bhavanti|
15 Te dongah rhihnah la koep aka thak sal kah mueihla na dang uh pawt tih cacah kah Mueihla na dang uh. Te nen ni pa te Abba la n'khue uh.
yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAvenezvaraM pitaH pitariti procya sambodhayatha tAdRzaM dattakaputratvabhAvam prApnuta|
16 Pathen kah ca rhoek la n'om uh tila Mueihla amah loh mamih kah mueihla taengah a mingpuei coeng.
aparaJca vayam Izvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|
17 Te phoeiah a ca rhoek la a om uh atah rhopangkung la n'omuh. Pathen kah rhopangkung tah Khrih kah rho aka pang hmaih la n'omuh. Patang hmaih van daengah ni n'thangpom van eh.
ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTena sahAdhikAriNazca bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviSyAmaH|
18 Mamih taengah pumphoe ham aka cai thangpomnah neh tahae tue kah patangnah tah tingtawk pawh tila poek uh.
kintvasmAsu yo bhAvIvibhavaH prakAziSyate tasya samIpe varttamAnakAlInaM duHkhamahaM tRNAya manye|
19 Te dongah suentae kah rhingoelnah loh Pathen ca rhoek kah a pumphoenah te a lamtawn.
yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAGkSan nitAntam apekSate|
20 Suentae loh a honghi dongah a boengai te a thahlue pawh. Tedae ngaiuepnah dongah boe a ngai sak.
aparaJca prANigaNaH svairam alIkatAyA vazIkRto nAbhavat
21 Te dongah suentae mah khaw hmawnnah sal lamkah Pathen ca rhoek kah thangpom dongah poenghalnah khuila loeih ni.
kintu prANigaNo'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyeNa vazIkartrA vazIcakre|
22 Suentae boeih loh kopang tih tahae duela a patang te m'ming uh.
aparaJca prasUyamAnAvad vyathitaH san idAnIM yAvat kRtsnaH prANigaNa ArttasvaraM karotIti vayaM jAnImaH|
23 Te bueng pawt tih mamih khaw mueihla thaihcuek te n'khueh uh. Mamih khaw m'mah khuiah tah ng'huei uh tih a cacah la mamih pum kah tlannah te n'lamtawn uh.
kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|
24 Te dongah ngaiuepnah neh mamih n'khang. Tedae hmuh tangtae dongkah ngaiuepnah tah ngaiuepnah la om pawh. A hmuh tangtae te pakhat long khaw a ngaiuep a?
vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastuno yA pratyAzA sA pratyAzA nahi, yato manuSyo yat samIkSate tasya pratyAzAM kutaH kariSyati?
25 Tedae hmuh mueh te ngaiuep uh atah uehnah neh lamtawn uh sih.
yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahe|
26 Te banghui la mamih kah vawtthoeknah dongah mueihla loh m'bom van. Thangthui ham a kuek te m'ming uh moenih. Tedae Mueihla amah loh thuilek pawt hil hueinah neh rhi a khang.
tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivedayati|
27 Thinko aka khe loh mueihla kah poeknah te a ming. Pathen kah ninglam la hlangcim rhoek ham a huithui pah.
aparam IzvarAbhimatarUpeNa pavitralokAnAM kRte nivedayati ya AtmA tasyAbhiprAyo'ntaryyAminA jJAyate|
28 Tedae Pathen loh a lungnah tih a mangtaeng bangla khue la aka om rhoek ham tah a then la boeih a bongyong te m'ming uh.
aparam IzvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teSAM maGgalaM sAdhayanti, etad vayaM jAnImaH|
29 A ming oepsoeh rhoek te tah boeina phung muep lakah camingomthang la om sak ham a capa kah mueimae phek la a nuen coeng.
yata Izvaro bahubhrAtRNAM madhye svaputraM jyeSThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|
30 Te dongah a nuen tangtae te a khue. Tekah a khue te khaw a tang sak. A tang sak tangtae te a thangpom.
aparaJca tena ye niyuktAsta AhUtA api ye ca tenAhUtAste sapuNyIkRtAH, ye ca tena sapuNyIkRtAste vibhavayuktAH|
31 Te koinih he rhoek ham balae n'thui uh eh? Pathen te mamih ham coeng atah unim mamih aka pai thil eh?
ityatra vayaM kiM brUmaH? Izvaro yadyasmAkaM sapakSo bhavati tarhi ko vipakSo'smAkaM?
32 Amah loh a capa pataeng a hlun moenih. Tedae mamih boeih ham ni anih te a voeih. Te dongah a taengkah boeih khaw metlam mamih n'rhen pawt eh?
AtmaputraM na rakSitvA yo'smAkaM sarvveSAM kRte taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?
33 Pathen kah a coelh te unim aka tingtoeh eh? Pathen loh a tang sak te u long a boe sak?
IzvarasyAbhiruciteSu kena doSa AropayiSyate? ya IzvarastAn puNyavata iva gaNayati kiM tena?
34 Jesuh Khrih he duek dae thoo pataeng coeng. Amah tah Pathen kah bantang ah om bal tih mamih ham huithui coeng.
aparaM tebhyo daNDadAnAjJA vA kena kariSyate? yo'smannimittaM prANAn tyaktavAn kevalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cezvarasya dakSiNe pArzve tiSThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrISTaH kiM tena?
35 Khrih kah lungnah lamkah u long nim mamih paekboe eh? Phacip phabaem neh citcai nim, hnaemtaeknah neh khokha nim, a tlingyal a, khoponah a, cunghang nim?
asmAbhiH saha khrISTasya premavicchedaM janayituM kaH zaknoti? klezo vyasanaM vA tADanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayo vA khaGgo vA kimetAni zaknuvanti?
36 A daek vanbangla nang kongah hnin at puet n'duek sak uh tih tu bangla maeh la m'hmoel uh.
kintu likhitam Aste, yathA, vayaM tava nimittaM smo mRtyuvaktre'khilaM dinaM| balirdeyo yathA meSo vayaM gaNyAmahe tathA|
37 Tedae mamih aka lungnah taeng lamloh he rhoek boeih he rhep n'na uh coeng.
aparaM yo'smAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|
38 Dueknah neh hingnah long pawt nim, puencawn rhoek neh boeilu rhoek long pawt nim, aka pai nawn neh aka thoeng ham long pawt nim, thaomnah long pawt nim,
yato'smAkaM prabhunA yIzukhrISTenezvarasya yat prema tasmAd asmAkaM vicchedaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavanto mukhyadUtA vA varttamAno vA bhaviSyan kAlo vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu
39 a bawn neh a dung long pawt nim, a saihluen khat khat long pawt nim tila ka phaep uh phat coeng. Te dongah a tloe loh mamih Boeipa Jesuh Khrih ah Pathen kah lungnah neh mamih m'paekboe thai aya?
vaiteSAM kenApi na zakyamityasmin dRDhavizvAso mamAste|

< Rom 8 >