< Kolawte 1 >

1 Pamhnama hlüeia Khritaw Jesuha ngsä kei Pawluh ja mi na Timoti üngka naw,
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|
2 Khritaw üng yümmatnak üng sitihkia ka nglawipüi, Kolawte mlüha veki Pamhnama khyange: mi Pa Pamhnam naw bäkhäknak ja dimdeihnak ning jah pe se.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntinjca kriyAstAM|
3 Nami phäh kami ktaiyü üng mi Bawipa Jesuh Khritawa Pa üng aläa jenak kami mthehkie.
khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA
4 Pamhnama khyange nami jah mhläkphyanak ja Khritaw Jesuh üng nami jumeinak kami ngjaka phäh ni.
vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|
5 Ngthu kcang, Thangkdaw nami veia a pha law kcük üng, äpeinak a ning jah peta mawng nami ngja pängki. Nami jumeinak ja mhläkphyanak cun khankhawa ning jah üpawmsak khai tia nami äpeinaka khana veki.
yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH
6 Thangkdaw naw dawkyanak lawpüi lü, Pamhnama bäkhäknaka mawng nami ngjak kcük ua mhnüp üng cutei lü, acun cun akcang ni tia nami ksing law ua mäiha, khawmdek lum üng ngthang hüki.
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|
7 Mi nghngün üng Khritawa khut pawhki, mi mpyapüi u, Epapharah üngkhyüh Pamhnama bäkhäknak nami ngtheingthangkie.
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
8 Ngmüimkhya naw a ning jah peta ngmüimkhya mhläkphyanak nami tak pi ani naw jah mthehki.
yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaM prEma jnjApitavAn|
9 Nami thang kami ngjak üngkhyüh cutei lü alä se kami ning jah ktaiyü petkie ni. A Ngmüimkhya Ngcim naw a ning jah peta themngvainak ja pungngyam üngkhyüh a mlung hlü ksingnak thei a ning jah pet vaia Pamhnama veia kami ning jah ktaiyü petkie ni.
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,
10 Acun käna Bawipaa a hlüeia xüngsei lü ani jesak khaia khut aläa pawh u lü, dawkyakia khut mjüküm bilawh lü Pamhnam ksingnak üng nami dämduh law vai ua ning jah ktaiyü pet ni.
prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,
11 Ania hlüngtaikia johit üngka naw lawkia ngjuktha am kyansai u lü, acunüng ahmäi naküt mlung msaü lü nami dunei khawh khaie.
yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,
12 A khyangea phäh Pamhnama Khawa a jah tak pet nami yah hnga khaia ning jah pyangki Pa Pamhnam cun jekyai na ua.
yazca pitA tEjOvAsinAM pavitralOkAnAm adhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaM vadEta varam EnaM yAcAmahE|
13 Anghmüpa johit üngka naw jah küikyan lü a mhlänak a Cakpaa khawa jah phasaki.
yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|
14 Acuna cakpaa phäh üng mi mkhyekate naküt jah mhlät se lätlangnak mi yahkie.
tasmAt putrAd vayaM paritrANam arthataH pApamOcanaM prAptavantaH|
15 Khritaw cun am hmuh thei Pamhnam hmuhnak theia kyaki ni. Ani cun a ca kcüka thawn lü mhnünceng naküt luma kthaka hlüngtai säihki ni.
sa cAdRzyasyEzvarasya pratimUrtiH kRtsnAyAH sRSTErAdikarttA ca|
16 Pamhnam naw khankhawa veki ja khawmdeka veki naküte, hmuh thei ja am hmuh theie, ngmüimkhya johite, bawie ja khyaihnak khawhe naküt cun Ani üngkhyüh a jah tüipyang ni. Pamhnam naw mce ja khan hin Ani üngkhyüh mhnünceng lü Ania phäh a tüipyang ni.
yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|
17 Khritaw cun anaküt am a mhnünceng ham üngkhyüh a na ve päng lü, anaküt cun pi ani am atänga awmki he.
sa sarvvESAm AdiH sarvvESAM sthitikArakazca|
18 Ani cun sangcim tia pumsaa lupum ni. Ani cun a pumsaa xünnak ahnuna pi kyaki. Ani cun Ca-kcük säiha kyaki, ahmäi naküt kthaka amät däk a hlüngtai säih vaia thihnak üngka naw mthawh be ma kcüki kyaki.
sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|
19 Mhnama ning naküt a cakpa üng a kümbe cun Pamhnam amäta mkhyaha kyaki.
yata Izvarasya kRtsnaM pUrNatvaM tamEvAvAsayituM
20 Acun käna khawmdeknu hin a Cakpa üngkhyüh amäta veia a lawpüi be vaia Pamhnam naw ngja hlüki. Pamhnam naw kutlamktung üng thiki a Cakpaa thisen üngkhyüh ng’yenak pawh päng lü khawmdek ja khankhaw üng veki naküt pi amäta veia a lawpüi be.
kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|
21 Ahlana nami bilawh ja nami cungngaih am daw se Pamhnam üng thuk lü a yea nami kya khawikie.
pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|
22 Acunsepi atuh ta, Pamhnam naw a cakpaa thihnaka phäh üng a ning jah ng’yäppüi be hin, ngcimngcaih lü mkatei vai käh ve ti khaia amäta veia a ning jah lawpüi be ni.
yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|
23 Nami jumeinak ngkhäng lü nami leh ngkhän cäm se. Thangkdaw nami ngjak üng nami yaha äpeinak käh thäihngnawn ta kawm uki. Khawmdek khyang naküt üng ami mtheha hina thangkdawa phäh ni kei Pawluh pi mpyaa ka thawn law.
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
24 Nangmia phäh khuikhanak ka khamei hin jekyai veng. Khritaw naw a pumsa sangcima nghngün üng a khamei mcawt a kümceinak vaia kei naw ka pumsa am ka khameipüiki.
tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|
25 Khawkphyüm üngkhyüh tuh vei cäpa thupviha kya kyaw lüpi, tuhngawi üng ta a khyange üng jah mdana hlüngtaikia Pamhnama thangkdaw cun avana sang khaia, ahin khut a na pet hin nangmia dawnak vaia, kei cun Pamhnam naw sangcima mpyaa a na thawnsak ni. (aiōn g165)
yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhArO mayi samapitastasmAd ahaM tasyAH samitEH paricArakO'bhavaM|
tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata| (aiōn g165)
27 Mhnama ngjak hlü cun a khyangea phäha ngthup lü hlüngtainak ja bawimangnak cun a khyangea veia a jah mdan hlüa kyaki. Acuna khawh ngthup cun nami k’uma veki hlüngtaiki Khritaw ni. Acuna mawngma ta Pamhnama hlüngtainak nami yah hngaki tinak ni.
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
28 Acunakyase, Khritawa ngthu khyang naküt üng kami jah mthehki. Pungngyam mjüküm am jah mcuhmcäi lü khyang naküt Pamhnama maa Khritaw üng yümmat lü xüxamkia kba ami kya law vaia, khyang naküt kami jah mtheimthangkie ni.
tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|
29 Ahin ka kpäng vaia, ka k’uma khüiki Khritaw naw a na peta ngjuktha am mthui lü ka khüiki.
EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|

< Kolawte 1 >