< लूका 13 >

1 तैस मौके किछ लोक तैड़ी आए, तैना यीशु सेइं तैन गलील इलाकेरे लोकां केरे बारे मां ज़ोने लगे, ज़ैन केरो खून, रोमेरे गवर्नर पिलातुसे मन्दरे मां जानवरां केरे बलिदाने सेइं साथी मलेवरो थियो।
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 यीशुए तैन जुवाब दित्तो, “कुन तुस एन समझ़तथ कि तैन गलीलेरे लोकां केरो एत्रो बुरो हाल एल्हेरेलेइ भोवं, कि तैना बाकी गलीलेरे लोकन करां जादे पापी थिये?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 अवं तुसन सेइं ज़ोताईं कि, अगर तुस भी पापन करां मन न फिराले त सब एन्च़रे नाश भोनेथ।
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 या कुन तैना अठारे ज़न्हे ज़ैन उन्ढो शीलोहेरो गुम्मट बिछ़ड़ोरो थियो, ते तैना सब तैस हैठ मेरि जे, ते तैना यरूशलेम नगरेरे होरि लोकन करां पापी थिये?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 अवं तुसन सेइं सच़ ज़ोताईं, कि नईं बल्के अगर तुस भी पापन करां मन न फिराले त तुस सब एन्च़रे नाश भोइ गानेथ।”
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 तैसरां बाद यीशुए तैन अक मिसाल देइतां ज़ोवं, “केन्चे मैने अपनि बागी मां अक फ़ेगेरो बुट लोरो थियो, ते तैस बुट्टे पुड़ हर साल फल तोपने अव पन तैस फल न मैल्लो।
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 तैखन तैनी बागबने सेइं ज़ोवं, ‘हेर अवं ट्लाई सालां केरो देंतो इस फ़ेगेरे बुट्टे पुड़ फल लोरोईं तोपने, पन अज़ तगर एस पुड़ फल न मैल्लो एस केट्टी छ़ड एनी किजो रोड़ी ठार च़िकतां रखोरीए?’
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 पन तैनी तैस जुवाब देइतां ज़ोवं, मीं निदतां एसेरे च़ेव्रे पासन खाद छडनियें।
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 अगर फिरी भी फल न लगो त फिरी केट्टी देनोए।”
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 एक्की आरामेरे दिहाड़े यीशु प्रार्थना घरे मां शिक्षा देने लोरो थियो।
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 हेरा, तैड़ी अक कुआन्श थी ज़ैस अठारे सालां केरि देंती भूतेरे सैइयेरे वजाई सेइं कुबड़ी भोरी थी। तै सिधी न थी भोइ बटती।
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 यीशुए तै कुबड़ी कुआन्श लाई त एप्पू कां कुजाई ते ज़ोवं, “हे कुआन्श, तू अपनि तकलीफी करां छुटी जेई।”
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 ते यीशुए तैस कुआन्शी पुड़ हथ रखे ते तै लूशी बेज़्झ़ोइं ते परमेशरेरी तारीफ़ केरने लगी।
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 पन प्रार्थना घरेरो प्रधान यीशु पुड़ नराज़ भोव कि, एनी ए कुआन्श, आरामेरे दिहाड़े किजो बज्झ़ाई ते ज़ोने लगो, “हफते मां शा दिहाड़े कम काज़ केरनेरे लेइ आन, ते तैन्ने मां कोई बज्झ़ावरो भी लोड़चे, ते आरामेरी दिहैड़ी न।”
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 प्रभु यीशुए तैस जुवाब दित्तो, “ए पाखंडी लोकव कुन तुस आरामेरी दिहाड़ी अपने दांत या गधे खोलतां तैन पानी पियाने न नेथ?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 त कुन एन रोड़ू न भोवं कि ज़ै कुआन्श बेज़्झ़ोइ तै अब्राहमेरे खानदाने मरां ए, ज़ै अठारे सालां केरि देंती शैताने गुलैमी मां रखोरि थी त आरामेरे दिहाड़े ए कुआन्श छुटानी न थी?”
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 ज़ैखन यीशुए एना गल्लां ज़ोई त तैसेरे खलाफ ज़ोने बाले सेब्भी केरि बेइज़ती भोइ, ते सारे लोक यीशुए ज़ैना महिमारां कम्मां अपने हथेइं कियोरां थियां खुशी मनाने लगे।
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 तैखन यीशु तैन सेइं ज़ोने लगो, “परमेशरेरू राज़ कौस चीज़री ज़ेरूए अवं केस सेइं ज़ोईं?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 तन शेरीएरे बीज़ेरू ज़ेरू आए, ज़ैन एक्की मैने एन्तां अपनि बागी मां बेवं, पन ज़ैखन तैन बीज़ बेव गाते, तै उगतां सारे निक्के-निक्के बुट्टन केरां बड्डो भोते। ते अम्बरेरां च़ुड़ोल्लू भी तैस पुड़ बिशने लगां।”
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 यीशुए फिरी ज़ोवं, “अवं परमेशरेरे राज़्ज़ेरी मसाल केस सेइं देईं?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 तैन खमीरेरू ज़ेरूए, ज़ैन केन्ची कुआन्शां आनू, ते हछे अट्टे मां मलाव ते सारू अट्टू खमीर बेनि ज़ोवं।”
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 यीशु अपने चेलन सेइं साथी यरूशलेम नगरे मांमेइं गांते बार नगरन मां ते ड्लोंव्वन मां शिक्षा देंतो च़लोरो थियो।
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 केन्चे यीशु पुच़्छ़ू, “हे प्रभु कुन थोड़े ज़ेरे लोक हमेशारी सज़ाई करां बच़ेले?” यीशु तैन सेइं ज़ोवं।
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 “परमेशरेरे राज़्ज़े मां सुन्कड़े दारेरां बत्तां गानेरी कोशिश केरा, किजोकि अवं तुसन सेइं ज़ोताईं कि बड़े लोक अन्तर गानेरी कोशिश केरेले पन न गेइ सकेले।
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 ज़ैखन घरेरो मालिक एक्की बार दार बंद केरि छ़डते, त तुस बेइर खड़ खड़े दार गुड़काते, ते बिनती केरते राथ कि, ‘हे प्रभु इश्शे लेइ दार खोल्ल,’ ते तै तुसन जुवाब देते कि अवं तुसन न ज़ैनी तुस कौन आथ ते कोट्ठां ओरेथ?
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 तैखन तुस ज़ोले कि, ‘असेईं तीं सेइं साथी खोरी पियोरी नईं, ते तीं इश्शे अंगने मां असन शिक्षा नईं दित्तोरी।’
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 पन तै तुसन सेइं ज़ोलो, ‘अवं तुसन न ज़ैनी तुस कौन आथ, ते कोट्ठां ओरेथ हे बेइमानव मीं करां दूर भोथ।’
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 ज़ैखन तुस अब्राहम, इसहाक ते याकूब ते सब नेबन परमेशरेरे राज़्ज़े मां सामने लाएले ते अपनो आप बेइरोवं कढते लाएले, त लेरां देते ते दंत च़ापते राले।
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 लोक पूर्बेरां ते पछमेरां ते उत्तर ते दक्षिणेरे देंते यानी दुनियारे सारे लोकन मरां लोक परमेशरेरे राज़्ज़ेरी धामी मां एइते लाएले।
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 ते हेरा किछ एरेन कि ज़ैना पेइले आन, तैना पत्रोवं भोनेन ते ज़ैना पत्रोवं आन, तैना पेइले भोनेन।”
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 तैखने किछ फरीसी लोक यीशु कां आए ते ज़ोने लगे, “इट्ठां निस ते च़लो गा, किजोकि हेरोदेस तीं मारने चाते।”
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 पन यीशुए तैन ज़ोवं, तैस मैन्हु सेइं ज़ै लोई अरो ज़ेरो आए, गेइतां तैस सेइं ज़ोथ कि, “अवं अज़ ते कालां भूतां केरो सैयो कढने ते बिमारन बज़्झ़ांनेरू कम केरने लोरोईं ते एन कम ट्लेइ दिहाड़न मां मीं पूरू केरनूए।
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 बस्सा मीं अज़ ते कालां ते ट्लेईदी मीं सफर केरनूए, किजोकि नबी सिर्फ यरूशलेम नगरे मां मारे गाले।
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 “हे यरूशलेमे नगरेरे लोकव, हे यरूशलेमे नगरेरे लोकव, तुसेईं केत्रे नबी कत्ल किये, ज़ैना बड़े पेइले तुसन कां आए, ते ज़ैना तुसन कां भेज़े तैन घोड़ेईं बेई, मीं केही फेरेईं सोचू कि तेरे बच्चन अकोट्ठे केरि ज़ेन्च़रे कुकड़ी अपने बच्चन अपने फंगन हैठ रखचे, पन तुस राज़ी न भोए।
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 हेरा तुश्शू घर तुश्शे लेइ छ़ड्डू गाते, ते अवं तुसन सेइं ज़ोताईं कि तुस मीं केन्ची तरीके भी न लेई सकेले, ज़ांतगर तुसन एन ज़ोनेरो मौको न एज्जेलो, धने तै ज़ै प्रभुएरे नंव्वे सेइं एइते।”
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< लूका 13 >