< Lucas 3 >

1 Y andré a berji pansch-decima e imperio de Tiberio Cæsar, sinando Poncio Pilato Chino baro de Judea, y Herodes Tetrarchâ de Galiléa, y desquero plano Philipo Tetrarchâ de Ituréa, y e chim de Trachônite, y Lysanias Tetrarchâ de Abilina,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
2 Sinando Manclayes es erajais Annás y Caiphas, abilló a varda e Erañoró opré Juan, chaboro de Zacharias, andré o desierto.
hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
3 Y abilló por saro o chim de Jordan garlando o muchobelar de penitencia somia mecos de grecos,
sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
4 Sasta sinela randado andré o embéo de las vardas de Isaias Propheta: Gole de yeque garlando andré ó desierto: Aparejad o drun e Erañoró, Querelad bustarias as sendas de ó.
yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Saro butron se perelará; y saro bur y plai se pejerá: y o torcido sinará enderezado: y os drunes fragosos allanados:
kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
6 Y dicará sari maas a golipen de Debél.
īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
7 Y penó á os manuces, que abillaban somia que los muchobelase: ¿Rati de birbirechas, coin penó á sangue á najar de la ira que ha de abillar?
ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
8 Querelad pues mibao cabalico de penitencia, y na os chitelais penar: Terelamos por batu á Abraham. Porque sangue penelo, que astisarela Debél de oconas barendañías ardiñar chabores á Abraham.
tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
9 Presas acana sinela chibada a tescharí á la raiz es carschtas, pues sari carschta, sos na diñele mibao lacho, sinará velada, y chibada andré a yacque.
aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
10 Y le puchababan os manuces, y penaban! ¿Pues qué querelaremos?
tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Y rudelando les penaba: O manu sos terela duis coneles, díñele al manu sos na terela: y o sos terela que jamar, querele o matejo.
tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
12 Y abilláron tambien á ó os Publicanes, somia que os muchobelase, y le penáron: ¿Duquendio, qué querelaremos?
tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
13 Y ó les penó: Na ustileis butér de ma os sinela penado.
tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
14 Le puchababan tambien os jundunares, penando: ¿Y mu qué querelaremos? Y les penó: Na queraleis choro á cayque, ni le mareleis, y sineleis lacho sat jiré jayere.
anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
15 Y sasta os manuces creyesen, y os sares penchabasen andré desqueres carlochines, si por ventura Juan sinaba o Christo:
aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
16 Rudeló Juan, y penó á os sares: Menda aromali muchobelo sangue andré paní: Tami abillará avér butér silnó que menda, de coin na sinelo cabalico de despandar a correa de desqueres tirajais: ocola muchobelará sangue andré Peniche, y yaque:
tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
17 De coin o bieldo sinela andré su baste; y alimpiará desquero era, y chibará ó gi andré su malabai, y la pus jachará sat yaque, que na se bedela.
aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Y andiar anunciaba averias baribustrias buchias á la sueti andré sus exhortaciones.
yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
19 Tami Herodes ó Tetrarchâ; sinando reprehendido por ó á causa de Herodias romi de sun planó, y de sarias as buchias chorias que Herodes habia querdi,
aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
20 Anadio á sares tambien ocona de querelar pandar a Juan andré la estaripel.
yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
21 Y anacó, que sasta sari a sueti ustilase o muchobelar, tambien sinaba muchobelado Jesus; y sinando ó manguelando á Debél, se despandó o Tarpe:
itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 Y pejó ostely opre ó el Peniche andré trupo, sasta gobaró: y se juneló ocono gole del Tarpe: Tucue sinelas minrió Chaboro camelado; andré tucue menda me alendelo.
tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
23 Y o Jesus comenzaba a terelar sasta de sinebo berjis, chaboro y segun se penelaba, de Joseph, chaboro de Heli, chaboro de Mathat,
tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
24 Chaboro de Leví, chaboro de Melchi, chaboro de Janne, chaboro de Joseph,
yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
25 Chaboro de Mathathias, chaboro de Amos, chaboro de Nahum, chaboro de Hesli, chaboro de Nagge,
yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
26 Chaboro de Mahath, chaboro de Mathathias, chaboro de Semei, chaboro de Joseph, chaboro de Judá,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Chaboro de Joanna, chaboro de Resa, chaboro de Zorobabél, chaboro de Salathiel, chaboro de Neri,
yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
28 Chaboro de Melchi, chaboro de Addí, chaboro de Cosán, chaboro de Helmadan, chaboro de Her,
nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
29 Chaboro de Jesus, chaboro de Eliezer, chaboro de Jorim, chaboro de Mathat, chaboro de Levi,
er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
30 Chaboro de Simeón, chaboro de Júdas, chaboro de Joseph, chaboro de Jonás, chaboro de Eliakim,
leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 Chaboro de Melea, chaboro de Menna, chaboro de Mathatha, chaboro de Nathán, chaboro de David,
iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 Chaboro de Jessé, chaboro de Obed, chaboro de Booz, chaboro de Salmon, chaboro de Naasson,
dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
33 Chaboro de Aminadab, chaboro de Arám, chaboro de Esron, chaboro de Pharé, chaboro de Judas,
nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
34 Chaboro de Jacob, chaboro de Isaac, chaboro de Abraham, chaboro de Thares, chaboro de Nachor,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
35 Chaboro de Sarug, chaboro de Regau, chaboro de Phaleg, chaboro de Heber, chaboro de Salé,
nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
36 Chaboro de Cainán, chaboro de Arphaxad, chaboro de Sem, chaboro de Noé, chaboro de Lamech,
śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
37 Chaboro de Mathusalé, chaboro de Henoch, chaboro de Jared, chaboro de Malaleel, chaboro de Cainan,
lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
38 Chaboro de Henos, chaboro de Seth, chaboro de Adám, sos fué chaboro de Un-debél.
kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|

< Lucas 3 >