< Joan 16 >

1 Gauça hauc erran drauzquiçuet scandaliza etzaiteztençát:
yuṣmākaṁ yathā vādhā na jāyate tadarthaṁ yuṣmān etāni sarvvavākyāni vyāharaṁ|
2 Egotziren çaituzte synagoguetaric: baina ethorriren da demborá non norc-ere hilen baitzaituzte vste vkanen baitu cerbitzu eguiten draucala Iaincoari.
lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|
3 Eta gauça hauc eguinen drauzquiçue, ceren ezpaitute eçagutu Aita, ez ni.
te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|
4 Baina gauça hauc erran drauzquiçuet cuey, ordu hura ethorri datenean, orhoit çaiteztençat heçaz, ecen nic erran drauzquiçuedala: badaric-ere gauça hauc hatseandanic eztrauzquiçuet erran, ceren çuequin bainincén.
ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 Baina orain banoa ni igorri nauenaganát, eta çuetaric nehorc eznau interrogatzan, Norat oha?
sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|
6 Baina ceren gauca hauc erran drauzquiçuedan, tristitiác bethe du çuen bihotza,
kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|
7 Baina nic eguia erraiten drauçuet, behar duçue ni ioan nadin: ecen baldin ioan ezpanadi, Consolaçalea ezta ethorriren çuetara: baina baldin ioan banadi, igorriren dut hura çuetara.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|
8 Eta dathorrenean harc vençuturen du mundua bekatuz eta iustitiaz eta iugemenduz.
tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|
9 Bekatuz diot, ceren ezpaitute ni baithan sinhesten.
te mayi na viśvasanti tasmāddhetoḥ pāpaprabodhaṁ janayiṣyati|
10 Eta iustitiaz, ceren neure Aitaganát ioaiten bainaiz, eta guehiagoric eznauçue ikussiren.
yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|
11 Eta iugemenduz, ceren mundu hunetaco princea condemnatu baita.
etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|
12 Oraino anhitz gauça dut çuey erraiteco, baina ecin egar ditzaqueçue orain.
yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;
13 Baina dathorrenean hura, Spiritu eguiazcoa diot, harc guidaturen çaituzte eguia gucitara: ecen ezta minçaturen bere buruz, baina cer-ere ençun baituque erranen du: eta ethorteco diraden gauçác declaraturen drauzquiçue.
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 Harc nau glorificaturen: ecen enetic harturen du, eta declaraturen drauçue.
mama mahimānaṁ prakāśayiṣyati yato madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
15 Aitac dituen gauça guciac, ene dirade: halacotz erran drauçuet ecen enetic harturen duela eta declaraturen drauçuela.
pitu ryadyad āste tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
16 Dembora gutibat, eta eznauçue ikussiren: eta berriz dembora gutibat, eta ikussiren nauçue: ecen ni banoa Aitaganát.
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|
17 Erran ceçaten bada haren discipuluetaric batzuc elkarren artean, Cer da erraiten draucun haur, Dembora gutibat, eta eznauçue ikussiren: eta berriz dembora gutibat, eta ikussiren nauçue: eta, Ecen ni banoa Aitaganát.
tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 Erraiten çuten bada, Cer da erraiten duen haur dembora gutibat? eztaquigu cer erraiten duen
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti
19 Eçagut ceçan bada Iesusec ecen interrogatu nahi çutela, eta erran ciecén, Elkarren artean huneçaz galdez çaudete, ceren erran baitut, Dembora gutibat eta eznauçue ikussiren: eta berriz dembora gutibat eta ikussiren nauçue.
nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?
20 Eguiaz eguiaz erraiten drauçuet, nigar eta lamentatione eguinen duçue çuec, eta mundua bozturen da: eta çuec triste içanen çarete, baina çuen tristitiá conuertituren da bozcariotara.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|
21 Emazteac, ertzen denean dolore du, ceren haren ordua ethorri baita: baina erdi denean haourtcho batez, guehiagoric ezta doloreaz orhoit, bozcarioz ceren guiçombat mundura iayo daten.
prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 Çuec-ere bada orain tristitia duçue: baina harçara ikussiren çaituztet, eta çuen bihotza alegueraturen da, eta çuen alegrançá eztu nehorc edequiren çuetaric.
tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|
23 Eta egun hartan eznauçue deusez interrogaturen. Eguiaz eguiaz erraiten drauçuet ecen cer-ere escaturen baitzaizquiote ene Aitari ene icenean, emanen drauçuela.
tasmin divase kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhve tadeva sa dāsyati|
24 Oraindrano etzarete deus escatu ene icenean: esca çaitezte, eta recebituren duçue, çuen alegrançá complitua dençát.
pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|
25 Gauça hauc comparationez erran drauzquiçuet: baina ethorten da ordua ezpainaitzaiçue guehiagoric comparationez minçaturen, baina claroqui neure Aitaz minçaturen bainaitzaiçue.
upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|
26 Egun hartan ene icenean escaturen çarete, eta eztrauçuet erraiten ecen nic othoitz eguinen draucadala Aitari çuengatic.
tadā mama nāmnā prārthayiṣyadhve 'haṁ yuṣmannimittaṁ pitaraṁ vineṣye kathāmimāṁ na vadāmi;
27 Ecen Aitac berac maite çaituzte, ceren çuec ni maite vkan bainauçue, eta sinhetsi baituçue ecen Iaincoaganic ilki naicela.
yato yūyaṁ mayi prema kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyate|
28 Ilki naiz Aitaganic, eta ethorri naiz mundura: harçara vtziten dut mundua, eta banoa Aitaganát.
pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Diotsate bere discipuluéc, Huná, orain claroqui minço aiz, eta comparationeric batre eztuc erraiten.
tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|
30 Orain baceaquiagu ecen badaquizquiala gauça guciac, eta eztuc mengoa nehorc interroga açan: huneçaz diagu sinhesten ecen Iaincoaganic ilki aicela.
bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Ihardets ciecen Iesusec, Orain sinhesten duçue?
tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 Huná, ethorten da ordua, eta ia ethorri da, barreyaturen baitzarete batbedera cein çuenetarát, eta ni neuror vtziren bainauçue: baina eznaiz neuror: ecen Aita enequin da.
paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|
33 Gauça hauc erran drauzquiçuet, nitan baque duçuençat: munduan afflictione vkanen duçue: baina auçue bihotz on, ni munduari garaithu natzayo.
yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|

< Joan 16 >