< Caeltueih 13 >

1 Te vaengkah Barnabas neh Niger la a khue Simeon, Kurena hoel Lukia, khoboei Herod kah thawnpuei Manaen neh Saul te Antiok kah aka poe hlangboel taengah tonghma neh saya la om uh.
aparaJca barNabbAH, zimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAjJA saha kRtavidyAbhyAso minahem, zaulazcaite ye kiyanto janA bhaviSyadvAdina upadeSTArazcAntiyakhiyAnagarasthamaNDalyAm Asan,
2 Amih khaw Boeipa taengkah thothueng neh a yaeh uh vaengah Mueihla Cim loh, “Barnabas neh Sual tah kai ham hoep uh laeh. Amih rhoi te kamah bibi ham ni ka khue,” a ti nah.
te yadopavAsaM kRtvezvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|
3 Te dongah caak yaeh neh aka thangthui rhoek loh amih rhoi te kut a tloeng thil uh tih a tueih uh.
tatastairupavAsaprArthanayoH kRtayoH satoste tayo rgAtrayo rhastArpaNaM kRtvA tau vyasRjan|
4 Te phoeiah Mueihla Cim kah a tueih van bangla amih rhoi tah Seleukia la cet rhoi. Te lamloh Kupros la kat uh.
tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agacchatAM|
5 Salami kah a om vaengah khaw Judah rhoek kah tunim ah Pathen kah olka te a doek rhoi tih Johan te tueihyoeih la a khueh rhoi.
tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvezvarasya kathAM prAcArayatAM; yohanapi tatsahacaro'bhavat|
6 Paphos duela tuisanglak te boeih a hil rhoi vaengah laithae tonghma kholo hlangcueih hlang pakhat te a hmuh rhoi. Anih te Judah ming ah Bar-Jesuh la om.
itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivecakena sarjiyapaulanAmnA taddezAdhipatinA saha bhaviSyadvAdino vezadhArI baryIzunAmA yo mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|
7 Anih tah tongpa lungming, Sergius khoboei Paul taengah om. Te long tah Pathen kah olka te yaak ham a toem dongah Barnabas neh Saul te a khue.
taddezAdhipa Izvarasya kathAM zrotuM vAJchan paulabarNabbau nyamantrayat|
8 Tedae amih rhoi te kholo hlangcueih Elymas loh a oelh. Amah ming loh a thuingaih tangloeng dongah khoboei pa te tangnah dong lamloh paimaelh ham a mae.
kintvilumA yaM mAyAvinaM vadanti sa dezAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
9 Tedae Saul Anih tah Paul ni tah Mueihla Cim neh a baetawt dongah anih te a hmaitang tih,
tasmAt zolo'rthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,
10 “Tuengkhuepnah cungkuem, omthae cungkuem neh aka baetawt tih duengnah boeih kah a rhal rhaithae capa aw Boeipa kah longpuei dueng na maelh te toeng boeh ne.
he narakin dharmmadveSin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyase?
11 Tedae Boeipa kut loh nang n'nan thil coeng he. Mikdaella na om vetih khoning pakhat dongah khomik na hmu mahpawh,” a ti nah. Te vaengah khomai neh yinnah loh anih te pahoi a tlak thil. Te dongah tinghil tih mawtkung a toem.
adhunA paramezvarastava samucitaM kariSyati tena katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvicchan itastato bhramaNaM kRtavAn|
12 Hno aka om te khoboei pa loh a hmuh vaengah Boeipa kah thuituennah dongah let tih a tangnah.
enAM ghaTanAM dRSTvA sa dezAdhipatiH prabhUpadezAd vismitya vizvAsaM kRtavAn|
13 Te phoeiah Paul taengkah rhoek tah Paphos lamloh nong uh tih Pamphylia kah Perga la pawk uh. Tedae Johan tah amih taeng lamloh mael tih Jerusalem la bal.
tadanantaraM paulastatsaGginau ca pAphanagarAt protaM cAlayitvA pamphuliyAdezasya pargInagaram agacchan kintu yohan tayoH samIpAd etya yirUzAlamaM pratyAgacchat|
14 Amih ngawn tah Perga lamloh cet uh tih Pisidia kah Antiok la pawk uh. Tedae Sabbath hnin ah tah tunim la kun uh tih ngol uh.
pazcAt tau pargIto yAtrAM kRtvA pisidiyAdezasya AntiyakhiyAnagaram upasthAya vizrAmavAre bhajanabhavanaM pravizya samupAvizatAM|
15 Olkhueng neh tonghma rhoek kah cabu te taenah a boeih phoeiah amih te tamtaeng loh a tah tih, “Ka manuca neh ka hlang rhoek, pilnam ham thaphonah olka te nangmih taengah pakhat khaw a om atah thui uh,” a ti nah.
vyavasthAbhaviSyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAcid upadezakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiSayan|
16 Te dongah Paul loh pai tih kut a cavoih phoeiah, “Israel hlang rhoek neh Pathen aka rhih rhoek, hnatun uh lah.
ataH paula uttiSThan hastena saGketaM kurvvan kathitavAn he isrAyelIyamanuSyA IzvaraparAyaNAH sarvve lokA yUyam avadhaddhaM|
17 Israel pilnam kah Pathen loh a pa rhoek he ana tuek dongah Egypt kho ah yinlai la aka om pataeng pilnam la a pomsang. Te dongah ni a khui lamkah amih te a ban neh a sang la a doek.
eteSAmisrAyellokAnAm Izvaro'smAkaM pUrvvaparuSAn manonItAn katvA gRhItavAn tato misari deze pravasanakAle teSAmunnatiM kRtvA tasmAt svIyabAhubalena tAn bahiH kRtvA samAnayat|
18 Te phoeiah amih te kum likip tluk khosoek ah a parhaeng.
catvAriMzadvatsarAn yAvacca mahAprAntare teSAM bharaNaM kRtvA
19 Kanaan kho kah namtu parhih te a hlak tih a khohmuen neh kum yali sawmnga khuiah m'phaeng.
kinAndezAntarvvarttINi saptarAjyAni nAzayitvA guTikApAtena teSu sarvvadezeSu tebhyo'dhikAraM dattavAn|
20 Te phoeiah laitloekkung rhoek neh tonghma Samuel taeng duela a paek.
paJcAzadadhikacatuHzateSu vatsareSu gateSu ca zimUyelbhaviSyadvAdiparyyantaM teSAmupari vicArayitRn niyuktavAn|
21 Manghai a hoe uh vaengah Benjamin koca hlang pakhat, Kish capa Saul te amih ham kum sawmli khuiah Pathen loh a paek.
taizca rAjJi prArthite, Izvaro binyAmIno vaMzajAtasya kIzaH putraM zaulaM catvAriMzadvarSaparyyantaM teSAmupari rAjAnaM kRtavAn|
22 Anih a khoe phoeiah a manghai la David te a thoh pah. Anih te, “Ka ko aka tong hlang, Jesse capa David he ka hmuh. Ka kongaih he anih loh boeih a saii bitni,” a ti tih a phong.
pazcAt taM padacyutaM kRtvA yo madiSTakriyAH sarvvAH kariSyati tAdRzaM mama manobhimatam ekaM janaM yizayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM teSAmupari rAjatvaM karttum utpAditavAna|
23 A olkhueh bangla anih kah tiingan te ni Pathen loh Israel ham khangkung Jesuh la a poe sak.
tasya svapratizrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teSAM manuSyANAM vaMzAd Izvara ekaM yIzuM (trAtAram) udapAdayat|
24 A kunnah hmai ah Johan kah a rhan he Israel pilnam boeih ham yutnah baptisma la om.
tasya prakAzanAt pUrvvaM yohan isrAyellokAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|
25 Johan loh hma a khah vaengah, 'Kai ulae nan sui uh. Kai he moenih, Tedae kai hnukah ha pawk coeng ke. A kho dongkah khokhom hlam ham pataeng ka koih moenih,” a ti.
yasya ca karmmaNo bhAraM praptavAn yohan tan niSpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayoH pAdukayo rbandhane mocayitumapi yogyo na bhavAmi tAdRza eko jano mama pazcAd upatiSThati|
26 Ka manuca neh ka hlang, Abraham imkhui koca rhoek neh nangmih khuiah Pathen aka rhih rhoek aw, mamih khangnah ol he han tueih coeng.
he ibrAhImo vaMzajAtA bhrAtaro he IzvarabhItAH sarvvalokA yuSmAn prati paritrANasya kathaiSA preritA|
27 Jerusalem kah khosa rhoek neh a boei rhoek tah mangvawt uh. Te dongah Sabbath takuem kah a tae uh tonghma ol neh anih lai a tloek uh te soep coeng.
yirUzAlamnivAsinasteSAm adhipatayazca tasya yIzoH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhena tAH kathAH saphalA akurvvan|
28 Dueknah ham a paelnaehnah khaw hmu pawt dae anih te ngawn hamla Pilat taengah a bih uh.
prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|
29 Anih kawng te boeih a daek soep uh phoeiah, thing dong lamloh a suh uh tih phuel la a khueh uh.
tasmin yAH kathA likhitAH santi tadanusAreNa karmma sampAdya taM kruzAd avatAryya zmazAne zAyitavantaH|
30 Tedae anih te Pathen loh duek khui lamkah a thoh.
kintvIzvaraH zmazAnAt tamudasthApayat,
31 Anih te Galilee lamkah Jerusalem la aka luei rhoek taengah khohnin te yet khuiah a phoe pah coeng. Amih tah pilnam taengah boeipa kah laipai la om uh coeng.
punazca gAlIlapradezAd yirUzAlamanagaraM tena sArddhaM ye lokA Agacchan sa bahudinAni tebhyo darzanaM dattavAn, atasta idAnIM lokAn prati tasya sAkSiNaH santi|
32 A pa rhoek taengah aka thoeng olkhueh te ni nangmih taengah ka phong uh van.
asmAkaM pUrvvapuruSANAM samakSam Izvaro yasmin pratijJAtavAn yathA, tvaM me putrosi cAdya tvAM samutthApitavAnaham|
33 Te te Pathen loh Jesuh a thoh sak dongah, tingtoeng lung dongkah a daek pabae vanbangla; Nang tah ka ca la na om. Tihnin ah kai loh nang kan sak coeng,” a ti te a ca rhoek mamih taengah soep coeng.
idaM yadvacanaM dvitIyagIte likhitamAste tad yIzorutthAnena teSAM santAnA ye vayam asmAkaM sannidhau tena pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jJApayAmi|
34 Anih te duek lamkah loh a thoh dongah pocinah la bal ham cai voel pawh. Te dongah, “Uepom David kah olcim te nangmih taengah kam paek ni, “tila a thui pah.
paramezvareNa zmazAnAd utthApitaM tadIyaM zarIraM kadApi na kSeSyate, etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratijJAto yo varastamahaM tubhyaM dAsyAmi|
35 Hmuen tloe ah khaw, “Na hlangcim te pocinah tong sak ham na paek moenih,” a ti tangloeng.
etadanyasmin gIte'pi kathitavAn| svakIyaM puNyavantaM tvaM kSayituM na ca dAsyasi|
36 Amah tuetang vaengah David loh Pathen kah mangtaengnah te a bi. A ih vaengah a napa rhoek taengla khoem uh tih pocinah a tong.
dAyUdA IzvarAbhimatasevAyai nijAyuSi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;
37 Tedae Pathen loh a thoh te tah pocinah tong pawh.
kintu yamIzvaraH zmazAnAd udasthApayat sa nAkSIyata|
38 Ka hlang rhoek neh ka manuca rhoek, nangmih taengah khaw mingpha la om saeh. Anih rhang neh nangmih taengah tholh khodawkngainah khaw, Moses kah olkhueng dongah na tang uh thai pawt boeih te a doek tangloeng coeng.
ato he bhrAtaraH, anena janena pApamocanaM bhavatIti yuSmAn prati pracAritam Aste|
39 Aka tangnah rhoek tah anih rhangneh boeih tang uh coeng.
phalato mUsAvyavasthayA yUyaM yebhyo doSebhyo muktA bhavituM na zakSyatha tebhyaH sarvvadoSebhya etasmin jane vizvAsinaH sarvve muktA bhaviSyantIti yuSmAbhi rjJAyatAM|
40 Te dongah tonghma rhoek kah a thui loh n'thoeng thil pawt ham mah ngaithuen uh.
aparaJca| avajJAkAriNo lokAzcakSurunmIlya pazyata| tathaivAsambhavaM jJAtvA syAta yUyaM vilajjitAH| yato yuSmAsu tiSThatsu kariSye karmma tAdRzaM| yenaiva tasya vRttAnte yuSmabhyaM kathite'pi hi| yUyaM na tantu vRttAntaM pratyeSyatha kadAcana||
41 Pahoeh palaeh rhoek aw, ming uh lamtah, nangmih tue vaengah ka saii bibi ham ngaihmang khobing neh milh uh nawn. khat khat loh nangmih taengah hang hoe lalah khaw tekah bibi te na tangnah uh tlaih moenih,” a ti nah.
yeyaM kathA bhaviSyadvAdinAM grantheSu likhitAste sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTate|
42 A bal uh vaengah tahae kah olka he a laklo kah Sabbath vaengah amih taengah thui sak ham caeltueih rhoek te a cael uh.
yihUdIyabhajanabhavanAn nirgatayostayo rbhinnadezIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavAre'pi katheyam asmAn prati pracAritA bhavatviti|
43 Tunim kah aka phih uh Judah rhoek neh poehlip aka bawk rhoek loh Paul neh Barnabas te muep a vai uh. Te dongah amih te a uen tih Pathen kah lungvatnah khuiah rhaeh rhong ham a koilaw uh.
sabhAyA bhaGge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAzca barNabbApaulayoH pazcAd Agacchan, tena tau taiH saha nAnAkathAH kathayitvezvarAnugrahAzraye sthAtuM tAn prAvarttayatAM|
44 Sabbath a pha bal vaengah vang pum banghui loh Boeipa olka hnatun ham tingtun uh.
paravizrAmavAre nagarasya prAyeNa sarvve lAkA IzvarIyAM kathAM zrotuM militAH,
45 Hlangping te Judah rhoek loh a hmuh uh vaengah kohlopnah neh muep hah uh. Te dongah Paul kah a thui te a tloelh uh tih a soehsal uh.
kintu yihUdIyalokA jananivahaM vilokya IrSyayA paripUrNAH santo viparItakathAkathanenezvaranindayA ca paulenoktAM kathAM khaNDayituM ceSTitavantaH|
46 Te vaengah Paul neh Barnabas loh sayalh la, “Pathen kah olka te thui lamhma ham nangmih taengah om tangkik. Te te na tueihno uh parhi vaengah dungyan hingnah kah amih lai na tloek khaw na tiing uh moenih. Namtom taengla ka mael uh coeng ne. (aiōnios g166)
tataH paulabarNabbAvakSobhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSo'yogyAn darzayatha, etatkAraNAd vayam anyadezIyalokAnAM samIpaM gacchAmaH| (aiōnios g166)
47 Te dongah Boeipa loh, 'Namtom rhoek taengah vangnah neh diklai khobawt due khangnah la na om ham nang kan khueh,’ tila mamih ng'uen bal coeng,” a ti rhoi.
prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lokAnAM trANakAraNAt| mayAnyadezamadhye tvaM sthApito bhUH pradIpavat||
48 Namtom rhoek loh a yaak uh vaengah omngaih uh tih Boeipa olka te a thangpom uh. Te dongah aka tangnah rhoek boeih tah dungyan hingnah ham mop la om uh. (aiōnios g166)
tadA kathAmIdRzIM zrutvA bhinnadezIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAzca paramAyuH prAptinimittaM nirUpitA Asan te vyazvasan| (aiōnios g166)
49 Te dongah Boeipa kah olka loh paeng tom la thang.
itthaM prabhoH kathA sarvvedezaM vyApnot|
50 Tedae ak bawk nu hlangcong rhoek neh khopuei kah hlang lamhma rhoek te Judah rhoek loh a vueh uh tih Paul neh Barnabas te hnaemtaeknah neh a puengpuelh uh. Te phoeiah amih rhoi te a vaang khui lamloh a haek uh.
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yoSitazca kupravRttiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradezAd dUrIkRtavantaH|
51 Te dongah amih te a kho dongkah tangdik a khoek thil tih Ikonium la pawk rhoi.
ataH kAraNAt tau nijapadadhUlIsteSAM prAtikUlyena pAtayitvekaniyaM nagaraM gatau|
52 Hnukbang rhoek khaw omngaihnah, Mueihla Cim neh baetawt uh.
tataH ziSyagaNa Anandena pavitreNAtmanA ca paripUrNobhavat|

< Caeltueih 13 >