< Lucas 2 >

1 André ocolas chibeses anacó, que chaló abrí yeque edicto de Cæsar Augusto, somia que sari a sueti sinara jinada.
aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
2 Ocola brotoboro jinamiento sinaba querdi por Cyrino, Chino-baro de Syria.
tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
3 Y chalaban os sares á libanarse os naos cata yeque á desquero foros.
ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 Y ardiñó tambien Joseph del foros de Nazareth, á Judea, al foros de David, sos se heta Bethlehém: presas sinaba del quer y de la rati de David,
tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
5 Somia libanarse o nao sat desqueri romi Maria, sos sinaba cambri.
yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
6 Y sinando oté, anacó, que se pereláron os chibeses andré que terelaba de chindar.
anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
7 Y minchabó a desquero Chaboro broto-chindado, y lo chibó andré diclés, y lo chitó andré yeque olibar: presas na sinaba lugar por junos andré a mesuna.
sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
8 Y sinaba yeques durotunes andré ocola comarca, sos sinaban velando, y nacando as ocanas e rachí opré desquerias brajias.
anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
9 Y he acoi se childó sunparal á junos yeque Manfariel e Erañoró, y a dut de Debél os cercó de yacque, y tereláron baro dal.
teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
10 Y les penó o Manfariel: nacangueleis: presas he acoi anuncio á sangue gosuncho baro, sos sinará á sari a sueti.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
11 Que sejonia sinela chindado a sangue o Salvador, sos sinela o Christo Erañó, andré o foros de David.
sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
12 Y ocona sinará á sangue o simache: Alachareis o Chaboro chibado andré dicles; y chitado andré yeque olibar.
yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 Y yescotria se mecó dicar sat o Manfariel butrés manuces es jundunares e Tarpe, sos majarificaban a Debél, y penaban:
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
14 Chimusolano á Debél andré o Tárpe, y andré a phu paz á os sares de lachi suncái.
sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
15 Y anacó, que yescotria que os Manfarieles chaláron de junos al Tarpe, os durotunés penaban os yeques a os averes: Chalemos disde Bethlehém, y diquelemos ma ha anacado, ma o Erañó, ha diado á amangue.
tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
16 Y chaláron singó, y alacháron á Maria, y á Joseph, y al chaboro chitado andré o olibar.
paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
17 Y pur ocono dicáron, jabilláron ma se les habia penado acerca de ocola Chaboró.
itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
18 Y os sares sos lo juneláron, se zibáron: y tambien de ma os durotunés les habian penado.
tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
19 Tami Maria aracateaba sarias ocolas buchias, estongerandolas andré desquero carló.
kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 Y se limbidiáron os durotunés chimusolanificando y majarificando á Debél por sarias as buchias, ma habian junelado y dicado, andiar sasta les habia sinado penado.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
21 Y despues que sináron nacados os otor chibeses somia chinar o postin e quilen al Chaboro, araqueráron desquero nao Jesus, sasta le habia araquerado o Manfariel, gres que sinaba concebido andré o trupo.
atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
22 Y pur sináron nacados os chibeses e purificacion de Maria, segun la eschastra de Moyses, lo lligueráron á Jerusalém somia presentarlo al Erañoró,
tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
23 Sasta sinela randado andré la Eschastra e Erañoró: que o saro manu sos despandase beo, sinará majarificado al Erañó.
"prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
24 Y somia diñar a ofrenda sasta sinela penado andré a Eschastra e Erañoró, yeque par de gobareyes, o dui custañias.
yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
25 Y sinaba al chiros andré Jerusalém gachó sos se hetó Simeón, y ocola manu lacho y daraño de Debél, ujarando a consolacion de Israel, y o Peniche sinaba andré ó.
yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 Y chanelaba del Peniche, que ó na dicaria meripen, bi dicar grés al Christo e Erañoró.
aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
27 Y abilló por ochi á la cangri, y lanelando os batuces al Chaboro Jesus, somia querelar segun la beda e Eschastra sat ó:
aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 Entonces lo ustiló andré sus murcias, y majarificó á Debél, y penó:
śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
29 Acana, Erañó, mequeles á tun lacró chalar en paz, segun tiri varda:
he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
30 Presas han dicado minrias aquias tun golipen,
yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
31 Sos has aparejado antela chiché de sari la sueti;
isrāyelīyalokasya mahāgauravarūpakaṁ|
32 Dut somia sinar revelada á os Busnés, y somia chimusolano de Israel tiri sueti.
yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
33 Y desquero batu y dai sinaban maravillados de ocolas buchías que se penelaban de ó.
tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
34 Y os majarificó Simeón, y penó á Maria desqueri dai: He acoi que ocona Chaboro sinela sinchitó somia querelar perar, y somia ardiñar á baribustres andré Israel; y somia simáche á os sares sos contrapenarán:
tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
35 Y un estuche velará tiro bucos de tun mateja, somia que sinelen chanelados os pensamientos de sares carlochines
tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
36 Y sinaba yeque chuan jañí, araquerada Ana, dugida de Phanuel, e tribu de Aser: ocona ya terelaba butrés chibeses, y habia socabado eñia berjis sat desquero rom desde su pachi.
aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 Y siró sinaba piulí, sasta de otorenta y star berjis; y na chalaba abrí de la cangri, sirviendo chibes y rachí andré ayunos y ocanagimias.
mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
38 Y sasta siró bigorease andré a mateja ocana, majarificaba al Eraño: y penaba de ó á os sares sos ujaraban la mestepé de Israel.
parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
39 Y pur tereláron querdi o saro, conforme a lá Eschastra e Erañoró, se limbidiáron a Galiléa á desquero foros de Nazareth.
itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
40 Y o chaboro se queró baro y silno, sinando perelalo de chanelería, y a gracia de Debél sinaba andré ó.
tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
41 Y desqueres batuces chaláron sarias as berjis á Jerusalém andré o chibes de la Ciria.
tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
42 Y pur tereló duideque berjis, ardiñaron á Jerusalém, segun a beda e chibes baro.
aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
43 Y acabados os chibeses, pur se limbidiaban, se quedisaró o chaboro Jesus andré Jerusalém, bi que desqueres batuces lo chanelasen.
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 Y penchabando que sinaba sat os averes de la plastañí, chaláron drun de yeque chibes, y le orotáron enré os parientes, y os monres.
sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
45 Y pur na le rachelasen, se limbidiáron á Jerusalém, orotándole.
tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
46 Y anacó que trin chibeses despues le alacháron andré á cangrí, bestelando en medio es Chandés, junandolos, y puchabandolos.
atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
47 Y os sares sos le junelaban, se pasmaban, de desqueri chaneleria y de las respuestas de ó.
tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
48 Y pur le dicáron, se zibáron, y le penó desqueri dai: chaboro presas has querdi andiar sat amangue? dicá sasta tun batu y menda emposunó te orotabamos,
tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
49 Y les rudeló: ¿Para qué orotabais mangue? ¿Na chanelabais, que me jomte sinar andré as buchias que sinelan de minrio Dadá?
tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
50 Tami junos na jabilláron a varda, que les penó.
kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
51 Y se guilló ostely sat junos, y abilló á Nasareth: y sinaba sugeto á junos. Y sun dai aracateaba sarias ocolas buchias andré su carló.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 Y Jesus se queró baro andré chaneleria, y andré berjis, y andré furuné anglal de Debél y es manuces.
atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|

< Lucas 2 >