< 1 Khawrin 16 >

1 Hlangcim rhoek ham congcoi kawng te Galati hlangboel rhoek ka uen bangla nangmih khaw saii uh van.
pavitralokAnAM kRte yo'rthasaMgrahastamadhi gAlAtIyadezasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|
2 Nangmih pakhat rhip te yalh khat dongah a hoeikhang atah pakhat khaw amah loh khueh saeh lamtah tung saeh. Te daengah ni ka pawk vaengah congcoi a om pawt eh.
mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuSmAkamekaikena svasampadAnusArAt saJcayaM kRtvA saptAhasya prathamadivase svasamIpe kiJcit nikSipyatAM|
3 Ka pawk vaengah hlang na hmoel uh mako. Te rhoek te nangmih kah lungvatnah aka phuei ham capat neh Jerusalem la ka tueih eh.
tato mamAgamanasamaye yUyaM yAneva vizvAsyA iti vediSyatha tebhyo'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn preSayiSyAmi|
4 Kamah khaw ka caeh koi la a om atah kamah neh ka cet uh bitni.
kintu yadi tatra mamApi gamanam ucitaM bhavet tarhi te mayA saha yAsyanti|
5 Makedonia ah khaw ka pah ham dongah Makedonia ah ka pah phoeiah ni nangmih taengla ka pawk eh.
sAmprataM mAkidaniyAdezamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|
6 Nangmih taengah ka di vetih sikca ka boek mai ni. Te daengah ni mela ka caeh khaw kai nan thak uh eh.
anantaraM kiM jAnAmi yuSmatsannidhim avasthAsye zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prerayitavyaH|
7 Tahae kah caehlam ah nangmih hmuh ham ka ngaih moenih. Boeipa loh m'paek atah nangmih te a tue kolkalh khaw oei ham ka ngaiuep.
yato'haM yAtrAkAle kSaNamAtraM yuSmAn draSTuM necchAmi kintu prabhu ryadyanujAnIyAt tarhi kiJcid dIrghakAlaM yuSmatsamIpe pravastum icchAmi|
8 Tedae Pentekos due tah Ephisa ah ka om ni.
tathApi nistArotsavAt paraM paJcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|
9 Thohka tah kai hamla a len neh khuekcet la a ong dae muep a kingkalh uh.
yasmAd atra kAryyasAdhanArthaM mamAntike bRhad dvAraM muktaM bahavo vipakSA api vidyante|
10 Tedae Timothy ha pawk atah ngaithuen uh lamtah nangmih taengah hoel om saeh. Boeipa kah bibi te kai bangla a saii van.
timathi ryadi yuSmAkaM samIpam Agacchet tarhi yena nirbhayaM yuSmanmadhye vartteta tatra yuSmAbhi rmano nidhIyatAM yasmAd ahaM yAdRk so'pi tAdRk prabhoH karmmaNe yatate|
11 Te dongah pakhat long khaw anih te hnaelcoe uh boeh. Amah te nan thak uh daengah ni kai taengah sading la ha pawk eh. Amah neh manuca rhoek te ka lamtawn.
ko'pi taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM preSyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSe|
12 Manuca Apollo te manu rhoek neh nangmih taengla pawk sak ham amah khaw puet ka hloep. Tedae tahae ah ha pawk ham ngaih loengloeng pawt cakhaw a hoenghoep vaengah ha pawk bitni.
ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtRbhiH sAkaM so'pi yad yuSmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArocata, itaHparaM susamayaM prApya sa gamiSyati|
13 Hak uh laeh. Tangnah dongah cak uh lamtah thinrhim la rhaang uh laeh.
yUyaM jAgRta vizvAse susthirA bhavata pauruSaM prakAzayata balavanto bhavata|
14 Nangmih kah a cungkuem tah lungnah dongah om saeh.
yuSmAbhiH sarvvANi karmmANi premnA niSpAdyantAM|
15 Manuca rhoek nangmih te kan hloep coeng. Stephen kah imkhui te Akhaia kah thaihcuek neh hlangcim rhoek bongyong ham amah te aka hmoel uh ni tila na ming uh.
he bhrAtaraH, ahaM yuSmAn idam abhiyAce stiphAnasya parijanA AkhAyAdezasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricaryyAyai ca ta Atmano nyavedayan iti yuSmAbhi rjJAyate|
16 Boe na ngai uh van daengah ni amih bangla huek na bongyong vetih na thakthae uh thai eh.
ato yUyamapi tAdRzalokAnAm asmatsahAyAnAM zramakAriNAJca sarvveSAM vazyA bhavata|
17 Stephen, Fortunat, Akhaiku ha lonah te khaw ka omngaih coeng. Nangmih kah vawtthoeknah khaw te rhoek long ni a cung sak.
stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tenAham AnandAmi yato yuSmAbhiryat nyUnitaM tat taiH sampUritaM|
18 Kamah neh nangmih kah mueihla he a caih sak. Te dongah amih te ming uh.
tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lokA yuSmAbhiH sammantavyAH|
19 Asia kah hlangboel rhoek loh nangmih n'toidal uh. Aquila, Priska neh a im kah hlangboel loh Boeipa ming neh nangmih te anah la n'toidal uh.
yuSmabhyam AziyAdezasthasamAjAnAM namaskRtim AkkilapriskillayostanmaNDapasthasamitezca bahunamaskRtiM prajAnIta|
20 Manuca boeih loh nangmih te n'toidal uh. Khat neh khat moknah cim neh toidal uh.
sarvve bhrAtaro yuSmAn namaskurvvante| yUyaM pavitracumbanena mitho namata|
21 Kamah Paul kut neh toidalnah ka khueh.
paulo'haM svakaralikhitaM namaskRtiM yuSmAn vedaye|
22 Khat khat loh Boeipa te a lungnah pawt atah kosi yook saeh. MARANATHA ka Boeipa halo laeh.
yadi kazcid yIzukhrISTe na prIyate tarhi sa zApagrasto bhavet prabhurAyAti|
23 Boeipa Jesuh kah lungvatnah nangmih taengah om saeh.
asmAkaM prabho ryIzukhrISTasyAnugraho yuSmAn prati bhUyAt|
24 Kai kah lungnah tah Khrih Jesuh ming neh nangmih taengah boeih om saeh.
khrISTaM yIzum AzritAn yuSmAn prati mama prema tiSThatu| iti||

< 1 Khawrin 16 >