< Rom 13 >

1 Hinglu boeih loh saithainah neh a tanglue soah boengai saeh. Pathen lamlong pawt koinih saithainah te om mahpawh. Te rhoek tah Pathen loh a phueng tih a nuen rhoek ni.
yuSmAkam ekaikajanaH zAsanapadasya nighno bhavatu yato yAni zAsanapadAni santi tAni sarvvANIzvareNa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|
2 Te dongah saithainah aka khueh te aka pakai tah Pathen kah hoihaengnah ni a kamkaih. Aka kamkaih rhoek long khaw amamih ni laitloeknah a yook eh.
iti hetoH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyameva; aparaM ye prAtikUlyam Acaranti te sveSAM samucitaM daNDaM svayameva ghaTayante|
3 Boe then hamla boei rhoek te rhihnah om pawt dae boethae ham tah om. Saithainah aka khueh te rhih na ngaih pawt atah a then te na saii vetih anih kah thangthennah na dang ni.
zAstA sadAcAriNAM bhayaprado nahi durAcAriNAmeva bhayaprado bhavati; tvaM kiM tasmAn nirbhayo bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazo lapsyase,
4 Pathen kah tueihyoeih tah nang ham a then la om. Tedae thae na saii atah rhih pai. Pathen kah tueihyoeih la a om dongah cunghang te pom yoe mahpawh. Thae aka saii te kosi neh a thuung ni.
yatastava sadAcaraNAya sa Izvarasya bhRtyo'sti| kintu yadi kukarmmAcarasi tarhi tvaM zaGkasva yataH sa nirarthakaM khaGgaM na dhArayati; kukarmmAcAriNaM samucitaM daNDayitum sa Izvarasya daNDadabhRtya eva|
5 Te dongah kosi dongah bueng pawt tih mingcimnah nen khaw boengai ham a kueknah om.
ataeva kevaladaNDabhayAnnahi kintu sadasadbodhAdapi tasya vazyena bhavitavyaM|
6 He dongah mangmu khaw na thoh uh. Pathen kah bibikung rhoek tah te te aka khuituk la om uh.
etasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd ye karaM gRhlanti ta Izvarasya kiGkarA bhUtvA satatam etasmin karmmaNi niviSTAstiSThanti|
7 Docanah te boeih thuung. mangmu te mangmu la, lamkhong te lamkhong la pae, rhihnah tueng te rhihnah, hinyahnah tueng te hinyahnah khueh.
asmAt karagrAhiNe karaM datta, tathA zulkagrAhiNe zulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|
8 Khat neh khat te lungnah pawt atah laiba loeng loeng boeh. Hlang tloe aka lungnah long ni olkhueng te a soep sak.
yuSmAkaM parasparaM prema vinA 'nyat kimapi deyam RNaM na bhavatu, yato yaH parasmin prema karoti tena vyavasthA sidhyati|
9 Te long te samphaih boeh, hlang ngawn boeh, huencan boeh, nai boeh a ti. Tedae mebang a tloe olpaek khaw he olka ah cuii coeng. Te khuiah, “Na imben te namah bangla lungnah,” a ti.
vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dehi, lobhaM mA kArSIH, etAH sarvvA AjJA etAbhyo bhinnA yA kAcid AjJAsti sApi svasamIpavAsini svavat prema kurvvityanena vacanena veditA|
10 Lungnah loh imben te a thae la a saii pawt dongah lungnah tah olkhueng a soepnah ni.
yataH prema samIpavAsino'zubhaM na janayati tasmAt premnA sarvvA vyavasthA pAlyate|
11 Te phoeiah a tue he ming uh. Ih kung lamloh na thoh ham tue coeng ni. N'tangnah vaengkah lakah khangnah loh mamih m'phatawt coeng.
pratyayIbhavanakAle'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyameva nidrAto jAgarttavyaM|
12 Khoyin loh puh tih khothaih tah yoei coeng. Te dongah yinnah khuikah khoboe te duul uh sih lamtah vangnah kah pumcumnah te bai uh sih.
bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|
13 Khothaih vaengkah bangla tluek tluek cet uh sih. Omngaihlawnnah neh rhuihahnah nen moenih, ihnah neh omthenbawn nen moenih, tohhaemnah neh kohlopnah nen moenih.
ato heto rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raGgaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|
14 Tedae Boeipa Jesuh Khrih te bai uh lamtah khokhannah te pumsa kah hoehhamnah ham saii boeh.
yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|

< Rom 13 >