< Markos 14 >

1 Cen bada Bazcoaren eta ogui altchagarri gabecoen bestá bi egunen buruän: eta Sacrificadore principalac eta Scribác çabiltzan bilha nolatan hura fineciaz hatzamanic hil leçaqueten.
tadā nistārotsavakiṇvahīnapūpotsavayorārambhasya dinadvaye 'vaśiṣṭe pradhānayājakā adhyāpakāśca kenāpi chalena yīśuṁ dharttāṁ hantuñca mṛgayāñcakrire;
2 Eta cioiten, Ez bestán, populuan tumultoric eztençát.
kintu lokānāṁ kalahabhayādūcire, nacotsavakāla ucitametaditi|
3 Eta Iesus Bethanian Simon sorhayoaren etchean cela eta mahainean iarriric cegoela, ethor cedin emaztebat aspic garbizco vnguentu precio handitaco boeitabat çuela: eta hautsiric boeitá, huts ceçan haren buru gainera.
anantaraṁ baithaniyāpure śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|
4 Eta ciraden batzu berac baithan gaitzi çayenic, eta erraiten çutenic, Certaco vnguentu goastatze haur eguin içan da?
tasmāt kecit svānte kupyantaḥ kathitavaṁntaḥ kutoyaṁ tailāpavyayaḥ?
5 Ecen haur hirur-ehun dinero baino guehiagotan saldu ahal çaten, eta eman paubrey. Eta baçadassaten haren contra.
yadyetat taila vyakreṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralokebhyo dātumaśakṣyata, kathāmetāṁ kathayitvā tayā yoṣitā sākaṁ vācāyuhyan|
6 Baina Iesusec dio, Vtzaçue hori, cergatic faschatzen duçue? obra ombat enegana eguin du.
kintu yīśuruvāca, kuta etasyai kṛcchraṁ dadāsi? mahyamiyaṁ karmmottamaṁ kṛtavatī|
7 Ecen paubreac bethiere vkanen dituçue çuequin, eta noiz-ere nahi vkanen baituçue, hæy vngui ahal daidieçue: baina ni eznauçue bethi vkanen.
daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadecchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
8 Hunec ahal duena eguin du: auançatu da ene gorputzaren vnctatzera ene ohorztecotzat.
asyā yathāsādhyaṁ tathaivākarodiyaṁ, śmaśānayāpanāt pūrvvaṁ sametya madvapuṣi tailam amarddayat|
9 Eguiaz erraiten drauçuet, non-ere predicaturen baita Euangelio haur mundu gucian, hunec eguin duena-ere contaturen da hunen memoriotan.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhye yatra yatra susaṁvādoyaṁ pracārayiṣyate tatra tatra yoṣita etasyāḥ smaraṇārthaṁ tatkṛtakarmmaitat pracārayiṣyate|
10 Orduan Iudas Iscariot hamabietaric bat ethor cedin Sacrificadore principaletara, hura liura liecençat.
tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmeka īṣkariyotīyayihūdākhyo yīśuṁ parakareṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
11 Eta hec hori ençunic aleguera citecen, eta prometta cieçoten diru emaitera: eta bilha çabilan nolatán hura dembora moldezcoz tradi leçaqueen.
te tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ teṣāṁ kareṣu samarpaṇāyopāyaṁ mṛgayāmāsa|
12 Eta altchagarri gabeco oguién lehen egunean, Bazcoa sacrificatu behar çutenean, erran cieçoten bere discipuluéc, Non nahi duc ioanic appain deçagun ian deçánçat Bazcoa?
anantaraṁ kiṇvaśūnyapūpotsavasya prathame'hani nistārotmavārthaṁ meṣamāraṇāsamaye śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārotsavasya bhojyamāsādayiṣyāmaḥ? kimicchati bhavān?
13 Orduan igor citzan bere discipuluetaric biga, eta erran ciecén, Çoazte hirira, non bathuren baitzaiçue guiçombat, pegar-bat vr daramala: çarrcitzate hari.
tadānīṁ sa teṣāṁ dvayaṁ prerayan babhāṣe yuvayoḥ puramadhyaṁ gatayoḥ sato ryo janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
14 Eta nora-ere sarthuren baita, erroçue aitafamiliari: Magistruac cioc, Non da neure discipuluequin Bazcoa ianen dudan ostatua?
sa yat sadanaṁ pravekṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyohaṁ nistārotsavīyaṁ bhojanaṁ kariṣyāmi, sā bhojanaśālā kutrāsti?
15 Eta harc eracutsiren drauçue gambera handibat paratua eta appaindua: han appain ieçaguçue.
tataḥ sa pariṣkṛtāṁ susajjitāṁ bṛhatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhojyadravyāṇyāsādayataṁ|
16 Parti citecen bada haren discipuluac, eta ethor citecen hirira: eta eriden ceçaten erran cerauen beçala, eta appain ceçaten Bazcoa.
tataḥ śiṣyau prasthāya puraṁ praviśya sa yathoktavān tathaiva prāpya nistārotsavasya bhojyadravyāṇi samāsādayetām|
17 Eta arrastu cenean, ethor cedin hamabiequin.
anantaraṁ yīśuḥ sāyaṁkāle dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
18 Eta hec mahainean iarriric ceudela, eta alha ciradela, dio Iesusec, Eguiaz erraiten drauçuet, çuetaric batec tradituren nau, ceinec iaten baitu enequin.
sarvveṣu bhojanāya propaviṣṭeṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākameko jano yo mayā saha bhuṁkte māṁ parakereṣu samarpayiṣyate|
19 Eta hec has citecen tristetzen: eta hari erraiten bata bercearen ondoan, Ni naiz? eta berceac, Ni naiz?
tadānīṁ te duḥkhitāḥ santa ekaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ekobhidadhe sa kimahaṁ?
20 Eta harc ihardesten çuela erran ciecén, Hamabietaric batec, enequin platean trempatzen duenec tradituren nau.
tataḥ sa pratyavadad eteṣāṁ dvādaśānāṁ yo jano mayā samaṁ bhojanāpātre pāṇiṁ majjayiṣyati sa eva|
21 Segur guiçonaren Semea badoa, harçaz scribatu den beçala: baina maledictione guiçon haren gainean, ceinez guiçonaren Semea tradituren baita: on çuqueen guiçon harc baldin iayo ezpaliz.
manujatanayamadhi yādṛśaṁ likhitamāste tadanurūpā gatistasya bhaviṣyati, kintu yo jano mānavasutaṁ samarpayiṣyate hanta tasya janmābhāve sati bhadramabhaviṣyat|
22 Eta hec alha ciradela, har ceçan Iesusec oguia eta gratiác rendaturic hauts ceçan: eta eman cieçén, eta dio, Har eçaçue, ian eçaçue: haur da ene gorputza.
aparañca teṣāṁ bhojanasamaye yīśuḥ pūpaṁ gṛhītveśvaraguṇān anukīrtya bhaṅktvā tebhyo dattvā babhāṣe, etad gṛhītvā bhuñjīdhvam etanmama vigraharūpaṁ|
23 Eta copá hartu çuenean, gratiác rendaturic, eman ciecén: eta edan ceçaten hartaric guciéc.
anantaraṁ sa kaṁsaṁ gṛhītveśvarasya guṇān kīrttayitvā tebhyo dadau, tataste sarvve papuḥ|
24 Eta dioste, Haur da ene odol Testamentu berricoa, anhitzengatic issurten dena.
aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|
25 Eguiaz diotsuet, ecen eztudala edanen hemendic harat aihenaren fructutic, hura berriric Iaincoaren resumán edanen dudan egunerano.
yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājye yāvat sadyojātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
26 Eta canticoa erranic ioan citecen Oliuatzetaco mendirát.
tadanantaraṁ te gītamekaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
27 Orduan dioste Iesusec, Guciac scandalizaturen çarete nitan gau hunetan: ecen scribatua da, Ioren dut artzaina, eta barreyaturen dirade ardiac.
atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvveṣāṁ pratyūho bhaviṣyati yato likhitamāste yathā, meṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati|
28 Baina resuscita nadinean aitzinduren natzaiçue Galileara.
kantu madutthāne jāte yuṣmākamagre'haṁ gālīlaṁ vrajiṣyāmi|
29 Eta Pierrisec erran cieçón, Baldin guciac scandaliza baditez-ere, ni ez ordea.
tadā pitaraḥ pratibabhāṣe, yadyapi sarvveṣāṁ pratyūho bhavati tathāpi mama naiva bhaviṣyati|
30 Orduan diotsa Iesusec, Eguiaz erraiten drauat ecen egun, gau hunetan biguetan oillarrac io deçan baino lehen, hiruretan vkaturen nauála.
tato yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnoṣyase|
31 Baina harc vnguiz haguitzago erraiten çuen, Baldin hirequin hil behar banu-ere, ezaut vkaturen. Eta halaber guciec-ere erraiten çutén.
kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇo yāti tathāpi kathamapi tvāṁ nāpahnoṣye; sarvve'pītare tathaiva babhāṣire|
32 Guero ethorten dirade Gethsemane deitzen den leku batetara: eta dioste bere discipuluey, Iar çaitezte hemen, othoitz daididano.
aparañca teṣu getśimānīnāmakaṁ sthāna gateṣu sa śiṣyān jagāda, yāvadahaṁ prārthaye tāvadatra sthāne yūyaṁ samupaviśata|
33 Eta hartzen ditu Pierris eta Iacques eta Ioannes berequin, eta has cedin icitzen, eta guciz keichatzen.
atha sa pitaraṁ yākūbaṁ yohanañca gṛhītvā vavrāja; atyantaṁ trāsito vyākulitaśca tebhyaḥ kathayāmāsa,
34 Eta dioste, Alde gucietaric triste da ene arimá heriorano: çaudete hemen, eta veilla eçaçue.
nidhanakālavat prāṇo me'tīva daḥkhameti, yūyaṁ jāgratotra sthāne tiṣṭhata|
35 Eta aitzinachiago ioanic, bere buruä lurrera egotz ceçan, eta othoitz eguin ceçan, baldin possible baliz iragan ledin harenganic oren hura:
tataḥ sa kiñciddūraṁ gatvā bhūmāvadhomukhaḥ patitvā prārthitavānetat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayoyaṁ matto dūrībhavatu|
36 Eta erran ceçan, Abba, Aitá, gauça guçiac possible dituc hire: transporta eçac eneganic copa haur: badaric-ere ez nic nahi dudana, baina hic nahi duana.
aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|
37 Guero ethor cedin, eta eriden citzan lo ceunçala: eta diotsa Pierrisi, Simón lo atza? orembat ecin veillatu duc?
tataḥ paraṁ sa etya tān nidritān nirīkṣya pitaraṁ provāca, śimon tvaṁ kiṁ nidrāsi? ghaṭikāmekām api jāgarituṁ na śaknoṣi?
38 Veilla eçaçue, eta othoitz eguiçue, sar etzaitezten tentationetan: spiritua prompto da, baina haraguia flacu.
parīkṣāyāṁ yathā na patatha tadarthaṁ sacetanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
39 Eta berriz ioanic othoitz eguin ceçan, eta propos bera erran ceçan.
atha sa punarvrajitvā pūrvvavat prārthayāñcakre|
40 Guero itzuliric eriden citzan berriz lo ceunçala: ecen hayén beguiac cargatuac ciraden, eta etzaquiten cer ihardets ceçaqueoten.
parāvṛtyāgatya punarapi tān nidritān dadarśa tadā teṣāṁ locanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta etad boddhuṁ na śekuḥ|
41 Eta ethor cedin herén aldian, eta dioste, Lo eguiçue gaurguero, eta reposa çaitezte: asco da, ethorri da orena: huná, liuratzen da guiçonaren Semea gaichtoén escuetara.
tataḥparaṁ tṛtīyavāraṁ āgatya tebhyo 'kathayad idānīmapi śayitvā viśrāmyatha? yatheṣṭaṁ jātaṁ, samayaścopasthitaḥ paśyata mānavatanayaḥ pāpilokānāṁ pāṇiṣu samarpyate|
42 Iaiqui çaitezte, goacen: huná, ni traditzen nauena hurbildu da.
uttiṣṭhata, vayaṁ vrajāmo yo jano māṁ parapāṇiṣu samarpayiṣyate paśyata sa samīpamāyātaḥ|
43 Eta bertan, hura oraino minço cela, ethor cedin Iudas, baitzén hamabietaric bat, eta harequin gendetze handia ezpatequin eta vhequin, Sacrificadore principalén, eta Scribén, eta Ancianoén partez.
imāṁ kathāṁ kathayati sa, etarhidvādaśānāmeko yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalokānāñca sannidheḥ khaṅgalaguḍadhāriṇo bahulokān gṛhītvā tasya samīpa upasthitavān|
44 Eta eman cerauen, hura traditzen çuenac elkarren artean seignale, cioela, Nori-ere pot eguinen baitraucat, hura da, hari çatchetzate, eta eramaçue segurqui.
aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅketaṁ kṛtavān yamahaṁ cumbiṣyāmi sa evāsau tameva dhṛtvā sāvadhānaṁ nayata|
45 Eta ethorri cenean, bertan harengana hurbilduric diotsá, Magistruá, Magistruá, eta pot eguin cieçón.
ato hetoḥ sa āgatyaiva yośoḥ savidhaṁ gatvā he guro he guro, ityuktvā taṁ cucumba|
46 Orduan hec eçar citzaten bere escuac haren gainean, eta hatzaman ceçaten.
tadā te tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
47 Eta han ciradenetaric cembeitec, ezpatá idoquiric io ceçan Sacrificadore principalaren cerbitzaria, eta edequi cieçón beharria.
tatastasya pārśvasthānāṁ lokānāmekaḥ khaṅgaṁ niṣkoṣayan mahāyājakasya dāsamekaṁ prahṛtya tasya karṇaṁ ciccheda|
48 Eta ihardesten çuela Iesusec erran ciecén, Gaichtaguin baten ondoan beçala ilki çarete ezpatequin eta vhequin ene hatzamaitera?
paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gṛhītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
49 Egun oroz çuen artean nincén templean iracasten ari nincela, eta ez nauçue hartu. Baina behar da compli ditecen Scripturác.
madhyemandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kāle yūyaṁ māṁ nādīdharata, kintvanena śāstrīyaṁ vacanaṁ sedhanīyaṁ|
50 Orduan hura vtziric haren discipulu guciéc ihes ceguitén.
tadā sarvve śiṣyāstaṁ parityajya palāyāñcakrire|
51 Eta guiçón gaztebat iarreiqui içan çayón gorputz billuciaren gainean inguru mihisse batez estaliric, eta hatzaman ceçaten hura guiçon gazte batzuc.
athaiko yuvā mānavo nagnakāye vastramekaṁ nidhāya tasya paścād vrajan yuvalokai rdhṛto
52 Baina hura, vtziric mihissea, billuzgorriric itzur cequién.
vastraṁ vihāya nagnaḥ palāyāñcakre|
53 Orduan eraman ceçaten Iesus Sacrificadore subiranoagana: eta bil citecen harequin. Sacrificadore principal guciac, eta Ancianoac, eta Scribác.
aparañca yasmin sthāne pradhānayājakā upādhyāyāḥ prācīnalokāśca mahāyājakena saha sadasi sthitāstasmin sthāne mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
54 Eta Pierris vrrundanic iarreiqui cequión Sacrificadore subiranoaren sala barnerano: eta cegoen iarriric cerbitzariequin, berotzen cela su bazterrean.
pitaro dūre tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahopaviśya vahnitāpaṁ jagrāha|
55 Eta Sacrificadore principalac, eta consistorio gucia Iesusen contra testimoniage bilha çabiltzan, hura hil eraci leçatençát: eta etzutén erideiten.
tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyena sākṣiṇo mṛgayāñcakrire, kintu na prāptāḥ|
56 Ecen anhitzec falsuqui testificatzen çutén haren contra: baina etziraden conforme hayén testimoniageac.
anekaistadviruddhaṁ mṛṣāsākṣye dattepi teṣāṁ vākyāni na samagacchanta|
57 Orduan batzuc iaiquiric falsuqui testifica ceçaten haren contra, cioitela,
sarvvaśeṣe kiyanta utthāya tasya prātikūlyena mṛṣāsākṣyaṁ dattvā kathayāmāsuḥ,
58 Guc ençun dugu hori erraiten, Nic deseguinen dut temple escuz eguin haur, eta hirur egunez berce escuz eguin eztembat edificaturen dut.
idaṁ karakṛtamandiraṁ vināśya dinatrayamadhye punaraparam akarakṛtaṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
59 Baina hala-ere hayén testimoniagea etzén conforme.
kintu tatrāpi teṣāṁ sākṣyakathā na saṅgātāḥ|
60 Orduan Sacrificadore subiranoac artera iaiquiric interroga ceçan Iesus, cioela, Eztuc deus ihardesten? cer da hauc hire contra testificatzen dutena?
atha mahāyājako madhyesabham utthāya yīśuṁ vyājahāra, ete janāstvayi yat sākṣyamaduḥ tvametasya kimapyuttaraṁ kiṁ na dāsyasi?
61 Baina hura ichilic cegoen, eta etzeçan deus ihardets. Berriz Sacrificadore subiranoac interroga ceçan hura, eta erran cieçón, Hi aiz Christ Iainco Benedicatuaren Semea?
kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tato mahāyājakaḥ punarapi taṁ pṛṣṭāvān tvaṁ saccidānandasya tanayo 'bhiṣiktastratā?
62 Eta Iesusec erran cieçón, Ni nauc, eta ikussiren duçue guiçonaren Semea iarriric dagoela Iaincoaren botherearen escunean, eta ethorten dela ceruco hodeyetan.
tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
63 Orduan Sacrificadore subiranoac bere arropác erdiraturic erran ceçan, Cer guehiago testimonio behar dugu?
tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
64 Ençun duçue blasphemioa: cer irudi çaiçue? Eta hec guciéc haren contra iugea ceçaten, hil mereci cuela.
kimasmākaṁ sākṣibhiḥ prayojanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvve jagadurayaṁ nidhanadaṇḍamarhati|
65 Eta has citecen batzu haren contra thu eguiten: eta haren beguithartearen estaltzen, eta haren buffetatzen: eta hari erraiten, Prophetiza eçac. Eta officieréc cihor vkaldi emaiten ceraucaten.
tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ
66 Eta Pierris behereco salán cegoela, ethor cedin Sacrificadore subiranoaren nescatoetaric bat:
tataḥ paraṁ pitare'ṭṭālikādhaḥkoṣṭhe tiṣṭhati mahāyājakasyaikā dāsī sametya
67 Eta ikussi çuenean Pierris berotzen cegoela, hari beguira iarriric erran ceçan, Eta hi Iesus Nazarenorequin incén.
taṁ vihnitāpaṁ gṛhlantaṁ vilokya taṁ sunirīkṣya babhāṣe tvamapi nāsaratīyayīśoḥ saṅginām eko jana āsīḥ|
68 Baina harc vka ceçan, cioela, Eztinát eçagutzen, ez etzeaquinat hic cer dionán. Eta ilki cedin corralerat, eta oillarrac io ceçan.
kintu sopahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhye| tadānīṁ pitare catvaraṁ gatavati kukkuṭo rurāva|
69 Eta nescatoa berriz hura ikussiric, has cedin han ciradeney erraiten, Haur hetaric da.
athānyā dāsī pitaraṁ dṛṣṭvā samīpasthān janān jagāda ayaṁ teṣāmeko janaḥ|
70 Baina harc berriz vka ceçan. Eta appurbaten buruän berriz han ciradenéc erran cieçoten Pierrisi, Eguiazqui hetaric aiz, ecen Galileano aiz, eta hire lengoageac irudi dic.
tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lokāḥ pitaraṁ procustvamavaśyaṁ teṣāmeko janaḥ yatastvaṁ gālīlīyo nara iti tavoccāraṇaṁ prakāśayati|
71 Orduan hura has cedin maradicatzen eta arnegatzen, cioela, Eztut eçagutzen çuec dioçuen guiçon hori.
tadā sa śapathābhiśāpau kṛtvā provāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jāne'haṁ|
72 Eta berriz oillarrac io ceçan: eta orhoit cedin Pierris Iesusec erran ceraucan hitzaz, Oillarrac biguetan io deçan baino lehen, hiruretan vkaturen nauc. Eta camporat ilkiric nigar eguin ceçan.
tadānīṁ dvitīyavāraṁ kukkuṭo 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnoṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmṛtya pitaro roditum ārabhata|

< Markos 14 >