< Kolosarrei 1 >

1 PAVL Iaincoaren vorondatez Iesus Christen Apostoluac eta Timotheo gure anayeac,
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
2 Colossen diraden saindu eta anaye fideley Christean: Gratia dela çuequin eta baquea gure Iainco Aitaganic, eta Iesus Christ Iaunaganic.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Esquerrac emaiten drautzagu Iaincoari, cein baita, Iesus Christ gure Iaunaren Aita bethi çuengatic othoitz eguiten dugula,
khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
4 Ençunic çuen fede Iesus Christ baithangoa eta saindu gucietara duçuen charitatea:
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 Ceruètan çuey beguiratzen çaiçuen sperançagatic, cein Euangelioaren eguiazco hitzaz lehen ençun vkan baituçue,
yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 Cein heldu içan baita çuetara, mundu orotara-ere beçala, eta fructificatzen baitu, çuec baithan-ere beçala, Iaincoaren gratiá eguiazqui ençun eta eçagutu vkan duçuen egunaz gueroztic.
sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
7 Nola ikassi-ere baituçue Epaphras gure lagun maite eta cerbitzari-quideaganic, cein baita Christen ministre fidel çuendaco:
asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
8 Ceinec declaratu-ere baitraucu çuen Spirituazco charitatea.
yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
9 Halacotz gu-ere haur ençun vkan guenduen egunaz gueroztic, ezgara baratzen çuengatic othoitz eguitetic eta galdeguitetic betha çaitezten haren vorondatearen eçagutzeaz, sapientia eta adimendu spiritual gucirequin:
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
10 Iaunari dagocan beçala ebil çaiteztençát, gauça gucietan haren gogaraco çaretençát, obra on orotan fructificatzen duçuela, eta aitzinaratzen çaretala Iaincoaren eçagutzean.
prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
11 Indar orotan fortificaturic, haren gloriaren verthutearen arauez, suffrimendu eta spirituzco patientia orotara bozcariorequin:
yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
12 Esquerrac emaiten drautzaçuela Aitari, ceinec sufficient eguin baiquaitu sainduén heretagean participant içateco arguian:
yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
13 Ceinec deliuratu baiquaitu ilhumbearen botheretic eta eraman bere Seme maitearen resumara.
yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
14 Ceinetan baitugu redemptionea haren odolaz, baita, bekatuén barkamendua.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
15 Cein baita Iainco inuisiblearen imaginá, gauça creatu guciac baino lehen iayoa.
sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
16 Ecen hartan creatu içan dirade ceruètan eta lurrean diraden gauça guciac, visibleac eta inuisibleac, nahiz-biz Thronoac, nahiz Dominationeac, nahiz Principaltassunac, nahiz Puissançác, gauça guciac, diot, harçaz eta harengatic, creatu içan dirade.
yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
17 Eta bera gauça guciac baino lehen da, eta gauça guciac harçaz consistitzen dirade.
sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
18 Eta hura da Eliça gorputzaren buruä, eta hatsea, eta hiletarico lehen iayoa: gauça gucietan lehen lekua eduqui deçançát.
sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
19 Ecen Aitáren placer ona içan da complimendu gucia hartan habita ledin:
yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
20 Eta harçaz reconcilia litzan gauça guciac beregana, pacificaturic haren crutzeco odolaz hambat ceruän nola lurrean diraden gauçác.
kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
21 Eta çuec noizpait harenganic vrrunduac eta etsay cinetelaric, pensamenduz obra gaichtotan:
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
22 Badaric-ere orain reconciliatu çaituzte bere haraguiaren gorputzean, herioaz: çuec eguin cintzatençát saindu, eta atchaquio gabe eta irreprehensible bere aitzinean:
yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Bay baldin egoiten baçarete fedean fundatuac eta fermu, eta erautzen ezpaçarete ençun vkan duçuen Euangelioco sperançatic, cein Euangelio ceruären azpico creatura ororen artean predicatu içan baita, ceinetaco ministre ni Paul eguin içan bainaiz:
kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Orain alegueratzen naiz çuengatic suffritzen ditudan gaucéz, eta Christen afflictionén gaineracoac complitzen ditut neure haraguian, haren gorputzagatic, cein baita Eliçá.
tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
25 Ceinetaco ministre eguin içan bainaiz, Iaincoaren dispensationez, cein eman içan baitzait çuec baithara, Iaincoaren hitzaren complitzeco:
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
26 Cein baita, secula eta adin guciéz gueroztic estaliric egon içan den mysterioa, baina orain manifestatu içan çaye haren sainduey. (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
27 Ceiney Iaincoac eçagut eraci nahi vkan baitraue, ceric den mysterio hunetaco gloriaren abrastassuna Gentilén artean, cein baita Christ çuetan, gloriazco sperançá:
yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
28 Cein guc predicatzen baitugu, admonestatzen dugularic guiçon gucia, eta iracasten dugularic guiçon gucia sapientia orotan: guiçon gucia perfect eguin deçagunçát Iesus Christ Iaunean.
tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
29 Hartacotzat trabaillatzen-ere naiz, combatitzen naicela haren operatione nitan botheretsuqui obratzen duenaren araura.
etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|

< Kolosarrei 1 >