< San Lucas 20 >

1 YA susede uno gui güije sija na jaane, anae jafananagüe y taotao sija gui templo, ya japredidica y ibangelio; manmato guiya güiya y magas mamale, yan y escriba, yan y manamco sija;
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 Ya macuentuse, ilegñija nu güiya: Sangane jam, jafa na ninasiña na unfatitinas este sija na güinaja? Pat jaye numae jao ni este na ninasiña?
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Ya manope si Jesus, ilegña nu sija: Jufaesen locue jamyo un finaesen, ya sanganeyo;
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 Y tagpangen Juan, guinin y langet, pat guinin y taotao sija?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Ya sija, jajaso gui sumanjalomñija, ilegñija: Yanguin ilegmame: Guinin y langet; ualog, jafa nae na ti injenggue güe?
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Lao yanguin ilegmame: Guinin y taotao sija; infanmamagas nu y acho ni y taotao, sa pineloñija na profeta si Juan.
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Ya manmanope na ti jatungo guine mano.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Ayonae ilegña si Jesus nu sija: Ni guajo locue ti jusangane jamyo, jafa na ninasiña na jufatitinas este sija na güinaja.
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Ya jatutujon sumangane sija ni este na acomparasion; Un taotao, manplanta un fangualuan ubas, ya japoluye ni manfáfachocho, ya jumanao para y chago na tano, apmam na tiempo.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Ya y tiempon mangoco, jatago un tentago para y manmachóchocho, para umanae ni y tinegcha y gualo; lao masaulag ni y manmachóchocho, ya manajanao taesinajguan.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Ya jatago talo y otro tentago: ya masaulag locue talo, ya manamamajlao, ya manajanao taesinajguan.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Ya jatalo tumago y mina tres na tentago: ya manaerida, ya mayute juyong.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Ayonae ilegña y señot y fangualuan: Jafa jufatinas? Bae jutago y guefyajo na lajijo, sa buente ufangaerespeto nu güiya.
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Lao anae malie ni y manmachóchocho, manasangane ilegñija: Estagüe y heredero; nije tapuno, ya usaga y inereda guiya jita.
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Ya mayute juyong gui jiyong y fangualuan, ya mapuno. Jafa pago ufatinas y señot y fangualuan nu sija?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Ufato, ya uyulang este sija y manmachóchocho, ya ufannae otro ni y fangualuan. Ya anae majungog ayo, ilegñija: Munga este.
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Lao jaatan sija ya ilegña: Jafa nae este y esta matugue: Y acho ni y jarechasa y manmamatitinas y guima, esteja mapolo cuentan ulo gui esquina?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Jayeja y pedong gui jilo ayo na acho, umayamag pedasitos; lao jayeja y jinegse, ufinapetbos.
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Ya y magas mamale, yan y escriba sija, maaliligao para umaqueguot güije na ora; lao manmaañao nu y taotao sija, sa matungoja na jasangan este na acomparasion, contra sija.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Ya mapupulanja yan manmanago na umaespipia, para ujafaquemanunas sija na taotao, ya uquefanmañule ni y sinanganña, ya umaqueentrega güe gui inaregla yan ninasiñan y gobietno.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Ya mafaesen güe, ilegñija: Maestro, intingo na unsasangan yan mamananagüe jao tunas, ya ti numanasajnge jao taotao, lao mamananagüe jao ni y magajet na chalan Yuus.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Tunas na infanmanaejam si Sesat tributo, pat aje?
kaisararājāya karōsmābhi rdēyō na vā?
23 Lao jatungoja y mañañija, ya ilegña nu sija:
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 Fanueyo nu y salape. Jaye gaeimagen este yan este na tinigue? Ya manmanope ilegñija: Iyon Sesat.
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Ya ilegña nu sija: Nae si Sesat ni y iyon Sesat, ya innae si Yuus nu y iyon Yuus.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Ya ti siña maguot pot y sinanganña gui menan y taotao sija; ya ninafanmanman ni y inepeña ya manmamatquilo.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Ya manmato guiya güiya Saduseo sija, ni y sumangan na taya quinajulon manmatae; ya mafaesen güe,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 Ylegñija: Maestro, si Moises jatuguiejam, na yanguin dos chumelo na laje, ya y uno guaja asaguaña, ya matae taya patgonña; ayo y cheluña uniasagua y palaoan, ya unacajulo semiya gui cheluña.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Ya guaja siete na lalaje na mañelu: ya y finenana umasagua, ya matae taya patgonña.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 Ya inasagua y palaoan ni y miná dos;
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 Ya inasagua talo ni y miná tres; yan taegüenaoja locue todo y siete manmatae ya taya famaguonñija.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Ya y palaoan uttimo matae locue.
śēṣē sā strī ca mamāra|
33 Ya y quinajulon manmatae, jaye gaeasagua y palaoan? sa inasagua todo ni y siete.
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Ya si Jesus ilegña nu sija: Y famaguon este na tiempo manásagua yan manafanásagua: (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 Lao ayo sija y ufanmanmerese güije na tiempo, yan y quinajulon manmatae, ni ufanasagua, ni umanafanasagua: (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Ni ti siña manmatae talo: sa manparejoja yan y angjet sija; yan manfamaguon Yuus, sa manfamaguon y quinajulon. manmatae.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Ya pot y manmatae ni umanafangajulo, asta si Moises mamanue gui finajalomtano, anae jafanaan y Señot, Yuus Abraham yan Yuus Ysaac yan Yuus Jacob.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Sa ti güiya Yuus manmatae, na manlâlâ: sa todosija manlala guiya güiya.
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Ya manmanope palo gui escriba sija ilegñija: Maestro, mauleg sinanganmo.
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Ya desde ayo, ti matatnga mafaesen güe talo jafa.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 Ya ilegña nu sija: Jafa na ilegñija na si Cristo lajin David?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 Ya güiyaja si David umalog gui leblon y Salmos: Y Señot ilegña ni y Señotjo, Fatáchong gui agapa na canaejo,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 Asta qui jupolo y enemigumo sija para fañajangan y adengmo.
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 Enao muna si David finanaan güe Señot, ya jaftaemano mina ulajiña?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Ya majujungogja ni y taotao sija, anae ilegña ni y disipuluña:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Adaje jamyo ni y escriba sija, sa yanñija manmamocat yan y anaco na magago, yan yanñija manmasaluda gui plasa, yan y finénana na tachong gui sinagoga sija; yan y finénana na saga gui guipot;
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 Yan jalachae y guima y biuda sija, yan manmamanunue ni y anaco tinaetaeñija pot taya; estesija ujaresibe mandangculo na sinentensia.
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< San Lucas 20 >