< Philipi 1 >

1 Jesuh Khrih kah sal rhoi Paul neh Timothy loh Philipi ah aka om hiphoelkung rhoek, tueihyoeih rhoek neh Jesuh Khrih ah hlangcim rhoek boeih taengah kan yaak sak.
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 A pa Pathen neh Boeipa Jesuh Khrih taengkah lungvatnah neh ngaimongnah tah nangmih taengah om saeh.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
3 Nangmih kah poekkoepnah cungkuem dongah ka Pathen te ka uem.
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
4 Kai kah rhenbihnah takuem ah nangmih rhoek boeih ham omngaihnah neh rhenbihnah ka saii taitu he khaw,
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 A tongcuek khohnin lamkah tahae duela olthangthen dongah nangmih kah bulbonah dongah ni.
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 He he boeih ka ngaitang ngawn ta. Te dongah nangmih khuiah bibi then aka tong long tah Jesuh Khrih kah khohnin duela a khah ni ta.
yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
7 Nangmih thinko khuiah ka om dongah nangmih boeih yueng la poek ham he kai ham tah a dueng la om ngawn. Kai kah thongtlak dongah khaw, olthungnah dongah khaw olthangthen kah caksaknah dongah khaw lungvatnah te kai aka bawn puei laboeih na om uh.
yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
8 Kai kah laipai la Pathen om ta. Jesuh Khrih kah kotak dongah nangmih rhoek boeih te bahoeng kan ngaidam.
aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
9 He tla ka thangthui daengah ni nangmih kah lungnah loh mingnah neh hmuhmingnah cungkuem dongah taoe taoe a pungtai pueng eh.
mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
10 Te dongah a tanglue te na soepsoei uh daengah ni Khrih kah khohnin ah tah a cuemhmuet neh a cilrhik la na om uh eh.
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
11 Pathen kah thangpomnah neh koehnah ham Jesuh Khrih lamkah duengnah thaihtak tah soep coeng.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Manuca rhoek, kai taengah taoe aka thoeng olthangthen kah rhoengcawtnah te nangmih ming sak ham ka ngaih coeng.
he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
13 Te dongah Khrih ham kai kah thongtlak te khoboeiyung boeih neh a tloe boeih ah a pha tih mingpha coeng.
aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
14 Te phoeiah boeipa ah manuca a yet loh kai kah thongtlak te a ngaitang uh. Te dongah sayalh la olka thui ham taoe a ngaingaih uh.
prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
15 Hlangvang loh uethnetnah, tohhaemnah neh om uh ngawn dae hlangvang ngawn tah Khrih kawng te kolonah la a hoe uh.
kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
16 Cungvang ah lungnah lamlong tah olthangthen kah olthungnah ham n'tuek tila a ming uh.
ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
17 Tedae koevoeinah neh Khrih olthang aka doek rhoek tah cuemcaih pawh. Kai kah thongtlak vaengkah phacip phabaem te soehsal ham ni a cai uh.
ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
18 Te phoeikah tah mebang nim? Mueituengnah mailai nen khaw oltak nen khaw a longim boeih neh Khrih kawng doek mai cakhaw hekah ham he ka omngaih tih koep ka omngaih pueng ni.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 He tah nangmih kah rhenbihnah neh Jesuh Khrih Mueihla kah bomnah lamloh kai ham khangnah la poeh ni tila ka ming.
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 Ka rhingoelnah neh ngaiuepnah vanbangla yah ka pok mahpawh. Tedae sayalhnah cungkuem neh hingnah lamlong khaw, dueknah lamlong khaw a yoeyah la ka pum dongah Khrih a oep van pawn ni.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
21 Kai ham tah ka hing khaw Khrih tih ka duek te khaw ka hoeikhangnah ni.
yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Tedae pumsa ah hing ham akhaw te tah kai ham bibi kah a thaih la om tih ka tuek ham te ka ming pawh.
kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
23 Te dongah voeivang lamloh n'nan. Ka bal ham neh Khrih taengah om ham te hoehhamnah ka khueh te muep then ngai.
dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
24 Tedae pumsa ah om he nangmih ham tangkik ni.
kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
25 Te dongah ka pangtung he ka ming daengah ni ka rhaehrhong vetih nangmih boeih te namamih kah rhoengcawtnah neh tangnah dongkah omngaihnah dongah ka nguel eh.
aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
26 Te daengah ni nangmih kah thangpomnah loh kai dongkah neh kai lamloh nangmih taengah mikhmuh la Khrih Jesuh dongah a pungtai eh.
tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
27 Khrih olthangthen kah a tingtawk la dawk hing uh. Te daengah ni ka pawk tih nangmih kan hmuh vaengah khaw, lakhla vaengah khaw, nangmih kawng te ka yaak eh. Mueihla pakhat dongah na pai uh tih, olthangthen kah tangnah dongah pakhat la hinglu na cut uh te ta.
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
28 Te phoeiah boekoek rhoek kongah a hong nen khaw hlawt let uh boeh. Te tah amih ham pocinah dongah mingphanah ni. Tedae nangmih ham tah khangnah la om. He tah Pathen taeng lamkah ni.
tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 Nangmih taengah Khrih yueng la m'paek coeng. Amah dongah aka tangnah ham bueng pawt tih amah yueng la aka patang taengah khaw a paek.
yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
30 Kai dongah thingthuelnah aka khueh rhoek te amah la na hmuh uh tih ka khuikah te na yaak uh coeng.
tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|

< Philipi 1 >