< Lucas 7 >

1 Y pur acabó de penar sarias oconas vardas á la sueti, sos junelaba, se chaló andré Capharnaúm.
tataḥ paraṁ sa lōkānāṁ karṇagōcarē tān sarvvān upadēśān samāpya yadā kapharnāhūmpuraṁ praviśati
2 Y sinaba oté baribu merdo y casi á la meripen yeque lacró de yeque Centurion; sos sinaba baribu pachibelado de ó.
tadā śatasēnāpatēḥ priyadāsa ēkō mr̥takalpaḥ pīḍita āsīt|
3 Y pur juneló penar de Jesus, bichabó á ó yeques pures es Chuti, manguelandole, que abillase á chibar lacho á desquero lacró.
ataḥ sēnāpati ryīśō rvārttāṁ niśamya dāsasyārōgyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ prēṣayāmāsa|
4 Y junos, yescotria que abilláron á Jesus, le querelaban barias instancias, penando: Merece que le otorguisareles ocono.
tē yīśōrantikaṁ gatvā vinayātiśayaṁ vaktumārēbhirē, sa sēnāpati rbhavatōnugrahaṁ prāptum arhati|
5 Presas camela á amari rati: y ó amangue ha querdi yeque cangri.
yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|
6 Y Jesus chalaba sat junos. Y pur sinaba sunparal é quer, bichabó á ó el Centurion desqueres monres, penando: Erañó, na ustileles ocona trabajo, que menda na sinelo cabalico de que chales andré de minrio guer.
tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,
7 Por ocono ni aun he penchabado mangue cabalico de nichobelar á orotarte: Tami penlo sat yeque varda, y sinará chibado lacho minrio lacró.
kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yōgyaṁ buddhavān, tatō bhavān vākyamātraṁ vadatu tēnaiva mama dāsaḥ svasthō bhaviṣyati|
8 Presas menda tambien sinelo manu chitado ostely de las vardas de averes, y terelo jundunares ostely de mangue; y penelo á ocona: Cha, y chala; y al aver; Abillel, y abillela; y al lacro de mangue: Querel ocono, y querela.
yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|
9 Pur Jesus junelo ocono, se zibó: y dicando palal á la sueti, que o plastañaba, penó: Aromali sangue penelo, que ni andré Israel he alachado fé tan bari.
yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|
10 Y pur junos limbidiáron al quer sos habian sinado bichabados, alacháron sasto al lacró, sos habia sinado merdo.
tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|
11 Y anacó despues, que chalaba á yeque foros araquerado Naim: y desqueres discipules chalaban sat ó, y yeque bari plastañi de sueti.
parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|
12 Y pur abilló sunparal de la bundal e foros, he acoi que sicobaban abrí á yeque mulo, chaboro colcoro de sun dai, sos sinaba piuli, y abillaba sat siró baribustri sueti e foros.
tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|
13 Yescotria que la dicó o Erañó, perelalo de canrea por siró, le penó: Na orobeles.
prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14 Y chaló sunparal, y pajabó á la jestarí e muló. Y junos sos lo lligueraban, se sustiláron. Y penó: Bédoro, á tucue penelo, costunatucue.
tadā sa uvāca hē yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15 Y se bejeló ó sos habia sinado muló, y se chibó á chamuliar, y le diñó á sun dai.
tasmāt sa mr̥tō janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tatō yīśustasya mātari taṁ samarpayāmāsa|
16 Y tereláron os sares dal baro, y majarificaban á Debél, penando; Propheta baro se ha ardiñado andré amangue; y Debél ha abillado á sun sueti.
tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17 Y o chimusolano de ocona zibo voltisaró por sari Judéa, y por sari a pu.
tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|
18 Y penáron á Juan desqueres discipules sarias oconas buchias.
tataḥ paraṁ yōhanaḥ śiṣyēṣu taṁ tadvr̥ttāntaṁ jñāpitavatsu
19 Y Juan araqueró dui es discipules de ó, y os bichabó á Jesus, penando: ¿Sinelas tucue ó sos ha de abillar, ó ujaramos á aver?
sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
20 Y sasta abillasen á ó oconas manuces, le penáron; Juan o Bautista ha bichabado amangue á tucue, y penela; ¿Sinelas tucue ó sos ha de abillar, ó ujaramos á aver.
paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
21 Y Jesus andré ocola matejo chiros chibó lacho á baribustrés de merdipénes, y de llagas, y de bengues chores, y diñó vista á butrés perpentas.
tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
22 Y despues os rudeló, penando: Chalad, y penad á Juan, ma habeis junelado y dicado: Que os perpentas diquelan, os langues pirelan, os zarapiosos sinelan chibados lacho, os cajuques junelan, os mules ardiñelan, á os chorores sinela pucanado o Evangelio.
yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
23 Y majaró sinela ó, sos na sinare escandalizado andré mangue.
ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
24 Y pur hubieron chalado os discipules de Juan, se chibó á penar á la sueti de Juan: ¿Qué chalasteis á dicar andré o desierto? ¿salchuyo chalabeado del bear?
tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25 ¿Tami qué chalasteis abrí á dicar? ¿Manu chito de coneles laches? Aromali junos sos chibelan coneles laches, y se parbarelan andré delicias, andré os querés es Crallises sinelan.
yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
26 Tami qué chalasteis abrí á dicar? Propheta? Aromali sangue penelo, y fetér que Propheta:
tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
27 Ocona sinela, del que sinela randado: He acoi bichabelo minrio Manfariel anglal de tun chiche, sos julabará tun drun anglal de tucue.
paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
28 Presas menda penelo sangue, que andré os chindados de romias, na sinela fetér Propheta, que Juan o Bautista; tami o mendesquero andré o chim de Debél, sinela fetér que ó.
atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
29 Y sari a sueti, y os Publicanes, sos le juneláron, diñáron chimusolano á Debél, junos sos habian sinado muchobelados sal o bautismo de Juan.
aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|
30 Tami os Phariseyes, y os Chandes de la Eschastra gireláron o consejo de Debél andré sí matejos, ocolas sos na habian sinado muchobelados por ó.
kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|
31 Y penó o Erañó: Pues á coin penaré, que se semejan os manuces de ocona rati, y á coin se nichobelan?
atha prabhuḥ kathayāmāsa, idānīntanajanān kēnōpamāmi? tē kasya sadr̥śāḥ?
32 Semejantes sinelan á os chabores, sos sinelan bejelados andré ó masquero chamuliando andré sí, y penando: A sangue hemos giyabelado sat pajandias, y na quelasteis: á sangue hemos endechado, y na orobasteis.
yē bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭē vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arōdiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairētādr̥śaistēṣām upamā bhavati|
33 Presas abilló Juan o Bautista, sos na jamaba manro, ni piyaba mol, y penelais: Bengui terela.
yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|
34 Abilló o Chaboro e manu, sos jamela, y piyela, y penelais: He acoi manu jamador, y matogaro, monro de Publicanes y chorés.
tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|
35 Tami a chaneleria ha sinado justificada por sares desqueres chabores.
kintu jñāninō jñānaṁ nirdōṣaṁ viduḥ|
36 Y le mangaba yeque Phariséo, que chalase á jamar sat ó: y habiendo chalado andré o quer e Phariséo, se bejeló á la mensalle.
paścādēkaḥ phirūśī yīśuṁ bhōjanāya nyamantrayat tataḥ sa tasya gr̥haṁ gatvā bhōktumupaviṣṭaḥ|
37 Y yeque cadchi chumasconá, sos sinaba andré o foros, chanelando que sinaba á la mensalle andré o quer e Phariséo, lligueró yeque pigote de alabastro, perelalo de ampio lacho:
ētarhi tatphirūśinō gr̥hē yīśu rbhēktum upāvēkṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭakē sugandhitailam ānīya
38 Y sinchitandose á desqueres pindrés palal de ó, se chibó á muchobelarle sat la pani de sus aquias os pindrés, y os enjugaba sat o bal de desquero jeró, y le chupendiaba os pindrés, y os ampiaba sat o ampio.
tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|
39 Y pur ocono dicó o Phariséo, sos le terelaba convidado, penó andré sí matejo: Si ocona manu sinaba Propheta, chanelaria mistos ma, y coin sinela a cadchi, sos le pajabela; presas sinela chori.
tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40 Y Jesus le rudeló, penando: Simón, camelo penar á tucue yeque buchi. Y ó rudeló: Duquendio, pen.
tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|
41 Dui debisaráron jayere á yeque manu: o yeque le debisaró pansch cientos calés, y o aver cincuenta.
ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42 Tami sasta na terelasen chichi de que plasararle, se los estomó á os dui. ¿Pues cual es dui le camela fetér?
tadanantaraṁ tayōḥ śōdhyābhāvāt sa uttamarṇastayō rr̥ṇē cakṣamē; tasmāt tayōrdvayōḥ kastasmin prēṣyatē bahu? tad brūhi|
43 Rudeló Simón, y penó: Penchabelo, que ocola, á coin estomó butér. Y Jesus le penó: Mistos has penchabado.
śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44 Y voltañandose acia a cadchi, penó á Simón: ¿Diquelas ocona cadchi? Menda me chalé andré tun quer, na diñaste mangue pani somia os pindrés: tami ocona sat a pani de desquerias aquias ha muchobelado minrés pindrés, y os ha enjugado sat desqueres bales.
atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|
45 Na diñaste mangue chupendi: tami ocona, desde que abilló andré, na ha mucado de chupendarme os pindrés.
tvaṁ māṁ nācumbīḥ kintu yōṣidēṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
46 Na ampiaste minrio jeró sat ampio; tami ocona sat ampio lacho ha ampiado minres pindrés.
tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|
47 Pre o matejo penelo; que estomados le sinelan os baribustres grecos de siró, presas cameló baribu. Tami al que mendesquero se estoma, mendesquero camela.
atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|
48 Y penó á siró: Estomados á tucue sinelan os grecos.
tataḥ paraṁ sa tāṁ babhāṣē, tvadīyaṁ pāpamakṣamyata|
49 Y ocolas sos jamelaban oté, se chibáron á penar enré si: ¿Coin sinela ocona, sos aun os grecos estoma?
tadā tēna sārddhaṁ yē bhōktum upaviviśustē parasparaṁ vaktumārēbhirē, ayaṁ pāpaṁ kṣamatē ka ēṣaḥ?
50 Y penó á la cadchi: Tun fé ha chibado tucue sasti: Chatucue andré paz.
kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|

< Lucas 7 >