< Luka 3 >

1 Tiberius Kaisar a manghai kum hlainga vaengah Judea te Pontius Pilat loh a taem tih, Herod te Galilee ah khoboei la om. A manuca Philip tah Ituraea neh Trakhoniti kho kah khoboei la om. Lusania tah Abilene kah khoboei la om.
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 Annas neh Kaiaphas khosoihham la a om vaengah Pathen kah ol tah khosoek kah Zekhariah capa Johan taengla thoeng.
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 Te phoeiah Jordan pingpang te boeih a pha tih tholh khodawkngainah ham yutnah baptisma kawng a hoe.
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 Tonghma Isaiah kah ol te cabu dongah ana daek sut bangla, khosoek kah pang ol loh, “Boeipa kah longpuei te rhoekbah uh lamtah, a caehlong te a dueng la saii uh.
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Soklong te boeih a et vetih, tlang neh mol khaw boeih a tlarhoel sak ni. Aka kawn te a dueng la, long mueng khaw long tlaai la om ni.
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
6 Te vaengah pumsa boeih loh Pathen kah khangnah a hmuh ni.
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 Te dongah anih kah a nuem hamla aka thoeng hlangping te, “Rhulthae rhoek kah cadil rhoek, kosi aka tawn uh te rhaelrham tak ham unim nangmih aka tueng?
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 Te dongah yutnah neh a tiing la a thaih te saii uh. Na khuiah, 'Abraham te pa la ka khueh,’ ti koeloe boeh. Pathen tah hekah lungto lamloh Abraham ca rhoek a thoh thai te nangmih ham kan thui.
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 Tedae hai tah thing yung ah oepsoeh la a khueh van coeng. Thaih tak la aka thai pawh thing tah boeih a vung tih hmai ah a pup,” a ti nah.
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 Te dongah amah te hlangping loh a dawt tih, “Te koinih balae ka saii uh eh?” a ti nah.
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Te dongah amih te a doo tih, “Angki yungnit aka khueh loh aka khueh pawt te doedan saeh. Te vanbangla caak aka khueh long khaw saii van saeh,” a ti nah.
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 Te vaengah mangmucoi rhoek khaw nuem hamla ha pawk uh tih anih taengah, “Saya, balae ka saii uh eh? “a ti uh.
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 Te dongah amih te, “Nangmih ng'uen phoeiah a yet la khoboe boeh,” a ti nah.
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 Anih te rhalkap rhoek long khaw a dawt uh tih, “Kaimih tah balae ka saii uh van eh?” a ti uh. Amih te khaw, “Hlang te hihham uh boeh, huttet uh boeh. Namamih kah buhcun neh rhaemhal uh,” a ti nah.
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 Pilnam kah a lamso vanbangla amamih kah thinko ah Johan te boeih a thui uh tih, “Anih he Khrih coini,” a ti uh.
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 Johan loh a doo tih, “Nangmih he kai loh tui dongah kan nuem dae kai lakah aka tlung te ha pawk coeng. Anih kah khokhom rhui hlam ham pataeng aka koih la ka om moenih. Anih loh nangmih te Mueihla Cim dongah hmai neh n'nuem ni.
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 A kut dongkah cangcopcung loh a cangtilhmuen a coeh vetih cang te a khai khuila a sang ni. Tedae canghi tah aka duek pawh hmai neh boeih a hoeh ni,” a ti nah.
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Te dongah pilnam te a tloe neh muep a thaphoh tih olthangthen a phong pah.
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 Tedae Herod a khoboei vaengah a mana yuu Herodias kawng dongah Herod loh boethae a saii boeih te Johan loh a toeltham.
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 Te te boeih a tungsaep thil dongah Johan te thongim ah a uup.
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 Pilnam te boeih a nuem vaengah Jesuh khaw a nuem tih a thangthui hatah vaan te ong uh.
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 Te phoeiah Mueihla Cim te a pumrho neh vahu kah mueimae bangla a suntlak thil. Te vaengah, “Nang tah ka capa thintlo la na om tih, nang taengah ka lungtlun,” tila vaan lamkah ol ha thoeng.
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 Jesuh loh amah bibi a tong vaengah a kum sawmthum tluk lo coeng. Poek vaengah Heli capa Joseph kah a ca bangla om.
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 Tedae Heli te Matthat capa, Matthat te Levi capa, Levi te Melkhi capa, Melkhi te Janna capa, Janna te Joseph capa,
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 Joseph te Mattathias capa, Mattathias te Amos capa, Amos te Nahum capa, Nahum te Esli capa, Esli te Naggai capa,
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
26 Naggai te Maath capa, Maath te Mattathias capa, Mattathias te Shimei capa, Shimei te Joseph capa, Joseph te Joda capa,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Joda te Joanan capa, Joanan te Rhesa capa, Rhesa te Jerubbabel capa, Zerubbabel te Shealtiel capa, Shealtiel te Neri capa,
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
28 Neri te Melkhi capa, Melkhi te Addi capa, Addi te Kosam capa, Kosam te Elmadam capa, Elmadam te Er capa,
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 Er te Jose capa, Jose te Eliezer capa, Eliezer te Jorim capa, Jorim te Matthat capa, Matthat te Levi capa,
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 Levi te Simeon capa, Simeon te Judah capa, Judah te Joseph capa, Joseph te Jonan te Eliakim capa,
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 Eliakim te Melea capa, Melea te Menna capa, Menna te Mattatha capa, Mattatha te Nathan capa, Nathan te David capa,
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 David te Jesse capa, Jesse te Obed capa, Obed te Boaz capa, Boaz te Sala capa, Sala bte Nashon capa,
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 Nashon te Amminadab capa, Aminadab te Admin capa, Admin te Aram capa, Aram te Hezron capa, Hezron te Perez capa, Perez te Judah capa,
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
34 Judah te Jakob capa, Jakob te Isaak capa, Isaak te Abraham capa, Abraham te Terah capa, Terah te Nakhaw capa,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
35 Nakhaw te Saruk capa, Saruk te Rhagau capa, Rhagau te Phalek capa, Phalek te Eber capa, Eber te Shelah capa,
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 Shelah te Kainan capa, Kainan te Arpaxad capa, Arpaxad te Shem capa, Shem te Noah capa, Noah te Lamekh capa,
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 Lamekh te Methuselah capa, Mehtuselah te Enok capa, Enok te Jared capa, Jared te Maleleel capa, Maleleel te Kainan capa,
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
38 Kainan te Enos capa, Enos te Seth capa, Seth te Adam capa, Adam te Pathen capa la om.
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|

< Luka 3 >