< लूका 20 >

1 एक्की दिहाड़े ज़ैखन यीशु मन्दरे मां शिक्षा लोरो थियो देने, ते तैन खुशखबरी लोरो थियो शुनाने त प्रधान याजक ते शास्त्री ते यहूदी बुज़ुर्ग यीशु कां पुज़े।
अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः
2 ते तैना ज़ोने लगे, “तू एन सैरी गल्लां कसेरे अधिकारे सेइं केरतस या तीं ए अधिकारे केनि दित्तोरोए?”
कयाज्ञया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज्ञापयत्? तदस्मान् वद।
3 यीशु तैन जुवाब दित्तो, “अवं भी तुसन अक गल पुछ़तईं, मीं ज़ोथ।
स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
4 यूहन्नारो बपतिस्मो स्वर्गेरे तरफां थियो या मैन्हु केरे तरफां थियो?”
योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज्ञातो जातं?
5 तैना एप्पू मांमेइं बेंस केरने लगे, “कि अगर अस ज़ोम, ‘स्वर्गेरे तरफां थियो,’ त तै पुछ़ेलो कि, ‘फिरी तुसेईं याकीन की नईं कियेरू?’
ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
6 पन अगर अस ज़ोम कि, ‘मैन्हु केरे तरफां थियो,’ त लोकेईं असन घोड़ेईं देनिन, किजोकि तैना यूहन्ना नबी मन्ते थिये।”
यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
7 एल्हेरेलेइ तैनेईं जुवाब दित्तो, “कि अस न ज़ानम कि केसेरी तरफां थियो।”
अतएव ते प्रत्यूचुः कस्याज्ञया जातम् इति वक्तुं न शक्नुमः।
8 यीशु तैन सेइं ज़ोवं, “त अवं भी तुसन सेइं न ज़ोईं कि एना कम्मां कसेरे अधिकारे सेइं केरताईं।”
तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
9 फिरी यीशु तैन लोकन अक मिसाल देइतां ज़ोने लगो, “एक्की मैने दाछ़री बाग लाई ते तै ठेकेदारन ठेके पुड़ देइतां एप्पू खरे च़िरे कोस्कोई दूर मुलखे च़लो जेव।
अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
10 ज़ेइस दाछ़ पकनेरो मौसम अव त तैनी अपनो हिस्सो नेनेरे लेइ अक नौकर बागी मां भेज़ो। पन तैनेईं तै खूब कुटो ते खाली वापस भेज़ो।
अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
11 ते फिरी तैनी अक होरो नौकर भेज़ो, पन तैनेईं तैसेरी भी बेइज़ती की, ते तै भी झ़ुस कुट केरतां खाली वापस भेज़ो।
ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
12 फिरी तैनी अक ट्लेइयोवं होरो नौकर भेज़ो, पन तैनेईं तैसेरी भी बेइज़ती की ते ज़ख्मी केरतां कढो।
ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः।
13 तैखन बागारे मालिके ज़ोवं, ‘अवं अपनू ट्लारू मट्ठू भेज़ताईं शैइद तैना तैसेरो लिहाज़ केरेले।’
तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
14 पन ज़ैखन ठेकेदारेइं तै लाव त एप्पू मांमेइं मुशोरो केरने लगे, ए मालिके, एज्जा एस्से मारम ताके जेइदात इश्शी भोइ गाए।
किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
15 तैनेईं तैन मट्ठू बागी मरां बेइर शैरी छ़ड्डू, ते मारू तुस सोचा कि फिरी बागारे मालिके तैन सेइं कुन केरेलो।
ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
16 ते मालिक एइतां तैन मैरी छ़डेलो ते बाग होरि केरे हवाले केरेलो।” तैनेईं एन शुन्तां ज़ोवं, “परमेशर न केरे एरू न भोए।”
स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।
17 तैनी तैन केरे पासे तेकतां ज़ोवं, “फिरी इन कुने ज़ैन पवित्रशास्त्रे मां लिखोरूए कि, ‘ज़ै घोड़ मिस्त्रेईं रद्दी कियो, तैए घोड़ कूनेरो घोड़ भोलो।’
किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
18 ज़ै मैन्हु इस घोड़े पुड़ बिछ़ड़ेलो त तैसेरे टुक्ड़े-टुक्ड़े भोइ गाले, ते ज़ैस उन्ढो ए घोड़ बिछ़ड़ेलो तैस ए पितां छ़डेलो।”
अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
19 शास्त्री लोकेईं ते प्रधान याजकेईं यीशु ट्लानेरी कोशिश की। किजोकि तैना बुझ़ी जोरे थिये, कि तैनी ए मिसाल एन केरे बारे मां शुनेवरी थी, पन तैना लोकन करां डरते थिये।
सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
20 तैना लोक यीशुए ट्लानेरो मौको तोपने लोरे थिये, तैनेईं विशवैसी केरे रूपे मां जासूस भेज़े ताके तैसेरी कोई गल ट्लेइ सखन ते फिरी राज़ेरे अधिकारे मां देइ देन।
अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
21 तैनेईं यीशु पुच़्छ़ू, “हे गुरू अस ज़ानतम कि तू सच़्च़ो आस ते सच़्च़ेरी शिक्षा देतस, ते केन्चेरी तरफदारी न केरस बल्के सच़्च़े सेइं परमेशरेरी बत्तरी शिक्षा देतस।
तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
22 कुन असन महाराज़े जो धड़त देनी जेइज़े कि नेईं?”
कैसरराजाय करोस्माभि र्देयो न वा?
23 यीशुए तैन केरि च़लाकी बुझ़तां तैन जो ज़ोवं।
स तेषां वञ्चनं ज्ञात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
24 “मीं अक दीनार हिराथ ते एस पुड़ केसेरी शकल ते केसेरू नंव्वे?” तैनेईं ज़ोवं, “महाराज़ेरी।”
इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।
25 यीशु तैन सेइं ज़ोवं, “ज़ैन महाराज़ेरू तैन महाराज़े जो देथ, ते ज़ैन परमेशरेरू ए, तैन परमेशरे जो देथ।”
तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
26 ते तैना लोकां केरे सामने तैसेरी कोई गल न ट्लेइ सखे बल्के तैसेरे जुवाबे सेइं तैना हैरान भोइतां च़ुप रेइजे।
तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
27 फिरी सदूकी ज़ैन ज़ोते थिये कि मुवोरे ज़ींते न भोन ते फिरी किछ यीशु कां एइतां पुच्छ़ने लगे।
अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
28 “हे गुरू असन जो मूसेरो हुक्मे कि अगर केन्चेरो ढ्ला अपनि कुआन्शारे भोंते संते ओईट्ल मेरि गाए त तैसेरो ढ्ला तैस कुआन्शी सेइं ड्ला बनाए, ताके तै अपने ढ्लाएरे लेइ औलाद पैदा केरे।
हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
29 सत ढ्ला थिये पेइले ड्ला बनाव ते ओईट्ले मेरि जेव।
तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
30 फिरी होरे तैस सेइं ड्ला बनाव।
अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
31 फिरी तैल्ला पत्ती ट्लेइयोवं तै कुआन्श रख्खी फिरी एन्च़रे सेइं सत्तेईं ज़नेईं ड्ला बनाव, पन सब बेऔलाद मेरि जे।
इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
32 ते आखर्कार तै कुआन्श भी मेरि जेई।
शेषे सा स्त्री च ममार।
33 ते ज़ींते भोने पुड़ तै केसेरी कुआन्श भोली? किजोकि तै सत्ते ढ्लां केरि कुआन्श बनोरी थी।”
अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
34 यीशुए तैन सेइं ज़ोवं, “इस दुनियारे लोकन मां त ड्ला बनानेरो दस्तूरे। (aiōn g165)
तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति (aiōn g165)
35 पन ज़ैना लोक एजने बैली दुनियारे काबल भोले, ते ज़ैना मुड़दन मरां ज़ींते भोले तैना ड्ला न बनाले। (aiōn g165)
किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति, (aiōn g165)
36 तैना मरेले भी नन्ना एल्हेरेलेइ की तैना स्वर्गदूतां केरे ज़ेरे भोले ते तैन जो ज़ींते भोनेरां ते परमेशरेरां मट्ठां ज़ोले।
ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
37 ते ज़ैड़ी तगर मुड़दां केरो ज़ींते भोनेरी गल्ले, ज़ेन्च़रे मूसा नेबेरे ज़लते झ़ैल्लोवेरे बारे मां, तेन्च़रे इशारो कियो किजोकि तै परमेशर अब्राहमेरो परमेशर, इसहाकेरो परमेशर ते याकूबेरो परमेशर ज़ोइतां फुकारतो थियो।
अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
38 पन परमेशर मुड़दां केरो नईं बल्के ज़ींतां केरो परमेशरे। किजोकि तैसेरे नेड़े सब ज़ींतेन।”
अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
39 शास्त्री लोकन मरां किछेईं जुवाब दित्तो, “हे गुरू तीं त बड़ू रोड़ू ज़ोवं।”
इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
40 फिरी तैन मरां केन्ची हिम्मत न अई, कि एस होरू किछ पुछ़न।
इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
41 फिरी यीशुए तैन सेइं ज़ोवं, “फिरी मसीह जो दाऊदेरू मट्ठू केन्च़रे सेइं ज़ोतन?
पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
42 किजोकि दाऊद त एप्पू भजना केरे किताबी मां ज़ोते, परमेशरे मेरे प्रभु सेइं ज़ोवं, मेरे देइने पासे बिश।
यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
43 कि ज़ां तगर अवं तेरे दुश्मन तेरे पावन हैठ न बिशैली।
इति कथां दायूद् स्वयं गीतग्रन्थेऽवदत्।
44 दाऊद त तैस जो प्रभु ज़ोते, फिरी तैन तैसेरू मट्ठू केन्च़रे भोवं?”
अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
45 ज़ैखन सब लोक शुनी राहोरे थिये त यीशुए अपने चेलन सेइं ज़ोवं।
पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
46 “शास्त्री लोकन करां हुशार रेइयथ तैना लम्मे-लम्मे कुरते लांने पसंद केरतन, ते होरू एन चातन कि लोक बज़ारन मां तैन जो नमस्कार ज़ोन, ते तैना प्रार्थना घरे मां उच्ची कुर्सी तोपतन ते धामन मां बड़े खास बन्नू चातन।
येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
47 तैना विधवां कुआन्शां केरां घरां लुटतन ते लोकन हिरानेरे लेइ बड़ी लम्मी प्रार्थना केरतन। तैन हछ्छी सज़ा मैलनीए।”
विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।

< लूका 20 >