< Apokalipsia 19 >

1 Gauça hauen ondoan ençun neçan tropel anhitzen voz handibat ceruän, cioela, Halleluia: saluatione, eta gloria, eta ohore, eta puissança gure Iainco Iaunari dagoca.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 Ecen eguiazco dirade eta iusto haren iugemenduac: ceren bere paillardiçáz lurra corrumpitu vkan duen paillarda handiaz iustitia eguin vkan baitu, eta bere cerbitzarién odola haren escuetan mendecatu vkan baitu.
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 Eta berriz erran ceçaten Halleluia: eta haren kea igan cedin secula seculacotz. (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
4 Eta hoguey eta laur Ancianoéc eta laur animaléc egotz citzaten bere buruäc bere beguithartén gainera, eta adora ceçaten throno gainean iarriric dagoen Iaincoa, cioitela, Amen, Halleluia.
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 Eta vozbat thronotic ilki cedin, cioela, Lauda eçaçue gure Iaincoa haren cerbitzari guciéc, eta haren beldur çareten chipiéc eta handiéc.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 Guero ençun neçan tropel handi baten hotsa beçala, eta vr handién hotsa beçala, eta igorciri handién hotsa beçala, cioitela, Halleluia, ecen regnatu vkan du gure Iainco Iaun bothere gucitacoac.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Boz eta aleguera gaitecen, eta demogun hari gloria: ecen ethorri dirade Bildotsaren ezteyac, eta haren emaztea appaindu da.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 Eta eman içan çayó crespe purez eta arguitzen duenez vezti ledin: ecen crespá, Sainduén iustificationeac dirade.
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Orduan erran cieçadan, Scriba eçac, Dohatsu dirade Bildotsaren ezteyetaco affarira deithuac. Erran cieçadan halaber, Iaincoaren hitz hauc eguiazco dituc.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 Eta egotz neçan neure buruä haren oinén aitzinera hura adora neçançát: eta erran cieçadan, Beguirauc eztaguián: hire cerbitzari quide nauc, eta hire anayén, ceinéc baitute Iesusen testimoniagea. Iaincoa adora eçac: ecen Iesusen testimoniagea duc prophetiazco Spiritua.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 Guero ikus neçan ceruä irequiric, eta huná, çaldi churibat, eta haren gainean iarriric cegoena deitzen cen Fidela eta Eguiatia, eta iustoqui iudicatzen duena eta combatitzen dena.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 Eta haren beguiac ciraden su-garra beçala, eta haren buru gainean cen anhitz diadema, eta çuen scribuz icena harc berac baicen eçagutu vkan eztuena:
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 Eta cen odolez tintatu arropa batez veztitua: eta haren icena deitzen da IAINCOAREN HITZA.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 Eta ceruän diraden armadác iarreiquiten çaizquión çaldi churiz, veztituric crespa churiz eta purez.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 Eta haren ahotic ilkiten cen ezpata çorrotzbat, harçaz io ditzançát nationeac: ecen harc gobernaturen ditu hec burdin berga batez: eta hura da Iainco bothere gucitacoaren hissizco eta hirazco mahatsarno lacoa aurizquiren duena.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 Eta çuen bere veztidurán eta ichterrean scribuz icen haur, REGVEN REGVEA, ETA IAVNEN IAVNA.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 Guero ikus neçan Ainguerubat iguzquian barna cegoela, ceinec oihu eguin baitzeçan ocengui, ciostela ceruären arteaz hegaldatzen ciraden chori guciey, Çatozte, eta bil çaitezte Iainco handiaren affarira,
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 Ian deçaçuençát reguén haraguia, eta capitainén haraguia, eta borthitzen haraguia, eta çaldién haraguia, eta hayén gainean iarriric daudenena, eta libre eta sclabo, chipi eta handi gucién haraguia,
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 Guero ikus nitzan bestiá eta lurreco regueac eta hayen armadác bilduric guerla eguitera çaldi gainean iarriric cegoenaren contra eta haren armadaren contra.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 Eta bestiá hatzaman cedin, eta propheta falsu haren aitzinean signoac eguin cituena harequin, ceinéz seducitu baitzituen bestiaren mercá hartu vkan çutenac, eta haren imaginá adoratu vkan çutenac: viciric iraitzi içan dirade bi hauc suzco stang suphrez çachecan batetara: (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
21 Eta goiticoac hil içan ciraden çaldi gainean iarriric cegoenaren ahotic ilkiten cen ezpatáz: eta chori guciac asse citecen hayén haraguietaric.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|

< Apokalipsia 19 >