< Lucas 12 >

1 Y sasta se terelasen catanado al crugos de Jesus baribustri sueti, de modo que yeques á averes bucharelaban ostely, se chitó á penar á desqueres discipules: Garabelaos de la levadura es Phariseyes, que sinela jujana.
tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
2 Na sinela buchi ucharada, sos na se haya de dicar: ni buchi escondida, sos na se haya de chanelar.
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
3 Presas as buchias, que penasteis andré a rachi, á la dut sinarán chamuliadas: y ma chamulasteis á la cani andré os queres, sinará pucanado opré os tejados.
andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
4 A sangue pues plalores de mangue os penelo: Que na tereleis dal de ocolas, sos marelan o trupos, y despues de ocono, na terelan butér que querelar.
he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
5 Tami menda penaré sangue á coin jomte terelar dal: Terelad dal á ocola, sos despues de nicobar a chipen, terela ezor de bucharar al butron: andiar sangue penelo, a ocona terelad dal. (Geenna g1067)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
6 ¿Na se binelan pansch ujarres por dui calés, y yeque de ocolas na sinela olvidado anglal de Debél?
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
7 Y aun as balas de jire jero sarias sinelan jinadas. Pues na darañeleis: presas amolelais baribu butér, que ujarres baribustres.
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
8 Y tambien sangue penelo, Que o saro manu sos veáre mangue anglal es manuces, o Chaboro e manu lo veará tambien á ó anglal es Manfarieles de Debél.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Tami ó sos me negisáre anglal es manuces, negado sinará anglal es Manfarieles de Debél.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Y o saro manu sos chibare abrí yeque varda contra o Chaboro e manu, ertinado le sinará: Tami á ocola sos penáre zermañas contra o Peniche, na le sinará ertinado, nanai.
anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
11 Y pur sangue lligueraren á as Synagogas, y á os Chineles, y a os Solares, na piraleis penchabando, sasta, ó qué terelais de rudelar, o penar.
yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
12 Presas o Ducos Majaro sangue penará andré ocola ocana ma sangue jomte penar.
yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Y yeque de la sueti le penó: Duquendio, pen á minrio plal que partisarele con-a-mangue la jayere.
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Tami ó le rudeló: ¿Manu, coin ha childo mangue por Barander o repartidor enré sangue?
kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15 Y les penó: Diquelad, y garabelaos de sari cascañia: presas a chipen de saro yeque no sinela andré la baribustri es buchias sos terela.
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Y les penó yeque parabola, penando: La pu de yeque manu balbalo habia diñado mibao baribu.
paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17 Y ó penchababa enré sí matejo, y penaba: ¿Qué querelaré, presas na terelo anduque pandisarar minrio mibao?
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Y penó: Ocono querelaré: Buchararé abajines minres malabayes, y os querelaré mas bares: y oté chibaré saro minrio mibao, y minres balbalipenes.
tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Y penaré á minri ochi: Ochi, baribustres balbalipenes terelas chités para baribustres berjis: Sobela, jama, piya, din jachipenes.
aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Tami Debél le penó: Dinelo, ocona rachi te vuelven á ustilar a ochi, ¿Ma has chitó, para coin sinará?
re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Andiar sinela ó sos chitela manchin para sí; y na sinela balbalo andré Debél.
ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
22 Y penó á os discipules de ó: Pre ocono sangue penelo: na pireleis solicitos para jiré ochi, ma jamareis, ni para o trupos, que coneles chibareís.
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Butér sinela a ochi, que o jamar, y o trupos que os coneles.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
24 Diquelad os cuerves, sos na chinelan, ni terelan dispensa, ni malabai, y Debél os parbarela. ¿Pues quanto butér amolelais sangue que junos?
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
25 Y coin de sangue, por baribu que lo penchabele, astisarela chibar a sun estatura yeque codo butér?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
26 Pues si na astisarelais ma sinela mendesquero: ¿por qué pireleis penchabando por as avérias buchias?
ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
27 Diquelad os lirios sasta se querelan baro; sos ni randiñelan ni hilan: pues sangue penelo, que ni Salomon andré saro desquero chimusolano, na sinaba tan chitó sasta yeque de oconas.
anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
28 Pues si al cha, sos achibes sinela andré o lugos, y tasata se bucharela andré o sosimbo, Debél vistió andiar lacho; ¿quanto butér á sangue de frima fé?
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
29 Na pireleis pues penchabando andré ma terelais de jamar, o piyar, y na pireleis ardiñelados.
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
30 Presas sarias oconas sinelan buchias, en que pirelan penchabando os busnes de la sueti. Y jire Dada chanela, que de oconas terelais necesidad.
jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
31 Pre ocono orotelad brotobo o chim de Debél, y su lachoria; y sarias oconas buchias á sangue sinarán jinadas.
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32 Na darañeleis, ne-bari plastañi; presas jire Dada ha camelado diñaros o chim.
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Binelad ma terelais y diñad limosna. Querelaos quisobes, sos na se chitelan purés, manchin andré o Charos, sos jamas faltisarela: anduque o rande na bigorela, y na jamela a polilla.
ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Presas duque sinela jire manchin, oté tambien sinará jire carlochin.
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35 Terelad ceñidos jires dumes, y mermellines encendidas andré jires bastes.
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Y sinelad sangue semejantes á os manuces, sos ujarelan á o Erañó de junos, pur limbidiela de las romandiñipenes: somia que pur abilláre, y araqueráre á la bundal, yescotria le pindrabelen.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Majarés ocolas lacrés, sos alacháre velando o Erañó pur abilláre: Aromali sangue penelo, que se chibará la sustigui; y os querelará bestelar á la mensalle, y nacando os servirá.
yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38 Y si abilláre andré la duisquera vela, y si abilláre andré la trinchera vela, y andiar alacháre á junos, majarés sinelan oconas lacrés.
yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39 Tami chanelad ocono, que si o julai e quer chanelase a ocana en que abillaria o randé, na querelaria o sobindoi, y na mequelaria enquerar su quer.
aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40 Sangue pues sinelad emposunés: presas á la ocana, que na penchabelais, abillará o Chaboro e manu.
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41 Y Pedro le penó: Erañó, penelas ocona parabola á amangue, ó tambien á os sares.
tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42 Y penó o Erañó, ¿Coin, penchabelais que sinela o baro-lacró lacho y cabalico, sos chitó o Erañó opré su sueti, somia que les díñele o melalo de gi andré chiros?
tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43 Majaro ocola lacró, sos pur abilláre o Erañó, le alacháre andiar querelando.
prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44 Aromali sangue penelo, que lo chitará opré saro que terela.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Tami si penáre ocola lacro andré su carló: Se tasalela minrio Erañó de abillar, y se chibáre á querelar choro á os lacrés, y á as lacrias, y á jamar, y á pijar, y diñarse á curdá:
kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46 Abillará o Erañó de ocola lacró o chibes, que na penchabela, y á la ocana que na chanela, y le chibará abrí, y chitará su aricata sat junos de dabrocos.
tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Presas ocola lacró sos chanó ma camelaba desquero Erañó, y na queró bajin, y na queró ma camelaba, sinará muy mistos curado.
yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48 Tami ó sos na chanó, y queró buchias dignas e saniséo, frima sinará curado: presas á saro manu, á coin baribu sinaba diñado; baribu le sinará manguelado: y al que baribu encomendáron, butér le ustilarán.
kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49 Yaque he abillado á chitar andré la pu: ¿y que camelo, sino que jacharele?
ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50 Me jomte sinelar chobelado sat bautismo: ¿y cómo me trajatelo, disde que se lo querele?
kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 ¿Penchabelais, que sinelo abillado á chitar paz andré la pu? Sangue penelo que nanai, sino chingaripen.
melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52 Presas de acoi anglal sinarán pansch andré yeque quer en chingaripen, os trin sinarán contra os dui, y os dui contra os trin.
yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 Sinarán en chingaripen o batu sat o chaboro; la dai sa’ la chabori, y la chabori sa’ la dai, la dai e rom sa’ la romi, y la romi sa’ la dai e rom.
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Y penaba tambien á la sueti: pur diquelais ardiñelar o paros del aracata e poniente, yescotria penelais: Buros abillela: y andiar anaquela.
sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55 Y pur chumasquerela o Austro, penelais: jar querelará: y chachipen sinela.
aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56 Sungalés, chanelais distinguir as chichias e charos y de la pu: ¿pues como na chanelais pincherar o chiros presente?
re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57 ¿Y por qué na pincherelais por sangue matejos: ma sinela lacho?
kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
58 Pur chalas sa’ tun daschmanu al Manclay, querela ma astis somia listrabarte de ó andré o drun, somia que na te lliguerele al Barander, y o Barander te díñele al chinel, y o chinel te chitele andré l’estaripel.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Te penelo, que na chalarás abrí de acoi, disde que poquineles o segriton cale.
tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|

< Lucas 12 >