< Lucas 6 >

1 Y anacó que yeque Canché duisquero brotobo, o chiros que nacase por os ortalames, desqueres discipules velaban prosapias, y estregandolas andré as bastes, las jamaban.
acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
2 Y yeques es Phariseyes les penaban: ¿Presas querelais ma na sinela lacho andré os Canchés?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 Y Jesus ustilando a varda, les rudeló: ¿Ni aun terelais lirenado ocolo ma queró David, pur tereló bóquis ó, y ocolas sos sat ó sinaban?
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 ¿Como chaló andré o quer de Debél, y ustiló os manres e proposicion, y jamó, y diñó á ocolas sos sat ó sinaban: aunque n’astisirelaban jamar de junos, sino os erajais colcores?
ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 Y les penó: O Chaboro e manu sinela Erañó tambien e Canché.
paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
6 Y anacó, que aver Canché chaló tambien andré a Synagoga, y bedaba. Y sinaba oté manu sos terelaba seca a baste bustari.
anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
7 Y os Libanes, y os Phariseyes le sinaban acechando, somia dicar, si chibaria lacho andré Canché: somia alachar de que acusarlo.
tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
8 Tami ó pincharaba as suncais de junos, y penó al manu, sos terelaba a baste seca: Costunatucue, y sinchitatucue andré medio. Y ó costunandose, se sinchitó en pindré.
tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
9 Y Jesus les penó: Sangue puchabelo: ¿Sinela licito querelar mistos andré Canchés, ó querelar choro, diñar mestipen o nicobarla?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
10 Y dicando á os sares al crugos, penó al manu: Buchara tun baste, ó la bucharó, y sinaba chibado lacho a baste.
paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
11 Y junos se pereláron de furor, y chamuliaban os yeques sat os averes que querelarian sat Jesus.
tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 Y anacó andré ocolas chibeses, que chaló abrí al bur á manguelar, y nacó sari a rachi manguelando á Debél.
tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
13 Y pur sinaba de chibes, araqueró á os discipules de ó, y escogiseró duideque de junos, sos araqueró Apostoles.
atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
14 A Simon, á coin diño o sobre-nao de Pedro, y á Andres desquero plal, á Santiago, y á Juan, á Phelipe, y á Bartholomé.
pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
15 A Mathéo, y á Thomas, á Santiago de Alphéo, y á Simon araquerado o Zelador.
mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
16 A Judas plal de Santiago, y á Judas Iscariotes, sos sinaba o Sungalo.
ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
17 Y chalando bajines sat junos, entrisaró andré yeque llano, sat la plastañi de desqueres discipules, y de yeque sueti bari de sari a Judéa, y de Jerusalém, y de la cunara, y de Tyro, y de Sydon,
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
18 Sos habian abillado á junelarle, y somia que los chibase lacho de desqueres merdipénes. Y junos sos sinaban atormentados de Bengues prachindes sinaban chibados lacho.
amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 Y sari a sueti camelaba pajabarle: presas abrí de ó chaló sila, y os chibaba lacho á sares.
sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
20 Y ó ardiñando as aquias ácía desqueres discipules, penaba: Majarados os chorores, presas á sangue sinela o chim de Debél.
paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
21 Majarados sangue sos acana terelais bóquis: presas perelalés sinareis: Majarados sangue sos acana orobais; presas girelareis.
he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
22 Majarados sinareis, pur sangue aborrecieren os manuces, y sangue buchararen de junos, y sangue curararen, y chibaren abrí o nao de sangue, como choro, por o Chaboro e manu.
yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Asaselaos andré ocola chibes, y alendaos; presas o manchin de sangue sinela baro andré o Tarpe; presas de ocona beda trataban á os Prophetas os batuces de junos.
svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 ¡Tami ysna de sangue os balbalés, presas terelais jiré consuelo!
kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
25 ¡Ysna de sangue, os sos sinelais perelalés; presas terelareis bóquis! Ysna de sangue os, sos acana girelais; presas golareis y orobareis.
iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
26 ¡Ysna de sangue, pur majarificaren sangue os manuces; presas andiar querelaban á os Prophetas calabeosos os batuces de junos!
sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
27 ¡Tami penelo á sangue sos lo junelais: Camelad á jires daschmanuces, querelad mistos á junos sos camelan sangue choro.
he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
28 ¡Majarad á junos sos zermánelan á sangue, y manguelad á Debél por junos sos araquerelan sangue choro!
ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 Y á ó sos curáre tucue andré yeque mejilla, dinle tambien a aver. Y á ó sos nicobeláre tucue o uchardo, na ó impidas lliguerar tambien a furi.
yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
30 Din á os sares ma tucue manguelaren: y á ó sos ustiláre ma sinela de tucue, na se lo pida.
yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 Y ma camelais que querelen á sangue os manuces, ocolo matejo querelad sangue á junos.
parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
32 Y si camelais á junos sos camelan á sangue, ¿qué merito terelareis? Presas os chores tambien camelan á junos sos os camelan.
ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
33 Y si querelais mistos á junos sos querelan mistos á sangue, ¿qué merito terelareis? Presas os chores tambien querelan ocono.
yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
34 Y si prestisareis á ocolas, de coines ujarais ustilar, ¿qué merito terelareis? Presas tambien os chores prestisaran yeques á averes, somia ustilar aver tanto.
yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
35 Camelad pues á jirés daschmanuces: querelad mistos, y diñad prestado, bi ujarar por ocono chichi; y jire manchin sinará baro, y sinareis chabores e Udscho, presas o sinela gacho aun para os sungalés y chores.
ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
36 Sinelad pues canreosos, sasta tambien jiré Dada sinela canreoso.
ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
37 Na juzgueis, y na sinareis juzgados; na sapleis, y na sinareis saplados. Ertinad, y sinareis ertinados.
aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
38 Diñad, y á sangue se diñará: melalo lacho, perelalo, y baro, y costunado diñarán andré jiré chepo: presas sat o matejo melalo con que melalareis, á sangue se volverá á melalar.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
39 Y les penaba tambien yeque semejanza: ¿Acaso astisará yeque chindó guiar á aver chindó? ¿Na perarán os dui andré o butron?
atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
40 No sinela o discipulo opré desquero Duquendio, tami sinará perfecto saro ocola sos sinare sasta desquero Duquendio.
guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
41 ¿Y presas diquelas a chiriria andré a aqui de tun plal, y na diquelas a condari, sos terelas andré tun aqui?
aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
42 ¿O sasta astisarelas penar á tun plal: Mequelamangue, plal, sicobar á tucue a chiriria, sos sinela andré tun aqui, no dicando tucue a condari, sos sinela andré tun aqui? Sungalo, sicobela brotoboro a condari de tun aqui, y despues dicarás, somia sicobar a chiriria de tun plal.
svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
43 Presas na sinela carschta lachi, sos parbarela mibaes chorés: ni carschta chori, sos terela mibaes laches.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
44 Pues sari carschta sinela pincherada por o mibao. Presas na ustilelan beous de espinos, ni ustilelan traquias de jarres.
kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
45 O manu lacho del manchin lacho de desquero carlo sicobela lacho: y o manu choro del manchin choro sicobela choro; presas dela baribustria e carlo penela a mui.
tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 ¿Por qué pues araquerais mangue Erañó, Erañó, y na querelais ma penelo?
aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
47 O saro sos abillela á mangue, y junela minrias vardas, y as querela, diaré sangue a coin sinela semejante.
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
48 Sinela semejante á yeque manu, sos querela quer, ma cavó y ahondó, y queró silno sat pardi opré yeque bar, y pur peró a pani bari, diñó sat sila o len contra ocola quer, y n’astisaró chalabearlo, presas sinaba chitado opré bar.
yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
49 Tami o sos junela, y na querela bajin, semejante sinela á yeque manu, sos chitela desquero quer opré chiquen bi pardi, y contra que diñó sat sila o len, y yescotria peró: y sinaba bari la ruina de ocola quer.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|

< Lucas 6 >