< Ephisa 1 >

1 Pathen kah kongaih neh Jesuh Khrih kah caeltueih Paul loh Ephisa kah aka om hlang cim rhoek neh Jesuh Khrih ah uepom kan yaak sak.
IzvarasyecchayA yIzukhrISTasya preritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsino lokAn prati patraM likhati|
2 Boeipa Jesuh Khrih neh a pa Pathen taengkah lungvatnah neh ngaimongnah tah nangmih taengah om saeh.
asmAkaM tAtasyezvarasya prabho ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 Pathen neh mamih kah Boeipa Jesuh Khrih kah a napa tah uemom la om pai saeh. Amah loh Khrih ah vaan kah mueihla yoethennah cungkuem neh mamih n'uem coeng.
asmAkaM prabho ryIzoH khrISTasya tAta Izvaro dhanyo bhavatu; yataH sa khrISTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|
4 Mamih he Lungnah neh amah hmuh ah cimcaih tih cuemthuek la om ham Diklai a tong hlanah amah dongah mamih n'tuek pataeng coeng.
vayaM yat tasya samakSaM premnA pavitrA niSkalaGkAzca bhavAmastadarthaM sa jagataH sRSTe pUrvvaM tenAsmAn abhirocitavAn, nijAbhilaSitAnurodhAcca
5 Amah kah kongaih, kolonah vanbangla amah ham Jesuh Khrih lamloh cacah la mamih n'nuen coeng.
yIzunA khrISTena svasya nimittaM putratvapade'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|
6 A lungvatnah dongkah thangpomnah he koehnah la om pai. Te nen ni lungnah dongah mamih n'lungvat.
tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugRhItavAn,
7 A thii lamloh amah dongah tlannah n'dang uh. A lungvatnah dongkah khuehtawn vanbangla tholhdalhnah dongkah khodawkngainah te khaw n'danguh.
vayaM tasya zoNitena muktim arthataH pApakSamAM labdhavantaH|
8 Tekah te mamih ah cueihnah cungkuem, lungcueinah neh a baetawt sak.
tasya ya IdRzo'nugrahanidhistasmAt so'smabhyaM sarvvavidhaM jJAnaM buddhiJca bAhulyarUpeNa vitaritavAn|
9 A kongaih kah olhuep te mamih taengah phoe coeng.
svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA
10 A kolonah bangla amah khuiah a hmoel te a tuetang a soepnah dongah hnokhoemnah la om coeng. A cungkuem he vaan kah neh diklai kah khaw, Khrih amah dongah cuii sak ham om.
tena kRto yo manorathaH sampUrNatAM gatavatsu samayeSu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUDhaM bhAvam asmAn jJApitavAn|
11 A kongaih kah mangtaengnah bangla boeih pongthoo tih, a mangtaengnah vanbangla a nuen rhoek long tah amah dongkah te m'pang uh van coeng.
pUrvvaM khrISTe vizvAsino ye vayam asmatto yat tasya mahimnaH prazaMsA jAyate,
12 Te dongah amah kah thangpomnah Khrih ah koehnah la mamih n'om ham n'ngaiuep.
tadarthaM yaH svakIyecchAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrISTena pUrvvaM nirUpitAH santo'dhikAriNo jAtAH|
13 Nangmih khaw amah dongah ni namamih kah khangnah olthangthen oltak olka te na yaak uh. Amah aka tangnah tah olkhueh dongkah Mueihla Cim neh kutnoek n'daeng thil coeng.
yUyamapi satyaM vAkyam arthato yuSmatparitrANasya susaMvAdaM nizamya tasminneva khrISTe vizvasitavantaH pratijJAtena pavitreNAtmanA mudrayevAGkitAzca|
14 Te tah dangnah dongah tlannah duela a thangpomnah dongkah koehnah te mamih kah rho cungah la om.
yatastasya mahimnaH prakAzAya tena krItAnAM lokAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyaGkArasya paNasvarUpo bhavati|
15 Te dongah Boeipa Jesuh dongah tangnah neh hlangcim rhoek boeih taengah lungnah te nangmih taeng lamloh ka yaak.
prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi
16 Te dongah nangmih ham toeng kolla aka uem loh ka thangthuinah dongah poekkoepnah ka khueh.
yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamaye ca yuSmAn smaran varamimaM yAcAmi|
17 Te daengah ni mamih Boeipa Jesuh Khrih kah Pathen, thangpomnah a pa loh amah mingnah dongah pumphoenah neh cueihnah mueihla te nangmih m'paek eh.
asmAkaM prabho ryIzukhrISTasya tAto yaH prabhAvAkara IzvaraH sa svakIyatattvajJAnAya yuSmabhyaM jJAnajanakam prakAzitavAkyabodhakaJcAtmAnaM deyAt|
18 Amah kah khuenah dongah ngaiuepnah aka om te na ming hamla nangmih thinko mik tueng uh. Amah rho dongkah thangpomnah khuehtawn te tah hlangcim rhoek soah om.
yuSmAkaM jJAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralokAnAM madhye tena datto'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya
19 A thaomnah, a lennah aka baekhawk te tah a thadueng kah thaomnah bibi bangla aka tangnah mamih taengah om.
tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tat sarvvaM yuSmAn jJApayatu|
20 Te tah duek lamkah aka thoo Khrih amah khuiah a tueng sak. Te dongah vaan ah khaw a bantang ah ngol coeng.
yataH sa yasyAH zakteH prabalatAM khrISTe prakAzayan mRtagaNamadhyAt tam utthApitavAn,
21 Boeilu neh saithainah khaw, thaomnah neh taemrhainah khaw, ming khue boeih te ta kumhal bueng kah pawt tih hmailong kah khaw boeih a poe. (aiōn g165)
adhipatitvapadaM zAsanapadaM parAkramo rAjatvaJcetinAmAni yAvanti padAnIha loke paraloke ca vidyante teSAM sarvveSAm Urddhve svarge nijadakSiNapArzve tam upavezitavAn, (aiōn g165)
22 A cungkuem la a kho hmuiah boe a ngai sak tih amah te hlangboel taengah cungkuem soah a lu la a khueh.
sarvvANi tasya caraNayoradho nihitavAn yA samitistasya zarIraM sarvvatra sarvveSAM pUrayituH pUrakaJca bhavati taM tasyA mUrddhAnaM kRtvA
23 Te tah amah pum la om tih cungkuem kah a soepnah tah cungkuem taengah soep.
sarvveSAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tena prakAzyate|

< Ephisa 1 >