< San Lucas 18 >

1 YA jasangane un acomparasion, na y taotao sija janesesita ufanmanayuyut, ya chañija fanataeanima.
apara nca lokairaklaantai rnirantara. m praarthayitavyam ityaa"sayena yii"sunaa d. r.s. taanta eka. h kathita. h|
2 Ilelegña: Guaja gui un siuda un jues, na ti maañao as Yuus, ni urespeta ni jaye na taotao:
kutracinnagare ka"scit praa. dvivaaka aasiit sa ii"svaraannaabibhet maanu. saa. m"sca naamanyata|
3 Ya guaja locue güije na siuda un biuda ni y mato guiya güiya ya ilelegña: Areglajam yan y enemigujo.
atha tatpuravaasinii kaacidvidhavaa tatsamiipametya vivaadinaa saha mama vivaada. m pari. skurvviti nivedayaamaasa|
4 Ya ti malago finena; lao despues ilegña gui sumanjalomña: Achogja ti maañaoyo as Yuus, ni jufanrespeta taotao;
tata. h sa praa. dvivaaka. h kiyaddinaani na tada"ngiik. rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu. syaanapi na manye
5 Lao pot y jarorobayo este na palaoan, bae juaregla sija, sa noseaja pot y sisigueja mague, uestotbayo.
tathaapye. saa vidhavaa maa. m kli"snaati tasmaadasyaa vivaada. m pari. skari. syaami nocet saa sadaagatya maa. m vyagra. m kari. syati|
6 Ya y Señot ilegña: Ecungog jafa y ti tunas na jues ilelegña.
pa"scaat prabhuravadad asaavanyaayapraa. dvivaako yadaaha tatra mano nidhadhva. m|
7 Ada ti unalibre si Yuus y inayigña, ni y maaagang güe jaane, yan puenge, ya apmam na jasungon pot sija?
ii"svarasya ye. abhirucitalokaa divaani"sa. m praarthayante sa bahudinaani vilambyaapi te. saa. m vivaadaan ki. m na pari. skari. syati?
8 Jusangane jamyo, na enseguidas unafanlibre. Lao anae ufato y Lajin taotao, ufañoda jinenggue gui jilo tano?
yu. smaanaha. m vadaami tvarayaa pari. skari. syati, kintu yadaa manu. syaputra aagami. syati tadaa p. rthivyaa. m kimiid. r"sa. m vi"svaasa. m praapsyati?
9 Ya jasangan este na acomparasion ni ayo sija y umangocon maesa sija na manunas, ya jadespresia y pumalo:
ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad. rgbhya. h, kiyadbhya ima. m d. r.s. taanta. m kathayaamaasa|
10 Dos na taotao jumanao julo gui templo para ujafanaetae: Y un Fariseo, ya y otro publicano.
eka. h phiruu"syapara. h karasa ncaayii dvaavimau praarthayitu. m mandira. m gatau|
11 Y Fariseo tumojgue, ya taegüine tinaetaeña gui sumanjalomña: Junae jao grasias Yuus, sa ti parejoyo yan y pumalo na taotao, ni y manáplacha, yan manábale, ni y este publicano.
tato. asau phiruu"syekapaar"sve ti. s.than he ii"svara ahamanyalokavat lo. thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa. m dhanya. m vadaami|
12 Umayuyunatyo dos biaje gui semana; mannanaeyo diesmos ni y todo güinajajo.
saptasu dine. su dinadvayamupavasaami sarvvasampatte rda"samaa. m"sa. m dadaami ca, etatkathaa. m kathayan praarthayaamaasa|
13 Lao y publicano gaegue na tumotojgue gui chago; ya ti jaguesjatsa y atadogña julo gui langet; lao jaseseco y pechoña, ya ilelegña: Yuus, gaease nu guajo, sa taotao isaoyo.
kintu sa karasa ncaayi duure ti. s.than svarga. m dra. s.tu. m necchan vak. sasi karaaghaata. m kurvvan he ii"svara paapi. s.tha. m maa. m dayasva, ittha. m praarthayaamaasa|
14 Jusangane jamyo, na, este na taotao jumanao papa y guimaña, ya maasie y isaoña, mas mauleg qui y otro; sa cada uno y minadangculo güe, uninaumitde; ya y munamitde güe, umanadangculo.
yu. smaanaha. m vadaami, tayordvayo rmadhye kevala. h karasa ncaayii pu. nyavattvena ga. nito nijag. rha. m jagaama, yato ya. h ka"scit svamunnamayati sa naamayi. syate kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
15 Ya maconie guato guiya güiya ni y diquique na famaguonñija, para upacha; ya anae manlinie ni y disipulo sija, manmalalatde.
atha "si"suunaa. m gaatraspar"saartha. m lokaastaan tasya samiipamaaninyu. h "si. syaastad d. r.s. tvaanet. rn tarjayaamaasu. h,
16 Lao si Jesus jaagang sija, ya ilegña: Polo y diquique na famaguon ya ufanmamaela guiya guajo, ya chamiyo chumochoma; sa iyon este sija y raenon Yuus.
kintu yii"sustaanaahuuya jagaada, mannika. tam aagantu. m "si"suun anujaaniidhva. m taa. m"sca maa vaarayata; yata ii"svararaajyaadhikaari. na e. saa. m sad. r"saa. h|
17 Magajet jusangane jamyo, na y ti rumesibe y raenon Yuus taegüije y diquique na patgon, ti ujalom güije.
aha. m yu. smaan yathaartha. m vadaami, yo jana. h "si"so. h sad. r"so bhuutvaa ii"svararaajya. m na g. rhlaati sa kenaapi prakaare. na tat prave. s.tu. m na "saknoti|
18 Ya un taotao na magas, finaesen güe ilelegña: Mauleg na Maestro, jafa jufatinas para juereda y taejinecog na linâlâ? (aiōnios g166)
aparam ekodhipatista. m papraccha, he paramaguro, anantaayu. sa. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166)
19 Ya si Jesus ilegña nu güiya: Jafa na ilegmo nu guajo mauleg? taya mauleg na unoja, si Yuus.
yii"suruvaaca, maa. m kuta. h parama. m vadasi? ii"svara. m vinaa kopi paramo na bhavati|
20 Utungo y tinago sija: Chamo umábale, Chamo famumuno, Chamo fañañaque, Chamo sumasangan y ti magajet na sinangan, Onra si tatamo, yan nanamo.
paradaaraan maa gaccha, nara. m maa jahi, maa coraya, mithyaasaak. sya. m maa dehi, maatara. m pitara nca sa. mmanyasva, etaa yaa aaj naa. h santi taastva. m jaanaasi|
21 Ya ilegña: Todo este sija juadaje desde y pinatgonjo.
tadaa sa uvaaca, baalyakaalaat sarvvaa etaa aacaraami|
22 Anae jajungog este sija si Jesus, ilegña nu güiya: Guaja uno fattamo trabia: bende todo y güinajamo, ya unfacae y mamobble, ya uguaja güinajamo gui langet, ya maela dalalagyo.
iti kathaa. m "srutvaa yii"sustamavadat, tathaapi tavaika. m karmma nyuunamaaste, nija. m sarvvasva. m vikriiya daridrebhyo vitara, tasmaat svarge dhana. m praapsyasi; tata aagatya mamaanugaamii bhava|
23 Lao anae jajungog estesija, ninágostriste; sa gosrico güe.
kintvetaa. m kathaa. m "srutvaa sodhipati. h "su"soca, yatastasya bahudhanamaasiit|
24 Ya anae linie as Jesus, ilegña: Namanminapot ayo sija y mangaegüinaja manjalom gui raenon Yuus!
tadaa yii"sustamati"sokaanvita. m d. r.s. tvaa jagaada, dhanavataam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
25 Sa guseña malofan un cameyo gui matan y jaguja, qui ujalom un rico gui raenon Yuus.
ii"svararaajye dhanina. h prave"saat suuce"schidre. na mahaa"ngasya gamanaagamane sukare|
26 Ya ayo y jumungog, ilegñija: Jaye nae siña satbo?
"srotaara. h papracchustarhi kena paritraa. na. m praapsyate?
27 Ya ilegña: Y güinaja ni y ti mansiña para y taotao sija; mansiña para as Yuus.
sa uktavaan, yan maanu. se. naa"sakya. m tad ii"svare. na "sakya. m|
28 Ayonae ilegña si Pedro: Estagüeja na indingo y iyonmame, ya indalalag jao.
tadaa pitara uvaaca, pa"sya vaya. m sarvvasva. m parityajya tava pa"scaadgaamino. abhavaama|
29 Ya ilegña nu sija: Magajet jusangane jamyo, na taya ni un taotao ni y dumingo guma, pat asagua, pat mañelu, pat mañaena, pat famaguon, pot y raenon Yuus,
tata. h sa uvaaca, yu. smaanaha. m yathaartha. m vadaami, ii"svararaajyaartha. m g. rha. m pitarau bhraat. rga. na. m jaayaa. m santaanaa. m"sca tyaktavaa
30 Ya ti uresibe mas megae pago na tiempo, lao y mamamaela na tiempo, taejinecog na linâlâ. (aiōn g165, aiōnios g166)
iha kaale tato. adhika. m parakaale. anantaayu"sca na praapsyati loka iid. r"sa. h kopi naasti| (aiōn g165, aiōnios g166)
31 Ya jacone y dose, ya ilegña nu sija: Estagüe, na manjajanaojit julo Jerusalem, ya todosija y tinigue y profeta sija pot y Lajin taotao, ufanmacumple.
anantara. m sa dvaada"sa"si. syaanaahuuya babhaa. se, pa"syata vaya. m yiruu"saalamnagara. m yaama. h, tasmaat manu. syaputre bhavi. syadvaadibhirukta. m yadasti tadanuruupa. m ta. m prati gha. ti. syate;
32 Sa nesesita na umaentrega gui taotao juyong, ya umabotlea, yan umafaesegnane, yan umatolae:
vastutastu so. anyade"siiyaanaa. m haste. su samarpayi. syate, te tamupahasi. syanti, anyaayamaacari. syanti tadvapu. si ni. s.thiiva. m nik. sepsyanti, ka"saabhi. h prah. rtya ta. m hani. syanti ca,
33 Ya umasaulag, ya umapuno; ya y mina tres na jaane, ucajulo talo.
kintu t. rtiiyadine sa "sma"saanaad utthaasyati|
34 Lao sija ti jatungo ni uno gui este sija: ya este na sinangan manaatog guiya sija, ya ni ti jatungo jafa sija y masangan.
etasyaa. h kathaayaa abhipraaya. m ki ncidapi te boddhu. m na "seku. h te. saa. m nika. te. aspa. s.tatavaat tasyaitaasaa. m kathaanaam aa"saya. m te j naatu. m na "seku"sca|
35 Ya susede anae esta jijijot Jerico, estaba un taotao bachet gui oriyan chalan na matatachong, ya umógagao:
atha tasmin yiriiho. h purasyaantika. m praapte ka"scidandha. h patha. h paar"sva upavi"sya bhik. saam akarot
36 Ya anae jajungog y linajyan taotao na manmalolofan, mamaesen jafa ayo.
sa lokasamuuhasya gamana"sabda. m "srutvaa tatkaara. na. m p. r.s. tavaan|
37 Ya masangane güe, na si Jesus Nasareno malolofan.
naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,
38 Ya umagang ilelegña: Jesus, jago ni y Lajin David, gaease nu guajo.
he daayuuda. h santaana yii"so maa. m dayasva|
39 Ya machoma ni y manmofona para ufamatquilo: lao mas umagang megae: Jago ni y Lajin David, gaease nu guajo.
tatogragaaminasta. m maunii ti. s.theti tarjayaamaasu. h kintu sa punaaruvan uvaaca, he daayuuda. h santaana maa. m dayasva|
40 Ya tumojgue si Jesus, ya manago na umaconie guato guiya güiya: ya anae esta jijijot, finaesen:
tadaa yii"su. h sthagito bhuutvaa svaantike tamaanetum aadide"sa|
41 Jafa malagomo jufatinas guiya jago? Ya güiya ilegña: Señot, para jufanlie.
tata. h sa tasyaantikam aagamat, tadaa sa ta. m papraccha, tva. m kimicchasi? tvadarthamaha. m ki. m kari. syaami? sa uktavaan, he prabho. aha. m dra. s.tu. m labhai|
42 Ya ilegña si Jesus nu güiya: Fanlie: y jinengguemo unsinatba.
tadaa yii"suruvaaca, d. r.s. ti"sakti. m g. rhaa. na tava pratyayastvaa. m svastha. m k. rtavaan|
43 Ya enseguidas jaresibe y liniiña, ya jadalalag güe, yan janamalag si Yuus; yan todo y taotao sija, anae malie, maalaba si Yuus.
tatastatk. sa. naat tasya cak. su. sii prasanne; tasmaat sa ii"svara. m dhanya. m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara. m pra"sa. msitum aarebhire|

< San Lucas 18 >