< Efesoarrei 6 >

1 Haourrác, obeditzáçue Iaunean çuen aita eta ama: ecen haur gauça iustoa da.
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 Ohoraitzac eure aita eta eure ama (cein baita lehen manamendua promessequin)
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 Vngui hel daquiançát eta vicitze lucetaco aicençát lurraren gainean.
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 Eta çuec aitéc eztitzaçuela prouoca despitetara çuen haourrac, baina haz itzaçue instructionetan eta Iaunazco remonstrationetan.
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 Cerbitzariác, obeditzaçue haraguiaren arauez çuen nabussi diradenac, beldurrequin eta ikararequin, çuen bihotzeco simplicitaterequin, Christ beçala.
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 Ez beguicotzat cerbitzatzen dituçuela, guiçonén gogara eguin nahi bacendute beçala, baina Christen cerbitzari beçala, eguiten duçuelaric Iaincoaren vorondatea gogotic.
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 Affectione onequin cerbitzatzen duçuelaric Iauna, eta ez guiçonac:
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 Daquiçuelaric haur, ecen batbederac cerere vngui eguin baituque, hura recebituren duqueela, ala den sclaboc ala librec.
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 Eta çuec nabussiéc, hura bera eguiçue hetara, vtziric mehatchuac: daquiçuelaric ecen hayén eta çuen Iauna ceruètan dela, eta personén acceptioneric eztela hura baithan.
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 Gaineracoaz, ene anayeác, fortifica çaitezte gure Iaunean, eta haren indarraren botherean.
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 Iaunz eçaçue Iaincoaren harmadura gucia, deabruaren celatén contra resisti ahal deçaçuençát.
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 Ecen eztugu borrocá odolaren eta haraguiaren contra, baina principaltassunén contra, puissancén contra, munduco iaunén, secula hunetaco ilhumbearen gobernadorén contra, leku celestialetan diraden malitia spiritualén contra. (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
13 Harren, har eçaçue Iaunaren harmadura gucia, resisti ahal deçaçuençát egun gaitzean, eta guciey garaithuric fermu çaudeten.
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 Çareten bada fermu, çuen guerrunceac eguiáz guerricaturic, eta iustitiazco halacreta iaunciric:
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 Oinetan iaunciric baquezco Euangelioaren preparationea.
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 Gucién gainetic fedezco broquela harturic, ceinez Gaichtoaren gueci suz eraichequi guciac iraungui ahal ditzaçuen.
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 Saluamendutaco casqueta-ere har eçaçue, eta Spirituaren ezpatá, cein baita Iaincoaren hitza.
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 Oratione mota oroz eta supplicationez othoitz eguiten duçuela dembora gucian spirituz, eta hartara iratzarri çaudetela perseuerança gucirequin eta supplicationerequin, saindu guciagatic,
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 Eta enegatic, minçatzea eman daquidançát neure ahoaren irequiteco libertaterequin, notifica deçadançát Euangelioaren mysterioa,
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 Ceinen causaz bainaiz embachadore cadenán, harçaz frangoqui minça nadinçát, minçatu behar dudan beçala.
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 Eta daquizquiçuençát çuec-ere ene eguitecoac, eta ni cer ari naicén, Tychique gure anaye maiteac eta gure Iaunean ministre fidelac, gauça guciac notificaturen drauzquiçue:
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 Cein harengatic beragatic igorri vkan baitut çuetara, iaquin ditzaçuençát gure eguitecoac, eta consola ditzançát çuen bihotzac.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 Baquea dela anayeoquin, eta charitatea federequin Iainco Aitaganic eta Iesus Christ Iaunaganic.
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 Gratia dela Iesus Christ gure Iaunari puritatetan on daritzaten guciequin.
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|

< Efesoarrei 6 >