< Lucas 6 >

1 Y anacó que yeque Canché duisquero brotobo, o chiros que nacase por os ortalames, desqueres discipules velaban prosapias, y estregandolas andré as bastes, las jamaban.
acarañca parvvaṇō dvitīyadināt paraṁ prathamaviśrāmavārē śasyakṣētrēṇa yīśōrgamanakālē tasya śiṣyāḥ kaṇiśaṁ chittvā karēṣu marddayitvā khāditumārēbhirē|
2 Y yeques es Phariseyes les penaban: ¿Presas querelais ma na sinela lacho andré os Canchés?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavārē yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 Y Jesus ustilando a varda, les rudeló: ¿Ni aun terelais lirenado ocolo ma queró David, pur tereló bóquis ó, y ocolas sos sat ó sinaban?
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 ¿Como chaló andré o quer de Debél, y ustiló os manres e proposicion, y jamó, y diñó á ocolas sos sat ó sinaban: aunque n’astisirelaban jamar de junos, sino os erajais colcores?
yē darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhōjanīyāstānānīya svayaṁ bubhajē saṅgibhyōpi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 Y les penó: O Chaboro e manu sinela Erañó tambien e Canché.
paścāt sa tānavadat manujasutō viśrāmavārasyāpi prabhu rbhavati|
6 Y anacó, que aver Canché chaló tambien andré a Synagoga, y bedaba. Y sinaba oté manu sos terelaba seca a baste bustari.
anantaram anyaviśrāmavārē sa bhajanagēhaṁ praviśya samupadiśati| tadā tatsthānē śuṣkadakṣiṇakara ēkaḥ pumān upatasthivān|
7 Y os Libanes, y os Phariseyes le sinaban acechando, somia dicar, si chibaria lacho andré Canché: somia alachar de que acusarlo.
tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|
8 Tami ó pincharaba as suncais de junos, y penó al manu, sos terelaba a baste seca: Costunatucue, y sinchitatucue andré medio. Y ó costunandose, se sinchitó en pindré.
tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|
9 Y Jesus les penó: Sangue puchabelo: ¿Sinela licito querelar mistos andré Canchés, ó querelar choro, diñar mestipen o nicobarla?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?
10 Y dicando á os sares al crugos, penó al manu: Buchara tun baste, ó la bucharó, y sinaba chibado lacho a baste.
paścāt caturdikṣu sarvvān vilōkya taṁ mānavaṁ babhāṣē, nijakaraṁ prasāraya; tatastēna tathā kr̥ta itarakaravat tasya hastaḥ svasthōbhavat|
11 Y junos se pereláron de furor, y chamuliaban os yeques sat os averes que querelarian sat Jesus.
tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 Y anacó andré ocolas chibeses, que chaló abrí al bur á manguelar, y nacó sari a rachi manguelando á Debél.
tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|
13 Y pur sinaba de chibes, araqueró á os discipules de ó, y escogiseró duideque de junos, sos araqueró Apostoles.
atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē
14 A Simon, á coin diño o sobre-nao de Pedro, y á Andres desquero plal, á Santiago, y á Juan, á Phelipe, y á Bartholomé.
pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca
15 A Mathéo, y á Thomas, á Santiago de Alphéo, y á Simon araquerado o Zelador.
mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn
16 A Judas plal de Santiago, y á Judas Iscariotes, sos sinaba o Sungalo.
ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|
17 Y chalando bajines sat junos, entrisaró andré yeque llano, sat la plastañi de desqueres discipules, y de yeque sueti bari de sari a Judéa, y de Jerusalém, y de la cunara, y de Tyro, y de Sydon,
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|
18 Sos habian abillado á junelarle, y somia que los chibase lacho de desqueres merdipénes. Y junos sos sinaban atormentados de Bengues prachindes sinaban chibados lacho.
amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 Y sari a sueti camelaba pajabarle: presas abrí de ó chaló sila, y os chibaba lacho á sares.
sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|
20 Y ó ardiñando as aquias ácía desqueres discipules, penaba: Majarados os chorores, presas á sangue sinela o chim de Debél.
paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
21 Majarados sangue sos acana terelais bóquis: presas perelalés sinareis: Majarados sangue sos acana orobais; presas girelareis.
hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|
22 Majarados sinareis, pur sangue aborrecieren os manuces, y sangue buchararen de junos, y sangue curararen, y chibaren abrí o nao de sangue, como choro, por o Chaboro e manu.
yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥tīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Asaselaos andré ocola chibes, y alendaos; presas o manchin de sangue sinela baro andré o Tarpe; presas de ocona beda trataban á os Prophetas os batuces de junos.
svargē yuṣmākaṁ yathēṣṭaṁ phalaṁ bhaviṣyati, ētadarthaṁ tasmin dinē prōllasata ānandēna nr̥tyata ca, tēṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 ¡Tami ysna de sangue os balbalés, presas terelais jiré consuelo!
kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;
25 ¡Ysna de sangue, os sos sinelais perelalés; presas terelareis bóquis! Ysna de sangue os, sos acana girelais; presas golareis y orobareis.
iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|
26 ¡Ysna de sangue, pur majarificaren sangue os manuces; presas andiar querelaban á os Prophetas calabeosos os batuces de junos!
sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|
27 ¡Tami penelo á sangue sos lo junelais: Camelad á jires daschmanuces, querelad mistos á junos sos camelan sangue choro.
hē śrōtārō yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ yē ca yuṣmān dviṣanti tēṣāmapi hitaṁ kuruta|
28 ¡Majarad á junos sos zermánelan á sangue, y manguelad á Debél por junos sos araquerelan sangue choro!
yē ca yuṣmān śapanti tēbhya āśiṣaṁ datta yē ca yuṣmān avamanyantē tēṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 Y á ó sos curáre tucue andré yeque mejilla, dinle tambien a aver. Y á ó sos nicobeláre tucue o uchardo, na ó impidas lliguerar tambien a furi.
yadi kaścit tava kapōlē capēṭāghātaṁ karōti tarhi taṁ prati kapōlam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridhēyavastram api grahītuṁ mā vāraya|
30 Din á os sares ma tucue manguelaren: y á ó sos ustiláre ma sinela de tucue, na se lo pida.
yastvāṁ yācatē tasmai dēhi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 Y ma camelais que querelen á sangue os manuces, ocolo matejo querelad sangue á junos.
parēbhyaḥ svān prati yathācaraṇam apēkṣadhvē parān prati yūyamapi tathācarata|
32 Y si camelais á junos sos camelan á sangue, ¿qué merito terelareis? Presas os chores tambien camelan á junos sos os camelan.
yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|
33 Y si querelais mistos á junos sos querelan mistos á sangue, ¿qué merito terelareis? Presas os chores tambien querelan ocono.
yadi hitakāriṇa ēva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api tathā kurvvanti|
34 Y si prestisareis á ocolas, de coines ujarais ustilar, ¿qué merito terelareis? Presas tambien os chores prestisaran yeques á averes, somia ustilar aver tanto.
yēbhya r̥ṇapariśōdhasya prāptipratyāśāstē kēvalaṁ tēṣu r̥ṇē samarpitē yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlōkā api pāpijanēṣu r̥ṇam arpayanti|
35 Camelad pues á jirés daschmanuces: querelad mistos, y diñad prestado, bi ujarar por ocono chichi; y jire manchin sinará baro, y sinareis chabores e Udscho, presas o sinela gacho aun para os sungalés y chores.
atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|
36 Sinelad pues canreosos, sasta tambien jiré Dada sinela canreoso.
ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|
37 Na juzgueis, y na sinareis juzgados; na sapleis, y na sinareis saplados. Ertinad, y sinareis ertinados.
aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|
38 Diñad, y á sangue se diñará: melalo lacho, perelalo, y baro, y costunado diñarán andré jiré chepo: presas sat o matejo melalo con que melalareis, á sangue se volverá á melalar.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lōkāḥ parimāṇapātraṁ pradalayya sañcālya prōñcālya paripūryya yuṣmākaṁ krōḍēṣu samarpayiṣyanti; yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmatkr̥tē parimāsyatē|
39 Y les penaba tambien yeque semejanza: ¿Acaso astisará yeque chindó guiar á aver chindó? ¿Na perarán os dui andré o butron?
atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?
40 No sinela o discipulo opré desquero Duquendio, tami sinará perfecto saro ocola sos sinare sasta desquero Duquendio.
gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|
41 ¿Y presas diquelas a chiriria andré a aqui de tun plal, y na diquelas a condari, sos terelas andré tun aqui?
aparañca tvaṁ svacakṣuṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?
42 ¿O sasta astisarelas penar á tun plal: Mequelamangue, plal, sicobar á tucue a chiriria, sos sinela andré tun aqui, no dicando tucue a condari, sos sinela andré tun aqui? Sungalo, sicobela brotoboro a condari de tun aqui, y despues dicarás, somia sicobar a chiriria de tun plal.
svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|
43 Presas na sinela carschta lachi, sos parbarela mibaes chorés: ni carschta chori, sos terela mibaes laches.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|
44 Pues sari carschta sinela pincherada por o mibao. Presas na ustilelan beous de espinos, ni ustilelan traquias de jarres.
kaṇṭakipādapāt kōpi uḍumbaraphalāni na pātayati tathā śr̥gālakōlivr̥kṣādapi kōpi drākṣāphalaṁ na pātayati|
45 O manu lacho del manchin lacho de desquero carlo sicobela lacho: y o manu choro del manchin choro sicobela choro; presas dela baribustria e carlo penela a mui.
tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 ¿Por qué pues araquerais mangue Erañó, Erañó, y na querelais ma penelo?
aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?
47 O saro sos abillela á mangue, y junela minrias vardas, y as querela, diaré sangue a coin sinela semejante.
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
48 Sinela semejante á yeque manu, sos querela quer, ma cavó y ahondó, y queró silno sat pardi opré yeque bar, y pur peró a pani bari, diñó sat sila o len contra ocola quer, y n’astisaró chalabearlo, presas sinaba chitado opré bar.
yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|
49 Tami o sos junela, y na querela bajin, semejante sinela á yeque manu, sos chitela desquero quer opré chiquen bi pardi, y contra que diñó sat sila o len, y yescotria peró: y sinaba bari la ruina de ocola quer.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥dupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|

< Lucas 6 >