< Lucas 3 >

1 Y andré a berji pansch-decima e imperio de Tiberio Cæsar, sinando Poncio Pilato Chino baro de Judea, y Herodes Tetrarchâ de Galiléa, y desquero plano Philipo Tetrarchâ de Ituréa, y e chim de Trachônite, y Lysanias Tetrarchâ de Abilina,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 Sinando Manclayes es erajais Annás y Caiphas, abilló a varda e Erañoró opré Juan, chaboro de Zacharias, andré o desierto.
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 Y abilló por saro o chim de Jordan garlando o muchobelar de penitencia somia mecos de grecos,
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 Sasta sinela randado andré o embéo de las vardas de Isaias Propheta: Gole de yeque garlando andré ó desierto: Aparejad o drun e Erañoró, Querelad bustarias as sendas de ó.
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Saro butron se perelará; y saro bur y plai se pejerá: y o torcido sinará enderezado: y os drunes fragosos allanados:
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
6 Y dicará sari maas a golipen de Debél.
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 Y penó á os manuces, que abillaban somia que los muchobelase: ¿Rati de birbirechas, coin penó á sangue á najar de la ira que ha de abillar?
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 Querelad pues mibao cabalico de penitencia, y na os chitelais penar: Terelamos por batu á Abraham. Porque sangue penelo, que astisarela Debél de oconas barendañías ardiñar chabores á Abraham.
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 Presas acana sinela chibada a tescharí á la raiz es carschtas, pues sari carschta, sos na diñele mibao lacho, sinará velada, y chibada andré a yacque.
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 Y le puchababan os manuces, y penaban! ¿Pues qué querelaremos?
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Y rudelando les penaba: O manu sos terela duis coneles, díñele al manu sos na terela: y o sos terela que jamar, querele o matejo.
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 Y abilláron tambien á ó os Publicanes, somia que os muchobelase, y le penáron: ¿Duquendio, qué querelaremos?
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 Y ó les penó: Na ustileis butér de ma os sinela penado.
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 Le puchababan tambien os jundunares, penando: ¿Y mu qué querelaremos? Y les penó: Na queraleis choro á cayque, ni le mareleis, y sineleis lacho sat jiré jayere.
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 Y sasta os manuces creyesen, y os sares penchabasen andré desqueres carlochines, si por ventura Juan sinaba o Christo:
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 Rudeló Juan, y penó á os sares: Menda aromali muchobelo sangue andré paní: Tami abillará avér butér silnó que menda, de coin na sinelo cabalico de despandar a correa de desqueres tirajais: ocola muchobelará sangue andré Peniche, y yaque:
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 De coin o bieldo sinela andré su baste; y alimpiará desquero era, y chibará ó gi andré su malabai, y la pus jachará sat yaque, que na se bedela.
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Y andiar anunciaba averias baribustrias buchias á la sueti andré sus exhortaciones.
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 Tami Herodes ó Tetrarchâ; sinando reprehendido por ó á causa de Herodias romi de sun planó, y de sarias as buchias chorias que Herodes habia querdi,
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 Anadio á sares tambien ocona de querelar pandar a Juan andré la estaripel.
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 Y anacó, que sasta sari a sueti ustilase o muchobelar, tambien sinaba muchobelado Jesus; y sinando ó manguelando á Debél, se despandó o Tarpe:
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 Y pejó ostely opre ó el Peniche andré trupo, sasta gobaró: y se juneló ocono gole del Tarpe: Tucue sinelas minrió Chaboro camelado; andré tucue menda me alendelo.
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 Y o Jesus comenzaba a terelar sasta de sinebo berjis, chaboro y segun se penelaba, de Joseph, chaboro de Heli, chaboro de Mathat,
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 Chaboro de Leví, chaboro de Melchi, chaboro de Janne, chaboro de Joseph,
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 Chaboro de Mathathias, chaboro de Amos, chaboro de Nahum, chaboro de Hesli, chaboro de Nagge,
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
26 Chaboro de Mahath, chaboro de Mathathias, chaboro de Semei, chaboro de Joseph, chaboro de Judá,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Chaboro de Joanna, chaboro de Resa, chaboro de Zorobabél, chaboro de Salathiel, chaboro de Neri,
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
28 Chaboro de Melchi, chaboro de Addí, chaboro de Cosán, chaboro de Helmadan, chaboro de Her,
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 Chaboro de Jesus, chaboro de Eliezer, chaboro de Jorim, chaboro de Mathat, chaboro de Levi,
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 Chaboro de Simeón, chaboro de Júdas, chaboro de Joseph, chaboro de Jonás, chaboro de Eliakim,
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 Chaboro de Melea, chaboro de Menna, chaboro de Mathatha, chaboro de Nathán, chaboro de David,
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 Chaboro de Jessé, chaboro de Obed, chaboro de Booz, chaboro de Salmon, chaboro de Naasson,
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 Chaboro de Aminadab, chaboro de Arám, chaboro de Esron, chaboro de Pharé, chaboro de Judas,
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
34 Chaboro de Jacob, chaboro de Isaac, chaboro de Abraham, chaboro de Thares, chaboro de Nachor,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
35 Chaboro de Sarug, chaboro de Regau, chaboro de Phaleg, chaboro de Heber, chaboro de Salé,
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 Chaboro de Cainán, chaboro de Arphaxad, chaboro de Sem, chaboro de Noé, chaboro de Lamech,
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 Chaboro de Mathusalé, chaboro de Henoch, chaboro de Jared, chaboro de Malaleel, chaboro de Cainan,
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
38 Chaboro de Henos, chaboro de Seth, chaboro de Adám, sos fué chaboro de Un-debél.
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|

< Lucas 3 >