< Luka 11 >

1 Amah a om vaengah a tue a pha tih hmuen pakhat ah thangthui. A thangthui bawt ah, a hnukbang pakhat loh Jesuh taengah, “Boeipa, kaimih he thangthui ham n'thuituen lah, Johan long khaw a hnukbang rhoek te a thuituen van,” a ti nah.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Te dongah amih te, “Na thangthui uh vaengah, ‘A pa na ming tah ciim pai saeh, na ram pai saeh.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Khohnin rhamhnin kaimih kah buh he amah khohnin ah kaimih m'pae lah.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Kaimih kah tholhnah soah kaimih he n'hlah lah, kaimih khaw kaimih taengah lai aka ba boeih te ka hlah uh van dongah. Cuekhalhnah khuila kaimih n'khuen boeh,’ ti uh,” a ti nah.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Te phoeiah amih te, “Nangmih khuikah pakhat loh paya a khueh tih, ihdulh ah anih taengla cet mai ni. Te vaengah anih te, ‘Ka paya, vaidam pa thum ah kai m'pu dae.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Ka paya yin lamkah kai taengla ha pawk tih, anih ham ka tawn pah khaw ka khueh pawh,’ a ti nah.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Te long khaw a khuiah a doo tih, ‘Thakthaenah nen khaw kai n'toeh boeh. Thohka a khaih coeng, ka taengkah ka ca rhoek khaw ihnah dongla om uh coeng, nang paek ham ka tho thai mahpawh,’ a ti nah ni.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Nangmih taengah ka thui, anih te a paya la a om dongah thoo cakhaw pae mai mahpawh. Tedae a paya te a calaak coeng atah thoo vetih a kuek yet te a paek ni.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Nangmih taengah ka thui, Bih uh lamtah, nangmih te m'paek bitni, toem uh lamtah na hmuh uh bitni, khoek uh lamtah nangmih ham a ong bitni.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Aka bih loh boeih a dang tih, aka toem loh a hmuh dongah aka khoek ham khaw a ong pa ni.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Nangmih khuikah napa pakhat te a ca loh nga a hoe vaengah, nga yueng la rhul a doe aya?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Aiduei hoe koinih a ca te saelkhui-ta-ai a paek aya?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Te dongah nangmih a thae la aka om long pataeng, na ca rhoek te kutdoe then paek ham na ming uh atah, vaan lamkah pa loh muep a ming ngai dongah amah aka dawt rhoek te tah Mueihla Cim a paek ni,” a ti nah.
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Rhaithae om tih a haek hatah olmueh la ana poeh pah. Te dongah rhaithae te vawl a caeh daengah olmueh te koep cal tih hlangping khaw a ngaihmang.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Tedae amih khuikah hlangvang loh, “Rhaithae boei Beelzebul rhangnen ni rhaithae a haek,” a ti uh.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 A tloe rhoek loh a noemcai uh tih vaan lamkah miknoek te anih taengah a toem uh.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Tedae amah loh amih kah kopoek te a ming dongah amih te, “Ram boeih he amah a paekboe atah poci tih, imkhui loh imkhui a paekboe thil atah cungku.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Satan khaw amah neh amah paekboe uh koinih, metlam lae a ram a pai eh? Kai loh Beelzebul rhangneh rhaithae a haek na ti uh.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Tedae Beelzebul rhangneh rhaithae te ka haek koinih, na ca rhoek long tah u rhangnen lae a haek uh. Te dongah amih te nangmih soah laitloekkung la om uh ni.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Tedae Pathen kah kutdawn neh rhaithae te ka haek koinih, nangmih soah Pathen kah ram ha pai coeng.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Khangmai la aka nuet uh long ni a vongup te a hung tih a khuehtawn loh ngaimong la om van.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Tedae anih lakah aka tlung ngai ha pawk vaengah tah anih te a noeng. Te vaengah a pangtung thil lungpok haica te a rhawt pah tih, a kutbuem a poelyoe pah.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Kai taengah aka om pawt tah kai aka koek ni. Kai taengah aka coi pawt loh a thaek.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “Mueihla thae tah hlang taeng lamkah a nong vaengah tuihang hmuen te a hil tih duemnah a tlap. Tedae hmuen a hmuh pawt vaengah, ‘Ka nong tak tangtae kamah im la ka mael ni,’ a ti.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Ha pawk vaengah, im te nawt tangtae neh a khoem la a hmuh.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Te dongah cet tih amah lakah aka thae mueihla tloe parhih te a khuen. Te phoeiah a kun puei tih pahoi a om puei dongah tekah hlang kah a hnukkhueng tah lamhma kah lakah a thae la om,” a ti nah.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Te a thui vaengah hlangping khui lamkah huta pakhat loh ol a huel tih Jesuh te, “Nang aka yom bung neh aka cun rhang suk tah a yoethen,” a ti nah.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Tedae Jesuh loh, “Pathen ol aka ya tih aka tuem rhoek tah a yoethen ngai,” a ti nah.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Hlangping he a khawk vaengah a tong tih, “Tahae kah cadil tah rhaithae cadil ni, Miknoek te a toem uh dae Jonah kah miknoek pawt atah miknoek pae mahpawh.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Jonah tah Nineveh ham miknoek la a om vanbangla, hlang capa khaw tahae kah cadil taengah om van ni.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Tahae cadil hlang rhoek taengkah laitloeknah ah tuithim manghainu te thoo vetih amih te a boe sak ni. Anih tah Solomon kah cueihnah hnatun ham diklai khobawt lamkah ha pawk. He ah he Solomon lakah aka khuet om ta he.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Nineveh hlang rhoek loh tahae cadil kah laitloeknah te a pai uh thil vetih a boe sak ni. Jonah kah olhoe neh a yut uh atah, he ah aka om he Jonah lakah khuet dae ta he.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Hmaiim a tok te tanhnaem ah khueh pawt tih voh khuiah khaw a muek moenih. Tedae aka kun rhoek loh vangnah hmu van saeh tila hmaitung soah ni a khueh.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Na mik tah na pum kah hmaiim ni. Na mik loh cilrhik la a om vaengah na pum boeih te cilping la om van. Tedae a thae la a om vaengah na pum tah hmuep van.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Te dongah ngaithuen, na khuikah vangnah te yinnah la poeh ve.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Te dongah na pum te boeih vang tih cungvang ah a hmuep pakhat khaw a om pawt atah, hmaiim loh a aa neh nang n'tue vaengkah bangla phaeng aka vang la om ni,” a ti nah.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 A thui vaengah, Pharisee loh a taengah buh ca la anih te a cael dongah kun tih a ngol puei.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Buhkung ah khut a nuem lamhma pawt te Pharisee loh a hmuh tih a ngaihmang.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Tedae Boeipa loh anih te, “Nangmih Pharisee rhoek loh boengloeng neh baelpuei kah a hmanhu tah na cil na poe coeng. Tedae na khuiah halhkanah neh halangnah ni aka bae.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Hlang ang rhoek! a sohman ah aka saii loh a khui te khaw a saii moenih a?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Tedae a khuikah aka om te doedannah la pae uh lamtah, nangmih ham boeih caih ni.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Anunae nangmih Pharisee rhoek! Sungii, sungsing neh toian boeih tah na paek uh dae Pathen kah tiktamnah neh lungnah tah na hnalval uh. Saii hamla a kuek te dalrha uh tak boeh.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Anunae nangmih Pharisee rhoek te! tunim kah ngolhmuen then neh hnoyoih hmuen kah toidalnah ni na lungnah uh.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Anunae nangmih aih te, hlan bangla lumrhilumrha la na om uh dongah a sokah aka pongpa hlang loh ming pawh,” a ti nah.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Olming pakhat loh Jesuh te a doo tih, “Saya, na thui te kaimih ni nan neet,” a ti nah.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Tedae Jesuh loh, “Nangmih olming rhoek khaw anunae, hlang rhoek te hnophueih neh phueihtloel la na nan uh tih, namamih tah na kutdawn pakhat nen khaw hnophueih te na ben uh pawh.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Anunae nangmih aih, tonghma rhoek kah phuel te na sak uh dae na pa rhoek long ni amih te a ngawn.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Na pa rhoek kah a khuui la na om uh van dongah a khoboe te na rhoih uh. Tonghma rhoek te amih loh a ngawn tih nangmih loh phuel im na sak pa uh.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Te dongah Pathen kah cueihnah long khaw, ‘Amih taengah tonghma rhoek neh caeltueih rhoek te ka tueih van vaengah, amih te a ngawn uh vetih a hnaemtaek bitni,’ a ti.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Te dongah diklai a tongnah lamkah tahae cadil rhoek loh a long sak tonghma rhoek kah a thii phu te boeih suk nawn saeh.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Abel thii lamloh Zekhariah thii duela hmueihtuk neh im laklo ah ni a poci. Ue ta, nangmih taengah ka thui, tahae kah cadil taengah a suk bitni.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Anunae nangmih olming rhoek te, mingnah cabi na pom lalah namamih khaw na kun uh pawt tih aka kun rhoek te na kang uh,” a ti nah.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Te lamkah loh Jesuh vawl a nong phoeiah tah cadaek rhoek neh Pharisee rhoek loh mat a hmuhhuet uh tih anih kawng te muep a cawh uh.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 A ka lamkah ol khat khat neh tangkhuep ham amah te a rhongngol uh.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >