< Mateo 12 >

1 Dembora hartan ioaiten cen Iesus ereincetan gaindi Sabbath egun batez: eta haren discipuluac ciraden gosse, eta has citecen buruca idoquiten, eta iaten.
anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
2 Eta Phariseuec ikussiric erran cieçoten, Horrá, hire discipuluéc eguiten dié Sabbathoan eguin sori eztena.
tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
3 Baina harc erran ciecén, Eztuçue iracurri Dauid-ec gossez eguin çuena eta harequin ciradenec?
sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
4 Nola sarthu içan cen Iaincoaren etchean, eta propositionezco oguiac ian cituen: hetaric iatea ez haren, ez harequin ciradenén, Sacrificadorén baicen sori etzelaric?
ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
5 Edo eztuçue iracurri Leguean, nola Sabbath egunetan Sacrificadoréc templean Sabbath eguna hausten dutén, eta hoguen-gabe diraden?
anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
6 Bada erraiten drauçuet, ecen templea baino handiagobat hemen dela.
yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
7 Eta baldin bacinaquite cer den, Misericordia nahi dut eta ez sacrificio, etzintuquezten condemnatu hoguen-gabeac.
kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
8 Ecen Sabbathoaren-ere Iaun da guiçonaren Semea.
anyacca manujasuto viśrāmavārasyāpi patirāste|
9 Eta handic partituric hayén synagogara ethor cedin.
anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
10 Eta huná, cen han guiçombat escua eyhar çuenic: eta interroga ceçaten, ciotela, Sori da Sabbath egunean sendatzea? haur cioiten, hura accusa leçatençat.
tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
11 Eta harc erran ciecén, Nor içanen da çuetaric guiçona, ardibat duenic: eta, baldin hura Sabbathoan lecera eror badadi, harturen eta altchaturen eztuena?
tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
12 Eta cembatez da guiçona ardia baino guehiago? Beraz sori da Sabbathoetan vngui eguitea.
ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
13 Orduan diotsó guiçon hari, Heda eçac eure escua. Eta heda ceçan, eta bercea beçain senda cedin.
anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
14 Eta Phariseuéc ilkiric har ceçaten conseillu, haren contra, nolatan hura hil leçaqueten.
tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
15 Baina Iesusec hori eçaguturic leku eguin ceçan handic: eta iarreiqui cequión gendalde handia, eta hec guciac senda citzan.
tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
16 Eta mehatchurequin debeta citzan ezleçaten manifesta.
yūyaṁ māṁ na paricāyayata|
17 Compli ledinçát Esaias prophetáz erran içan cena, cioela,
tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
18 Huná, ene cerbitzari elegitu dudana, ene maitea, ceinetan hartzen baitu bere atseguin ona ene arimác: eçarriren dut neure Spiritua haren gainean, eta iugemendu Gentiley predicaturen draue.
kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
19 Eztu iharduquiren, ezeta oihuric eguinen, eta nehorc eztu carriquetan haren voza ençunen.
vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
20 Canabera çarthatua eztu chehaturen, eta kea darión lihoa eztu iraunguiren: iugemendua victoriatan ilki eraci diroeno.
pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
21 Eta haren icenean Gentiléc sperança vkanen dute.
yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
22 Orduan presentatu içan çayó demoniatu itsu eta mutubat: eta senda ceçan hura, halaco maneraz non itsu eta mutu cena minço baitzen eta ikusten baitzuen.
anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
23 Eta spanta cedin populu gucia, eta erraiten çuen, Ezta haur Dauid-en semea?
anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
24 Baina Phariseuéc hori ençunic, erraiten çuten: Hunec eztitu deabruac campora egoizten Beelzebub deabruén princearen partez baicen.
kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
25 Baina Iesusec eçaguturic hayén pensamenduac, erran ciecén, Bere contra partitua den resuma gucia, deseguinen da: eta bere contra partitua den hiric edo etchec, eztu iraunen.
tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
26 Eta baldin Satanec Satan campora egoizten badu, bere contra partitua da: nolatan beraz iraunen du haren resumác?
tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
27 Eta baldin nic Beelzebub-en partez campora egoizten baditut deabruac, çuen seméc noren partez campora egoizten dituzte? Halacotz hec çuen iuge içanen dirade.
ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
28 Baina baldin nic Iaincoaren Spirituaz campora egoizten baditut deabruac, beraz ethorri da çuetara Iaincoaren resumá.
kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
29 Ezpa nolatan nehor sar ahal daite borthitz baten etchera, eta haren ostillamendua pilla, baldin lehen esteca ezpadeça borthitza? eta orduan haren etchea pillaturen duque.
anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
30 Enequin eztena ene contra da, eta enequin biltzen ari eztena barreyatzen ari da.
yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
31 Halacotz erraiten drauçuet, bekatu eta blasphemio gucia barkaturen çaye guiçoney: baina Spirituaren contretaco blasphemioa barkaturen etzaye guiçoney.
ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
32 Eta nor-ere minçaturen baita guiçonaren Semearen contra, barkaturen çayo hari: baina nor-ere minçaturen baita Spiritu sainduaren contra, etzayo barkaturen hari ez secula hunetan, ez ethorteco denean: (aiōn g165)
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
33 Edo eguiçue arbore ona, eta haren fructua on: edo eguiçue arbore vstela, eta haren fructua vstel: ecen fructutic arborea eçagutzen da.
pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
34 Viperén castá, nolatan vngui minça ahal çaitezquete gaichto çaretelaric? ecen bihotzeco abundantiatic ahoa minço da.
re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
35 Guiçon onac bihotzeco thesaur onetic idoquiten ditu gauça onac: eta guiçon gaichtoac thesaur gaichtotic idoquiten ditu gauça gaichtoac.
tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
36 Baina badiotsuet, eçen guiçonéc erran duqueiten hitz alfer guciaz, contu rendaturen dutela iudicioco egunean.
kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
37 Ecen eure hitzetaric iustificaturen aiz, eta eure hitzetaric condemnaturen aiz.
yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
38 Orduan ihardets ceçaten Scribetaric eta Phariseuetaric batzuc, cioitela, Magistruá, nahi guendiquec hireganic cembeit signo ikussi.
tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
39 Baina harc ihardesten çuela erran ciecén, Natione gaichtoa eta adulteroa signo esquez dago: baina signoric etzayo emanen, Ionas prophetaren signoa baicen.
tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
40 Ecen hala nola Ionas balenaren sabelean hirur egun eta hirur gau içan baitzén: hala içanen da guiçonaren Semea lurraren bihotzean, hirur egun eta hirur gau.
yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
41 Niniuaco guiçonac iaiquiren dirade iudicioan natione hunequin, eta condemnaturen dute haur: ceren hec emendatu baitziraden Ionasen predicationera, eta huna, Ionas bainoagoa hemen.
aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
42 Egu-erdico reguiná iaiquiren da iudicioan natione hunequin, eta harc condemnaturen du haur: ceren ethor baitzedin lurraren bazterretic Salomonen sapientiaren ençutera, eta huná, Salomon bainoagoa hemen.
punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
43 Bada spiritu satsua ilki denean guiçonaganic, leku leihorréz dabila, paussu bilha, eta eztu erideiten.
aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
44 Orduan erraiten du, Itzuliren naiz neure ilki naicen etchera. Eta ethorri denean, erideiten du hutsa, escobaturic eta appainduric.
paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
45 Orduan ioaiten da, eta hartzen ditu berequin berceric çazpi spiritu bera baino gaichtoagoac, eta sarthuric habitatzen dirade han, eta guiçon haren fina hatsea baino gaichtoago da: hala natione gaichto huni-ere helduren çayó.
tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
46 Eta hura oraino populuari minço çayola, huná, haren ama eta anayeac ceuden lekorean, harequin minçatu nahiz.
mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
47 Eta cembeitec erran cieçón, Hará, hire ama eta hire anayeac lekorean diaudec, hirequin minçatu nahiz.
tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
48 Baina harc ihardesten çuela erran cieçón hura erran cionari, Nor da ene ama, eta nor dirade ene anayeac?
kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
49 Eta hedaturic bere escua bere discipuluén gainera, erran ceçan, Huná ene ama eta ene anayeac.
paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
50 Ecen norc-ere eguinen baitu ene Aita ceruètan denaren vorondatea, hura da ene anaye, eta arreba, eta ama.
yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|

< Mateo 12 >