< Luka 6 >

1 Sabbath a om vaengah Jesuh te canghli longah pah phai. Te vaengah a hnukbang rhoek loh cangvuei te a yun uh tih a kut neh a noi uh phoeiah a caak uh.
achara ncha parvvaNo dvitIyadinAt paraM prathamavishrAmavAre shasyakShetreNa yIshorgamanakAle tasya shiShyAH kaNishaM ChittvA kareShu marddayitvA khAditumArebhire|
2 Te dongah Pharisee rhoek khuikah hlangvang loh, “Sabbath vaengah a ngaih pawt te balae tih, na saii uh?” a ti nah.
tasmAt kiyantaH phirUshinastAnavadan vishrAmavAre yat karmma na karttavyaM tat kutaH kurutha?
3 Te dongah Jesuh loh amih te a doo tih, “Amah neh a taengkah rhoek te bungpong la a om vaengah David loh a saii te na tae uh mahnim he.
yIshuH pratyuvAcha dAyUd tasya sa Nginashcha kShudhArttAH kiM chakruH sa katham Ishvarasya mandiraM pravishya
4 Pathen im ah kun tih a hmai kah vaidam te a loh tih a caak phoeiah a taengkah rhoek khaw a paek ta, te te khosoih rhoek bueng pawt atah u khaw cah ham a paek moenih ta,” a ti nah.
ye darshanIyAH pUpA yAjakAn vinAnyasya kasyApyabhojanIyAstAnAnIya svayaM bubhaje sa Ngibhyopi dadau tat kiM yuShmAbhiH kadApi nApAThi?
5 Te phoeiah amih te, “Hlang Capa tah Sabbath Boeipa ni,” a ti nah.
pashchAt sa tAnavadat manujasuto vishrAmavArasyApi prabhu rbhavati|
6 A tloe vaengah khaw Sabbath a om nen tah tunim la cet tih a thuituen. Te vaengah bantang kut aka khaem hlang pakhat om van.
anantaram anyavishrAmavAre sa bhajanagehaM pravishya samupadishati| tadA tatsthAne shuShkadakShiNakara ekaH pumAn upatasthivAn|
7 Te dongah anih te Sabbath vaengah a hoeih sak atah a paelnaeh thil te hmuh hamla cadaek rhoek neh Pharisee rhoek loh a dawn uh.
tasmAd adhyApakAH phirUshinashcha tasmin doShamAropayituM sa vishrAmavAre tasya svAsthyaM karoti naveti pratIkShitumArebhire|
8 Tedae amih kah poeknah te a ming dongah, kut khaem la aka om hlang te, “Thoo lamtah a laklung ah pai lah,” a ti nah vanbangla thoo tih pai.
tadA yIshusteShAM chintAM viditvA taM shuShkakaraM pumAMsaM provAcha, tvamutthAya madhyasthAne tiShTha|
9 Te phoeiah amih te Jesuh loh, “Nangmih te kan dawt lah eh, Sabbath vaengah a then ham neh thae ham, hinglu khang ham neh poci sak ham, melae a ngaih?” a ti nah.
tasmAt tasmin utthitavati yIshustAn vyAjahAra, yuShmAn imAM kathAM pR^ichChAmi, vishrAmavAre hitam ahitaM vA, prANarakShaNaM prANanAshanaM vA, eteShAM kiM karmmakaraNIyam?
10 Te phoeiah amih te boeih a sawt tih, “Na kut te yueng,” a ti nah. Tedae anih long khaw a ngai van dongah a kut te a then pah.
pashchAt chaturdikShu sarvvAn vilokya taM mAnavaM babhAShe, nijakaraM prasAraya; tatastena tathA kR^ita itarakaravat tasya hastaH svasthobhavat|
11 Amih a anglat neh hah uh sumsoek tih, Jesuh te saii hamla amamih khat neh khat te thui uh thae.
tasmAt te prachaNDakopAnvitA yIshuM kiM kariShyantIti parasparaM pramantritAH|
12 A tue a pha vaengah thangthui ham tlang la cet tih, Pathen taengah thangthuinah neh hak.
tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|
13 Khothaih a pha vaengah tah a hnukbang rhoek te a khue. Amih lamkah hlang hlainit te a tuek tih, amih te caeltueih rhoekla a khue bal.
atha dine sati sa sarvvAn shiShyAn AhUtavAn teShAM madhye
14 Te vaengah Peter la a khue Simon te khaw, a mana Andrew khaw, James neh Johan khaw, Philip neh Bartholomew khaw,
pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha
15 Matthai neh Thomas khaw, Alphaeus capa James neh Namlung la a khue Simon khaw,
mathiH thomA AlphIyasya putro yAkUb jvalantanAmnA khyAtaH shimon
16 James capa Judah neh hlangyoi la aka om Judah Iskariot khaw thum van.
cha yAkUbo bhrAtA yihUdAshcha taM yaH parakareShu samarpayiShyati sa IShkarIyotIyayihUdAshchaitAn dvAdasha janAn manonItAn kR^itvA sa jagrAha tathA prerita iti teShAM nAma chakAra|
17 Te phoeiah amih te a suntlak puei tih hmuen naep ah pai uh. A hnukbang rhoek te muep hlangping uh tih, Judah pum neh Jerusalem, Tyre neh Sidon tuikaeng lamkah pilnam rhaengpuei khaw muep omuh.
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya shiShyasa Ngho yihUdAdeshAd yirUshAlamashcha soraH sIdonashcha jaladhe rodhaso jananihAshcha etya tasya kathAshravaNArthaM rogamuktyartha ncha tasya samIpe tasthuH|
18 Amih tah a taengah hnatun ham neh, a tlohtat lamloh hoeih hamla, rhalawt mueihla loh a tulnoi rhoek hoeih ham ha pawk uh.
amedhyabhUtagrastAshcha tannikaTamAgatya svAsthyaM prApuH|
19 Jesuh lamkah thaomnah a coe vaengah tah boeih a hoeih uh dongah anih aka taek ham hlangping loh boeih a toem uh.
sarvveShAM svAsthyakaraNaprabhAvasya prakAshitatvAt sarvve lokA etya taM spraShTuM yetire|
20 Te phoeiah a hnukbang rhoek te Jesuh loh a mik a huel thil, “Khodaeng rhoek tah a yoethen pai, Pathen ram tah nangmih kah ni.
pashchAt sa shiShyAn prati dR^iShTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IshvarIye rAjye vo. adhikArosti|
21 A yoe aka then rhoek tah tahae ah na bungpong cakhaw na hah uh ni, yoethen hlang rhoek tah tahae ah na rhap uh cakhaw na nuei uh bitni.
he adhunA kShudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiShyatha|
22 Nangmih te hlang loh m'hmuhuet uh vaengah, nangmih te n'hlaang uh tih n'thuithet uh vaengah khaw, hlang capa kongah a thae la na ming a voeih vaengah khaw na yoethen uh.
yadA lokA manuShyasUno rnAmaheto ryuShmAn R^itIyiShyante pR^ithak kR^itvA nindiShyanti, adhamAniva yuShmAn svasamIpAd dUrIkariShyanti cha tadA yUyaM dhanyAH|
23 Tekah khohnin ah omngaih uh lamtah soipetuh. Nangmih kah thapang tah vaan ah muep om coeng ke. Amah te tlam ni a napa rhoek loh tonghma rhoek te a saii uh.
svarge yuShmAkaM yatheShTaM phalaM bhaviShyati, etadarthaM tasmin dine prollasata Anandena nR^ityata cha, teShAM pUrvvapuruShAshcha bhaviShyadvAdinaH prati tathaiva vyavAharan|
24 Tedae anunae nangmih kuirhang rhoek aih, namamih kah thaphohnah ni na bawt uh.
kintu hA hA dhanavanto yUyaM sukhaM prApnuta| hanta paritR^iptA yUyaM kShudhitA bhaviShyatha;
25 Anunae nangmih aka hah coeng rhoek khaw na pong uh ni. Anunae aka nuei coeng rhoek, na nguek neh na rhap uh ni.
iha hasanto yUyaM vata yuShmAbhiH shochitavyaM roditavya ncha|
26 Anunae hlang tom loh a then la nangmih n'thui uh vaengkah aih. Amah te tlam ni na pa rhoek loh laithae tonghma rhoek te a saii uh.
sarvvailAkai ryuShmAkaM sukhyAtau kR^itAyAM yuShmAkaM durgati rbhaviShyati yuShmAkaM pUrvvapuruShA mR^iShAbhaviShyadvAdinaH prati tadvat kR^itavantaH|
27 Tedae ka ol aka hnatun nangmih rhoek taengah kan thui, na rhal rhoek te lungnah uh, nangmih aka hmuhuet rhoek ham a then saii pa uh.
he shrotAro yuShmabhyamahaM kathayAmi, yUyaM shatruShu prIyadhvaM ye cha yuShmAn dviShanti teShAmapi hitaM kuruta|
28 Nangmih thae aka phoei rhoek te uem uh, nangmih aka hnaep rhoek ham thangthui pa uh.
ye cha yuShmAn shapanti tebhya AshiShaM datta ye cha yuShmAn avamanyante teShAM ma NgalaM prArthayadhvaM|
29 Kamrhuh ah nangmih aka bop tah pakhat te khaw duen pah. Na himbai aka khuen te angki khaw hloh pah boeh.
yadi kashchit tava kapole chapeTAghAtaM karoti tarhi taM prati kapolam anyaM parAvarttya sammukhIkuru punashcha yadi kashchit tava gAtrIyavastraM harati tarhi taM paridheyavastram api grahItuM mA vAraya|
30 Na taengah aka bih boeih te pae lamtah, na koe a khuen te khaw lat voel boeh.
yastvAM yAchate tasmai dehi, yashcha tava sampattiM harati taM mA yAchasva|
31 Hlang loh nangmih taengah a saii ham na ngaih uh bangla amih taengah saii uh van.
parebhyaH svAn prati yathAcharaNam apekShadhve parAn prati yUyamapi tathAcharata|
32 Nangmih aka lungnah rhoek bueng te na lungnah uh koinih nangmih ham mebang lungvatnah lae a om eh? hlangtholh rhoek long pataeng amamih aka lungnah rhoek a lungnah uh ta.
ye janA yuShmAsu prIyante kevalaM teShu prIyamANeShu yuShmAkaM kiM phalaM? pApilokA api sveShu prIyamANeShu prIyante|
33 Nangmih ham aka then rhoek taengah dawk na then van koinih nangmih ham mebang lungvatnah lae a om eh? Amah te bang te hlangtholh rhoek long khaw a saii uh ta.
yadi hitakAriNa eva hitaM kurutha tarhi yuShmAkaM kiM phalaM? pApilokA api tathA kurvvanti|
34 A taeng lamkah dang hamla na ngaiuep uh te na puu uh koinih nangmih ham mebang lungvatnah lae a om eh? Te tlam te dang boeiloeih ham ngawn tah hlangtholh rhoek loh hlangtholh roek te a puu uh van ta.
yebhya R^iNaparishodhasya prAptipratyAshAste kevalaM teShu R^iNe samarpite yuShmAkaM kiM phalaM? punaH prAptyAshayA pApIlokA api pApijaneShu R^iNam arpayanti|
35 Na rhal rhoek taengah pataeng lungnah neh then pa uh lamtah na puu vaengah khaw lamtawn uh voel boeh. Te daengah ni nangmih kah thapang tah muep om vetih Khohni ca rhoek la na om uh eh. Amah tah noihhai neh boethae taengah khaw kodam la om ta.
ato yUyaM ripuShvapi prIyadhvaM, parahitaM kuruta cha; punaH prAptyAshAM tyaktvA R^iNamarpayata, tathA kR^ite yuShmAkaM mahAphalaM bhaviShyati, yUya ncha sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuShmAkaM pitA kR^itaghnAnAM durvTattAnA ncha hitamAcharati|
36 Na pa te sitlohthamla la a om van dongah silohthamlam la om uh.
ata eva sa yathA dayAlu ryUyamapi tAdR^ishA dayAlavo bhavata|
37 Hlang te lai na thui thil uh pawt daengah ni lai la n'thui uh loengloeng pawt eh. Hlang te boe sak uh boeh nangmih m'boe sak uh loengloeng mahpawh. Tholh te hlah pa uh lamtah nangmih khaw han hlah van ni.
apara ncha parAn doShiNo mA kuruta tasmAd yUyaM doShIkR^itA na bhaviShyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareShAM doShAn kShamadhvaM tasmAd yuShmAkamapi doShAH kShamiShyante|
38 Pae uh, lamtah nangmih te m' paek van ni. Cangnoek then dongah a det tih a rhueng tangtae te na rhang ah a baecoih la m' paek bitni. Na loeng nah cangnoek nen te nangmih ham a loeng van ni,” a ti nah.
dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, vara ncha lokAH parimANapAtraM pradalayya sa nchAlya pro nchAlya paripUryya yuShmAkaM kroDeShu samarpayiShyanti; yUyaM yena parimANena parimAtha tenaiva parimANena yuShmatkR^ite parimAsyate|
39 Te phoeiah amih ham nuettahnah pakhat koep a thui. “Mikdael loh mikdael long a tueng thai khaming? Rhom la bok cungku mahpawt nim?
atha sa tebhyo dR^iShTAntakathAmakathayat, andho janaH kimandhaM panthAnaM darshayituM shaknoti? tasmAd ubhAvapi kiM gartte na patiShyataH?
40 Hnukbang tah saya soah a om moenih. Boeih aka moeh uh pataeng a saya banglam ni a om eh.
guroH shiShyo na shreShThaH kintu shiShye siddhe sati sa gurutulyo bhavituM shaknoti|
41 Na manuca mik kah mikdaeng te metlam na hmuhuh. Namah mik khuikah thingboeng pataeng na hmat moenih.
apara ncha tvaM svachakShuShi nAsAm adR^iShTvA tava bhrAtushchakShuShi yattR^iNamasti tadeva kutaH pashyami?
42 Metlam lae na manuca te, “Manuca, na mik khuikah mikdaeng kang koeih eh, “na ti nah thai. Na mik khuikah thingboeng te namah loh na hmuh moenih. Hlangthai palat aw namah mik lamkah thingboeng te koeih lamhma dae, te daengah ni na manuca mik khuikah mikdaeng na koeih ham khaw phaeng na hmuh eh.
svachakShuShi yA nAsA vidyate tAm aj nAtvA, bhrAtastava netrAt tR^iNaM bahiH karomIti vAkyaM bhrAtaraM kathaM vaktuM shaknoShi? he kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tato bhrAtushchakShuShastR^iNaM bahiH karttuM sudR^iShTiM prApsyasi|
43 Thaih huk la aka cuen thing then he a om moenih, thaih tak la aka cuen thing thae khaw a om van moenih.
anya ncha uttamastaruH kadApi phalamanuttamaM na phalati, anuttamatarushcha phalamuttamaM na phalati kAraNAdataH phalaistaravo j nAyante|
44 Thingkung boeih he a thaih long ni a mingpha sak eh. Hlingkung lamkah loh thaibu thaih a bit uh moenih. Tangpuem dongah misur a yoep uh moenih.
kaNTakipAdapAt kopi uDumbaraphalAni na pAtayati tathA shR^igAlakolivR^ikShAdapi kopi drAkShAphalaM na pAtayati|
45 Hlang then long tah thinko khui lamkah khohrhang then te hnothen la a thoeng sak tih, hlang thae loh boethae dong lamkah loh hnothae te a thoeng sak. Thinko kah aka baecoih te ni a ka loh a thui.
tadvat sAdhuloko. antaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duShTo lokashchAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato. antaHkaraNAnAM pUrNabhAvAnurUpANi vachAMsi mukhAnnirgachChanti|
46 Balae tih kai he BOEIPA, BOEIPA tila nang khueuh. Ka thui te na saii uh hae moenih.
apara ncha mamAj nAnurUpaM nAcharitvA kuto mAM prabho prabho iti vadatha?
47 Kai taengla aka pawk tih ka ol a yaak neh aka saii boeih tah u bangla a om khaw nangmih kan tueng eh.
yaH kashchin mama nikaTam Agatya mama kathA nishamya tadanurUpaM karmma karoti sa kasya sadR^isho bhavati tadahaM yuShmAn j nApayAmi|
48 Anih tah im aka sa hlang phek la om. Anih tah a to khaw dung tih lungpang soah khoengim a khueh. Tuili om tih tuiva loh tekah im te a daeng. Tedae a then la a sak dongah a hinghuen thai moenih.
yo jano gabhIraM khanitvA pAShANasthale bhittiM nirmmAya svagR^ihaM rachayati tena saha tasyopamA bhavati; yata AplAvijalametya tasya mUle vegena vahadapi tadgehaM lADayituM na shaknoti yatastasya bhittiH pAShANopari tiShThati|
49 A yaak tih aka saii pawt rhoek tah khoengim om kolla diklai sokah im aka sa hlang bangla om tih tuiva loh a daeng vaengah pahoi tim van. Te dongah im kah a po a ci khaw muep om.
kintu yaH kashchin mama kathAH shrutvA tadanurUpaM nAcharati sa bhittiM vinA mR^idupari gR^ihanirmmAtrA samAno bhavati; yata AplAvijalamAgatya vegena yadA vahati tadA tadgR^ihaM patati tasya mahat patanaM jAyate|

< Luka 6 >