+ Lucas 1 >

1 Á cána que sares han penchabado chibar de pacuaró a narracion es buchías que andré amángue han sinado quereladas.
prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma
2 Sásta junos as penáron á amángue sos desde o principio as diqueláron sa’ desquerias aquías, y sináron ministres e varda.
tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|
3 Pre o matéjo ha parecido lachó á mángue, despues de orotar mistós sasta se las quereláron desde o principio, libanartelas de pacuaró, ó baro Theophilo.
ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi
4 Somia que pincharéles a chachipen de ocolas buchías andré que has sinado instruido.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|
5 Sinaba andré os chibéses de Herodes, Crállis de Judea; yeque erajai, sos se hetó Zacharias, e baji de Abías, y desqueri romi es dugidas de Aaron, y o nao de ocóna Elisabeth.
yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā
6 Y sinaban os dui lachés anglal de Debél, pirando bi grecos andré os sares mandamientos y eschastras e Erañoró.
tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|
7 Y na terelaban chaboro, presas Elisabeth sinaba estéril, y os dui chalados dur andré sus chibéses.
tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām|
8 Y anacó que querelando Zacharias desquero ministerio anglal de Debél andré o orden de desqueri begai,
yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti
9 Segun o costumbre es erajais, sicabó por desquerí baji á chibar o incienso, chalando andré a cangri e Erañoró.
tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Y os hambés catanés sinaban abrí manguelando á Un-debél á la ocana e incienso.
taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati
11 Y dicó al Manfariel e Erañoró, sinando en pindré á la bastarí e altar e incienso.
sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau|
12 Y Zacharias al dicarle cangueló, y peró dal opré ó.
taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca|
13 Tami o Manfariel le penó: Na darañeles Zacharias, presas tirias ocanagimias han sinado juneladas: y tiri romi Elisabeth chindará á tucue yeque chaboro, y araquelarás desquero nao Juan.
tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi|
14 Y terelarás pesquital y alegría, y se asaselarán baribustres manuces andré desquero nacimiento.
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 Presas sinará haro anglal o Erañoró; y na piyará mol ni peñacoró, y sinará perelaló e Peniche desde as poriás de sun dai.
yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ
16 Y á baribústres es chabores de Israel querelará limbidiar al Erañó, o Debél de junós.
san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati|
17 Presas ó chalará anglal de ó sa’ la suncai y sila de Elias, somia querelar limbidiar os carlochines es batuces á os chabores, y os sos na pachibélan al drun es majarés, somia preparar al Erañó una sueti perfecta.
santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|
18 Y penó Zacharias al Manfariel: ¿en que pincharé ocóno? presas menda sinelo puró, y minri romí sinela dur andré desqueres chibéses.
tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
19 Y rudeló o Manfariel y penó: sinelo Gabriel, sos asisto anglal de Debél: y sinelo bichabado á penarte, y á lanarte ocóna nueva lachi.
tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
20 Y tucue sinarás musilé, y no astisararás chamuliar disde o chibés andré sos ocóno sinará querelado, presas na pachibelaste á minrias vardas, sos se cumplirán á sun chiros.
kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
21 Y os manuces sinaban ujarando á Zacharias: y os sares zibaban de que tasiabase ó andré a cangri.
tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
22 Y pur se sicobó abrí, na les astisaraba chamuliar; y chaneláron que habia dicado buchí andré a cangri, y ó lo penó por simaches, y sinaba musilé.
sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
23 Y pur sináron cumplidos os chibéses de desquero ministerio, se chaló á su quer.
anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
24 Y á la anda de ocónos chibéses se dicó cambri Elisabeth a romi de ó, y sinaba escondida pansch chonos, penando:
katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
25 Presas o Erañó me ha querelado ocono andré os chibéses, en que penchabó á nicabar minrio oprobio de enré os manuces.
paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
26 Y al zobio chonos o Manfariel Gabriel sinaba bichabado de Debél á yeque foros de Galiléa, sos se hetó Nazareth,
aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
27 A yeque bedori romandiñada sat manu, sos se hetó Joseph, e quer de David, y o nao e bedori sinaba Maria.
dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
28 Y pur chaló o Manfariel andré, anduque sinaba, penó: Un-debél te diñele golipén, perelali de gracia: O Erañó con tucue: Majari tucue enré as cadchiás.
sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
29 Y pur siró juneló ocono, se darañó sat as vardas de ó, y penchababa, que salutacion sinaba ocola.
tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Y o Manfariel le penó: na cangueles Maria, presas has alachado gracia anglal de Debél.
tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|
31 He acoi concebirás andré tiro chepo, y chindarás chaboro, y araquerarás desquero nao Jesus.
paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi|
32 Ocóla sinará baro, y sinará araquerado chaboro e Udscho, y le diñará Un-debél Erañó o throno de David desquero batu;
sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 y sinará Crallis deltó andré o quer de Jacob. Y desquero chim na terelará anda. (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
34 Y penó Maria al Manfariel: ¿Sasta sinará, ocono? y menda na pincharelo manu.
tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati?
35 Y rudelando o Manfariel, penó: se bestelará opré tucue, y te querelará sombra a sila e Udscho. Y por ocono o Majaro, sos se chindará de tucue, sinará araquerado Chaboro de Debél.
tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|
36 Y Elisabeth tiri cachicálli siró tambien sinela cambri de yeque chaboro, sinando puri: y ocono sinela o zobio chonos de siró, sos sinela araquerada a esteril.
aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt|
37 Presas na sinela chi n’astis para Un-debél.
kimapi karmma nāsādhyam īśvarasya|
38 Y penó Maria: Menda a lacrí e Erañoró, querelese andré mangue segun tiri varda. Y se chaló o Manfariel.
tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe|
39 Y andré ocolas chibéses se ardiñó Maria y chaló al bur, á yeque foros e chim de Judá.
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā
40 Y chaló andré o quer de Zacharias, y saludisaró á Elisabeth.
sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat|
41 Y pur Elisabeth juneló a salutacion de Maria, o chinoró diñó saltos andré desquero trupo: y sinaba Elisabeth perelalí e Peniche.
tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī
42 Y diñó yeque gole y penó: Majari tucue andré as cadchiás, y majaró o mibao e tiro trupo.
proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 De duque sinela ocono á mangue, que a Dai e minrio Erañó abillela á mangue?
tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat|
44 Presas yescotria que bigoreó a varda de tiri salutacion á minres canés, o chinoró diñó saltos de pesquital andré minrio trupo.
paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta|
45 Y majaró ma andré tun men, presas sinará querelado o saro ma fué penado á tucue de parte e Erañoró.
yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Y penó Maria: Minri ochi engrandece al Erañó:
tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ|
47 Y minri suncai se asaseló andré Debél minrío Salvador.
mamātmā tārakeśe ca samullāsaṁ pragacchati|
48 Presás ha dicado a chinoría de desqueri lacrí: pues ya desde acana as sarias generaciones araquelarán mangue majari.
akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Ha querdi buchías bariás á mangue ó sos terela sila, y majaró o nao de ó.
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ|
50 Su canrea sinela de generacion andré generacion opré os sares que le darañelan.
ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 Queró sila sat su murcia: queró najar á os superbios sat as imaginaciones de sus carlochines.
svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ|
52 Queró á os silares perar sus besti, y ardiñó á os humildes.
siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|
53 Hinchió de buchias lachias á os que terelaban bóquis; y á os balbales mecó chichi.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|
54 Ustiló andré sun chepó á Israel sun lacró, enjallandose de sun canrea.
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 Andiar sasta penó á amáres batuces, á Abraham y á sus chaborés deltó. (aiōn g165)
isrāyelsevakastena tathopakriyate svayaṁ||
56 Y Maria sinaba sat siró sasta trin chonos: y se limbidió á desquero quer.
anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau|
57 Tami Elisabeth se le chaló o chiros de chindar, y chindó yeque chaboro.
tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa|
58 Y juneláron os quiribés y os cachicállis de siró que o Erañó habia querelado canrea bari sat siró, y se alendáron sat siró.
tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire|
59 Y sinaba que al otoró chibés abilláron á chinar o postin e quilén al chaboró, y le araqueráron del nao de desquero batu, Zacharias.
tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Y rudelando desqueri dai, penó: nanai, sino Juan sinará araquerado.
kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|
61 Y le penáron: cayque sinela andré tiri ráti, sos se heta sat ocola nao.
tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti|
62 Y pucháron por simaches al batu e chaboro, como camelaba que se le araquerase.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate?
63 Y mangando li, libanó, penando: Juan sinela su nao: y os sares se zibáron.
tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire|
64 Y yescotria sinaba pendrabado desquero mui, y su chipe, y chamuliaba majarificando á Debél.
tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Y peró dal opré os sares sunparales: y se penáron de sarias oconas buchias por os sares bures de Judéa.
tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|
66 Y os sares que as junelaban, as ujaraban andré sus carlochines, penando: ¿coin penchabais, que sinará ocona chaboro? Presas a baste e Erañoró sinaba sat ó.
tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt|
67 Y Zacharias sun batu sinaba perelalo e Peniche, y garló baji, penando.
tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 Majaró o Eraño Debél de Israel, presas abilló y diñó mestepé á sun sueti.
isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|
69 Y ardiñó á amangue o rogos de golipen andré o quer de David sun lacró.
vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ|
70 Como penó por mui de sus majarés Prophetas, andré os sarés gresés. (aiōn g165)
sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|
71 Mestepé de amáres daschmanuces, y de la baste de os sares que na camelan amangue.
kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā|
72 Somia querelar canrea sat amáres batuces, y ojararse de su majarí varda.
tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
73 O juramento sos juró á amaro batu Abraham, que ó diñaria á amangue;
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 Somia que listrabados de las bastes de amáres daschmanuces, le querelemos servicio bi dal,
yathoktavān tathā svasya dāyūdaḥ sevakasya tu|
75 André majaridad, y andré justicia anglal de ó, os sares chibeses de amári chipén.
vaṁśe trātāramekaṁ sa samutpāditavān svayam|
76 Y tucue, chaboro, sinarás araquerado Propheta e muy Udscho, presas chalarás anglal la chiché e Erañoró, somia aparejar desqueres drunés:
ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|
77 Somia diñar conocimiento de golipen á sun sueti para a remision de desqueres grecos.
upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|
78 Por as porias de canrea de amaro Debél con qué visitó amangue del Udscho e Oriente:
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|
79 Somia diñar dut a junós sos bestelélan andré a rachi, y andré o butron de meripen: somia enseelar amáres pindrés á drun de paz.
paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Y o chaboro se querelaba baro, y sinaba querdi silnó andré suncai; y sinaba andré os desiertos, disde o chibes pur nichobeló á Israel.
atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|

+ Lucas 1 >