< Lucas 2 >

1 André ocolas chibeses anacó, que chaló abrí yeque edicto de Cæsar Augusto, somia que sari a sueti sinara jinada.
aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|
2 Ocola brotoboro jinamiento sinaba querdi por Cyrino, Chino-baro de Syria.
tadanusārēṇa kurīṇiyanāmani suriyādēśasya śāsakē sati nāmalēkhanaṁ prārēbhē|
3 Y chalaban os sares á libanarse os naos cata yeque á desquero foros.
atō hētō rnāma lēkhituṁ sarvvē janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 Y ardiñó tambien Joseph del foros de Nazareth, á Judea, al foros de David, sos se heta Bethlehém: presas sinaba del quer y de la rati de David,
tadānīṁ yūṣaph nāma lēkhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradēśasya nāsaratnagarād
5 Somia libanarse o nao sat desqueri romi Maria, sos sinaba cambri.
yihūdāpradēśasya baitlēhamākhyaṁ dāyūdnagaraṁ jagāma|
6 Y sinando oté, anacó, que se pereláron os chibeses andré que terelaba de chindar.
anyacca tatra sthānē tayōstiṣṭhatōḥ satō rmariyamaḥ prasūtikāla upasthitē
7 Y minchabó a desquero Chaboro broto-chindado, y lo chibó andré diclés, y lo chitó andré yeque olibar: presas na sinaba lugar por junos andré a mesuna.
sā taṁ prathamasutaṁ prāsōṣṭa kintu tasmin vāsagr̥hē sthānābhāvād bālakaṁ vastrēṇa vēṣṭayitvā gōśālāyāṁ sthāpayāmāsa|
8 Y sinaba yeques durotunes andré ocola comarca, sos sinaban velando, y nacando as ocanas e rachí opré desquerias brajias.
anantaraṁ yē kiyantō mēṣapālakāḥ svamēṣavrajarakṣāyai tatpradēśē sthitvā rajanyāṁ prāntarē prahariṇaḥ karmma kurvvanti,
9 Y he acoi se childó sunparal á junos yeque Manfariel e Erañoró, y a dut de Debél os cercó de yacque, y tereláron baro dal.
tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|
10 Y les penó o Manfariel: nacangueleis: presas he acoi anuncio á sangue gosuncho baro, sos sinará á sari a sueti.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ purē yuṣmannimittaṁ trātā prabhuḥ khrīṣṭō'janiṣṭa,
11 Que sejonia sinela chindado a sangue o Salvador, sos sinela o Christo Erañó, andré o foros de David.
sarvvēṣāṁ lōkānāṁ mahānandajanakam imaṁ maṅgalavr̥ttāntaṁ yuṣmān jñāpayāmi|
12 Y ocona sinará á sangue o simache: Alachareis o Chaboro chibado andré dicles; y chitado andré yeque olibar.
yūyaṁ (tatsthānaṁ gatvā) vastravēṣṭitaṁ taṁ bālakaṁ gōśālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 Y yescotria se mecó dicar sat o Manfariel butrés manuces es jundunares e Tarpe, sos majarificaban a Debél, y penaban:
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pr̥tanā āgatya kathām imāṁ kathayitvēśvarasya guṇānanvavādiṣuḥ, yathā,
14 Chimusolano á Debél andré o Tárpe, y andré a phu paz á os sares de lachi suncái.
sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||
15 Y anacó, que yescotria que os Manfarieles chaláron de junos al Tarpe, os durotunés penaban os yeques a os averes: Chalemos disde Bethlehém, y diquelemos ma ha anacado, ma o Erañó, ha diado á amangue.
tataḥ paraṁ tēṣāṁ sannidhē rdūtagaṇē svargaṁ gatē mēṣapālakāḥ parasparam avēcan āgacchata prabhuḥ paramēśvarō yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlēhampuraṁ yāmaḥ|
16 Y chaláron singó, y alacháron á Maria, y á Joseph, y al chaboro chitado andré o olibar.
paścāt tē tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gōśālāyāṁ śayanaṁ bālakañca dadr̥śuḥ|
17 Y pur ocono dicáron, jabilláron ma se les habia penado acerca de ocola Chaboró.
itthaṁ dr̥ṣṭvā bālakasyārthē prōktāṁ sarvvakathāṁ tē prācārayāñcakruḥ|
18 Y os sares sos lo juneláron, se zibáron: y tambien de ma os durotunés les habian penado.
tatō yē lōkā mēṣarakṣakāṇāṁ vadanēbhyastāṁ vārttāṁ śuśruvustē mahāścaryyaṁ mēnirē|
19 Tami Maria aracateaba sarias ocolas buchias, estongerandolas andré desquero carló.
kintu mariyam ētatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 Y se limbidiáron os durotunés chimusolanificando y majarificando á Debél por sarias as buchias, ma habian junelado y dicado, andiar sasta les habia sinado penado.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dr̥ṣṭvā ca mēṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvr̥tya yayuḥ|
21 Y despues que sináron nacados os otor chibeses somia chinar o postin e quilen al Chaboro, araqueráron desquero nao Jesus, sasta le habia araquerado o Manfariel, gres que sinaba concebido andré o trupo.
atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|
22 Y pur sináron nacados os chibeses e purificacion de Maria, segun la eschastra de Moyses, lo lligueráron á Jerusalém somia presentarlo al Erañoró,
tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,
23 Sasta sinela randado andré la Eschastra e Erañoró: que o saro manu sos despandase beo, sinará majarificado al Erañó.
"prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā
24 Y somia diñar a ofrenda sasta sinela penado andré a Eschastra e Erañoró, yeque par de gobareyes, o dui custañias.
yīśuṁ paramēśvarē samarpayitum śāstrīyavidhyuktaṁ kapōtadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ tē taṁ gr̥hītvā yirūśālamam āyayuḥ|
25 Y sinaba al chiros andré Jerusalém gachó sos se hetó Simeón, y ocola manu lacho y daraño de Debél, ujarando a consolacion de Israel, y o Peniche sinaba andré ó.
yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 Y chanelaba del Peniche, que ó na dicaria meripen, bi dicar grés al Christo e Erañoró.
aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|
27 Y abilló por ochi á la cangri, y lanelando os batuces al Chaboro Jesus, somia querelar segun la beda e Eschastra sat ó:
aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 Entonces lo ustiló andré sus murcias, y majarificó á Debél, y penó:
śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,
29 Acana, Erañó, mequeles á tun lacró chalar en paz, segun tiri varda:
hē prabhō tava dāsōyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇō bhavatā saṁvisr̥jyatām|
30 Presas han dicado minrias aquias tun golipen,
yataḥ sakaladēśasya dīptayē dīptirūpakaṁ|
31 Sos has aparejado antela chiché de sari la sueti;
isrāyēlīyalōkasya mahāgauravarūpakaṁ|
32 Dut somia sinar revelada á os Busnés, y somia chimusolano de Israel tiri sueti.
yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||
33 Y desquero batu y dai sinaban maravillados de ocolas buchías que se penelaban de ó.
tadānīṁ tēnōktā ētāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ mēnātē|
34 Y os majarificó Simeón, y penó á Maria desqueri dai: He acoi que ocona Chaboro sinela sinchitó somia querelar perar, y somia ardiñar á baribustres andré Israel; y somia simáche á os sares sos contrapenarán:
tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|
35 Y un estuche velará tiro bucos de tun mateja, somia que sinelen chanelados os pensamientos de sares carlochines
tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|
36 Y sinaba yeque chuan jañí, araquerada Ana, dugida de Phanuel, e tribu de Aser: ocona ya terelaba butrés chibeses, y habia socabado eñia berjis sat desquero rom desde su pachi.
aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 Y siró sinaba piulí, sasta de otorenta y star berjis; y na chalaba abrí de la cangri, sirviendo chibes y rachí andré ayunos y ocanagimias.
mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya
38 Y sasta siró bigorease andré a mateja ocana, majarificaba al Eraño: y penaba de ó á os sares sos ujaraban la mestepé de Israel.
paramēśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsinō yāvantō lōkā muktimapēkṣya sthitāstān yīśōrvr̥ttāntaṁ jñāpayāmāsa|
39 Y pur tereláron querdi o saro, conforme a lá Eschastra e Erañoró, se limbidiáron a Galiléa á desquero foros de Nazareth.
itthaṁ paramēśvarasya vyavasthānusārēṇa sarvvēṣu karmmasu kr̥tēṣu tau punaśca gālīlō nāsaratnāmakaṁ nijanagaraṁ pratasthātē|
40 Y o chaboro se queró baro y silno, sinando perelalo de chanelería, y a gracia de Debél sinaba andré ó.
tatpaścād bālakaḥ śarīrēṇa vr̥ddhimētya jñānēna paripūrṇa ātmanā śaktimāṁśca bhavitumārēbhē tathā tasmin īśvarānugrahō babhūva|
41 Y desqueres batuces chaláron sarias as berjis á Jerusalém andré o chibes de la Ciria.
tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|
42 Y pur tereló duideque berjis, ardiñaron á Jerusalém, segun a beda e chibes baro.
aparañca yīśau dvādaśavarṣavayaskē sati tau parvvasamayasya rītyanusārēṇa yirūśālamaṁ gatvā
43 Y acabados os chibeses, pur se limbidiaban, se quedisaró o chaboro Jesus andré Jerusalém, bi que desqueres batuces lo chanelasen.
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālakō yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 Y penchabando que sinaba sat os averes de la plastañí, chaláron drun de yeque chibes, y le orotáron enré os parientes, y os monres.
sa saṅgibhiḥ saha vidyata ētacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śēṣē jñātibandhūnāṁ samīpē mr̥gayitvā taduddēśamaprāpya
45 Y pur na le rachelasen, se limbidiáron á Jerusalém, orotándole.
tau punarapi yirūśālamam parāvr̥tyāgatya taṁ mr̥gayāñcakratuḥ|
46 Y anacó que trin chibeses despues le alacháron andré á cangrí, bestelando en medio es Chandés, junandolos, y puchabandolos.
atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|
47 Y os sares sos le junelaban, se pasmaban, de desqueri chaneleria y de las respuestas de ó.
tadā tasya buddhyā pratyuttaraiśca sarvvē śrōtārō vismayamāpadyantē|
48 Y pur le dicáron, se zibáron, y le penó desqueri dai: chaboro presas has querdi andiar sat amangue? dicá sasta tun batu y menda emposunó te orotabamos,
tādr̥śaṁ dr̥ṣṭvā tasya janakō jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, hē putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śōkākulau santau tvāmanvicchāvaḥ sma|
49 Y les rudeló: ¿Para qué orotabais mangue? ¿Na chanelabais, que me jomte sinar andré as buchias que sinelan de minrio Dadá?
tataḥ sōvadat kutō mām anvaicchataṁ? piturgr̥hē mayā sthātavyam ētat kiṁ yuvābhyāṁ na jñāyatē?
50 Tami junos na jabilláron a varda, que les penó.
kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|
51 Y se guilló ostely sat junos, y abilló á Nasareth: y sinaba sugeto á junos. Y sun dai aracateaba sarias ocolas buchias andré su carló.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 Y Jesus se queró baro andré chaneleria, y andré berjis, y andré furuné anglal de Debél y es manuces.
atha yīśō rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugrahō varddhitum ārēbhē|

< Lucas 2 >