< Lucas 12 >

1 Y sasta se terelasen catanado al crugos de Jesus baribustri sueti, de modo que yeques á averes bucharelaban ostely, se chitó á penar á desqueres discipules: Garabelaos de la levadura es Phariseyes, que sinela jujana.
tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|
2 Na sinela buchi ucharada, sos na se haya de dicar: ni buchi escondida, sos na se haya de chanelar.
yatō yanna prakāśayiṣyatē tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyatē tad guptaṁ vastu kimapi nāsti|
3 Presas as buchias, que penasteis andré a rachi, á la dut sinarán chamuliadas: y ma chamulasteis á la cani andré os queres, sinará pucanado opré os tejados.
andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|
4 A sangue pues plalores de mangue os penelo: Que na tereleis dal de ocolas, sos marelan o trupos, y despues de ocono, na terelan butér que querelar.
hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|
5 Tami menda penaré sangue á coin jomte terelar dal: Terelad dal á ocola, sos despues de nicobar a chipen, terela ezor de bucharar al butron: andiar sangue penelo, a ocona terelad dal. (Geenna g1067)
tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
6 ¿Na se binelan pansch ujarres por dui calés, y yeque de ocolas na sinela olvidado anglal de Debél?
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
7 Y aun as balas de jire jero sarias sinelan jinadas. Pues na darañeleis: presas amolelais baribu butér, que ujarres baribustres.
yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
8 Y tambien sangue penelo, Que o saro manu sos veáre mangue anglal es manuces, o Chaboro e manu lo veará tambien á ó anglal es Manfarieles de Debél.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Tami ó sos me negisáre anglal es manuces, negado sinará anglal es Manfarieles de Debél.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Y o saro manu sos chibare abrí yeque varda contra o Chaboro e manu, ertinado le sinará: Tami á ocola sos penáre zermañas contra o Peniche, na le sinará ertinado, nanai.
anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
11 Y pur sangue lligueraren á as Synagogas, y á os Chineles, y a os Solares, na piraleis penchabando, sasta, ó qué terelais de rudelar, o penar.
yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
12 Presas o Ducos Majaro sangue penará andré ocola ocana ma sangue jomte penar.
yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Y yeque de la sueti le penó: Duquendio, pen á minrio plal que partisarele con-a-mangue la jayere.
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Tami ó le rudeló: ¿Manu, coin ha childo mangue por Barander o repartidor enré sangue?
kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
15 Y les penó: Diquelad, y garabelaos de sari cascañia: presas a chipen de saro yeque no sinela andré la baribustri es buchias sos terela.
anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Y les penó yeque parabola, penando: La pu de yeque manu balbalo habia diñado mibao baribu.
paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
17 Y ó penchababa enré sí matejo, y penaba: ¿Qué querelaré, presas na terelo anduque pandisarar minrio mibao?
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Y penó: Ocono querelaré: Buchararé abajines minres malabayes, y os querelaré mas bares: y oté chibaré saro minrio mibao, y minres balbalipenes.
tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Y penaré á minri ochi: Ochi, baribustres balbalipenes terelas chités para baribustres berjis: Sobela, jama, piya, din jachipenes.
aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Tami Debél le penó: Dinelo, ocona rachi te vuelven á ustilar a ochi, ¿Ma has chitó, para coin sinará?
rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Andiar sinela ó sos chitela manchin para sí; y na sinela balbalo andré Debél.
ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
22 Y penó á os discipules de ó: Pre ocono sangue penelo: na pireleis solicitos para jiré ochi, ma jamareis, ni para o trupos, que coneles chibareís.
atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Butér sinela a ochi, que o jamar, y o trupos que os coneles.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
24 Diquelad os cuerves, sos na chinelan, ni terelan dispensa, ni malabai, y Debél os parbarela. ¿Pues quanto butér amolelais sangue que junos?
kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
25 Y coin de sangue, por baribu que lo penchabele, astisarela chibar a sun estatura yeque codo butér?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
26 Pues si na astisarelais ma sinela mendesquero: ¿por qué pireleis penchabando por as avérias buchias?
ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
27 Diquelad os lirios sasta se querelan baro; sos ni randiñelan ni hilan: pues sangue penelo, que ni Salomon andré saro desquero chimusolano, na sinaba tan chitó sasta yeque de oconas.
anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
28 Pues si al cha, sos achibes sinela andré o lugos, y tasata se bucharela andré o sosimbo, Debél vistió andiar lacho; ¿quanto butér á sangue de frima fé?
adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
29 Na pireleis pues penchabando andré ma terelais de jamar, o piyar, y na pireleis ardiñelados.
ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
30 Presas sarias oconas sinelan buchias, en que pirelan penchabando os busnes de la sueti. Y jire Dada chanela, que de oconas terelais necesidad.
jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
31 Pre ocono orotelad brotobo o chim de Debél, y su lachoria; y sarias oconas buchias á sangue sinarán jinadas.
ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
32 Na darañeleis, ne-bari plastañi; presas jire Dada ha camelado diñaros o chim.
hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Binelad ma terelais y diñad limosna. Querelaos quisobes, sos na se chitelan purés, manchin andré o Charos, sos jamas faltisarela: anduque o rande na bigorela, y na jamela a polilla.
ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Presas duque sinela jire manchin, oté tambien sinará jire carlochin.
yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
35 Terelad ceñidos jires dumes, y mermellines encendidas andré jires bastes.
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Y sinelad sangue semejantes á os manuces, sos ujarelan á o Erañó de junos, pur limbidiela de las romandiñipenes: somia que pur abilláre, y araqueráre á la bundal, yescotria le pindrabelen.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Majarés ocolas lacrés, sos alacháre velando o Erañó pur abilláre: Aromali sangue penelo, que se chibará la sustigui; y os querelará bestelar á la mensalle, y nacando os servirá.
yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|
38 Y si abilláre andré la duisquera vela, y si abilláre andré la trinchera vela, y andiar alacháre á junos, majarés sinelan oconas lacrés.
yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|
39 Tami chanelad ocono, que si o julai e quer chanelase a ocana en que abillaria o randé, na querelaria o sobindoi, y na mequelaria enquerar su quer.
aparañca kasmin kṣaṇē caurā āgamiṣyanti iti yadi gr̥hapati rjñātuṁ śaknōti tadāvaśyaṁ jāgran nijagr̥hē sandhiṁ karttayituṁ vārayati yūyamētad vitta|
40 Sangue pues sinelad emposunés: presas á la ocana, que na penchabelais, abillará o Chaboro e manu.
ataēva yūyamapi sajjamānāstiṣṭhata yatō yasmin kṣaṇē taṁ nāprēkṣadhvē tasminnēva kṣaṇē manuṣyaputra āgamiṣyati|
41 Y Pedro le penó: Erañó, penelas ocona parabola á amangue, ó tambien á os sares.
tadā pitaraḥ papraccha, hē prabhō bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dr̥ṣṭāntakathāmimāṁ vadati?
42 Y penó o Erañó, ¿Coin, penchabelais que sinela o baro-lacró lacho y cabalico, sos chitó o Erañó opré su sueti, somia que les díñele o melalo de gi andré chiros?
tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?
43 Majaro ocola lacró, sos pur abilláre o Erañó, le alacháre andiar querelando.
prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|
44 Aromali sangue penelo, que lo chitará opré saro que terela.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Tami si penáre ocola lacro andré su carló: Se tasalela minrio Erañó de abillar, y se chibáre á querelar choro á os lacrés, y á as lacrias, y á jamar, y á pijar, y diñarse á curdá:
kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,
46 Abillará o Erañó de ocola lacró o chibes, que na penchabela, y á la ocana que na chanela, y le chibará abrí, y chitará su aricata sat junos de dabrocos.
tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Presas ocola lacró sos chanó ma camelaba desquero Erañó, y na queró bajin, y na queró ma camelaba, sinará muy mistos curado.
yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
48 Tami ó sos na chanó, y queró buchias dignas e saniséo, frima sinará curado: presas á saro manu, á coin baribu sinaba diñado; baribu le sinará manguelado: y al que baribu encomendáron, butér le ustilarán.
kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|
49 Yaque he abillado á chitar andré la pu: ¿y que camelo, sino que jacharele?
ahaṁ pr̥thivyām anaikyarūpaṁ vahni nikṣēptum āgatōsmi, sa cēd idānīmēva prajvalati tatra mama kā cintā?
50 Me jomte sinelar chobelado sat bautismo: ¿y cómo me trajatelo, disde que se lo querele?
kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 ¿Penchabelais, que sinelo abillado á chitar paz andré la pu? Sangue penelo que nanai, sino chingaripen.
mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|
52 Presas de acoi anglal sinarán pansch andré yeque quer en chingaripen, os trin sinarán contra os dui, y os dui contra os trin.
yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 Sinarán en chingaripen o batu sat o chaboro; la dai sa’ la chabori, y la chabori sa’ la dai, la dai e rom sa’ la romi, y la romi sa’ la dai e rom.
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Y penaba tambien á la sueti: pur diquelais ardiñelar o paros del aracata e poniente, yescotria penelais: Buros abillela: y andiar anaquela.
sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
55 Y pur chumasquerela o Austro, penelais: jar querelará: y chachipen sinela.
aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
56 Sungalés, chanelais distinguir as chichias e charos y de la pu: ¿pues como na chanelais pincherar o chiros presente?
rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
57 ¿Y por qué na pincherelais por sangue matejos: ma sinela lacho?
kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
58 Pur chalas sa’ tun daschmanu al Manclay, querela ma astis somia listrabarte de ó andré o drun, somia que na te lliguerele al Barander, y o Barander te díñele al chinel, y o chinel te chitele andré l’estaripel.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Te penelo, que na chalarás abrí de acoi, disde que poquineles o segriton cale.
tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|

< Lucas 12 >