< Eginak 5 >

1 Baina Ananias deitzen cen guiçon batec, Sapphira bere emaztearequin sal ceçan possessionebat:
tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
2 Eta apparta ceçan preciotic partebat, haren emazteac-ere çaquialaric: eta cembeit parte ekarriric, Apostoluén oinetara eçar ceçan.
svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|
3 Eta erran ceçan Pierrisec, Ananias, cergatic bethe du Satanec hire bihotza Spiritu sainduari gueçur erraitera, eta landaren preciotic appartatzera?
tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
4 Baldin beguiratu bahau etzena hire guelditzen? eta salduric hire botherean etzena? cer cen cergatic gauça hori gogoan eçarri behar auen? eztrauec guiçoney gueçur erran, baina Iaincoari.
sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
5 Eta Ananias hitz hauc ençunic, eror cedin, eta renda ceçan spiritua: eta beldurtassun handia iar cedin gauça hauc ençuten cituzten gucién gainean.
etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
6 Eta iaiquiric lagun gazte batzuc har ceçaten hura, eta camporat eramanic ohortz ceçaten.
tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
7 Eta guertha cedin quasi hirur orenen buruän, haren emaztea-ere, cer eguin cen etzaquialaric, sar baitzedin:
tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8 Eta erran cieçón Pierrisec, Erran ieçadan hambatetan landá saldu duçue? Eta harc erran ceçan, Bay, hambatetan.
tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
9 Orduan Pierrisec diotsa, Cer da iunctatu içan baitzarete çuen artean Iaunaren spirituaren tentatzera? horrá, hire senharra ohortze dutenén oinac borthán, eta eramanen aute hi.
tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
10 Eta bertan eror cedin haren oinetara eta renda ceçan spiritua. Eta sarthuric lagun gaztéc eriden ceçaten hura hila, eta camporat eramanic ohortz ceçaten bere senharraren aldean.
tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|
11 Eta beldurtassun handia eguin cedin Eliça guciaren gainean, eta gauça hauc ençuten cituzten gucién gainean.
tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12 Eta Apostoluén escuz eguiten cen anhitz signo eta miraculu populuan: (eta ciraden guciac gogo batetaco Salomonen galerián.
tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|
13 Eta bercetaric batre etzén venturatzen hequin nahastecatzera: baina magnificatzen cituen hec populuac.
teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|
14 Eta emendatzenago cen Iaunean sinhesten çutenen compainiá, hambat guiçonez nola emaztez)
striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15 Hambat non karriquetara ekarten baitzituztén. eriac, eta ohetan eçarten eta licteretan, Pierris ethor ledinean haren itzala berere hetaric cembeiten gainetic iragan ledinçát.
pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16 Eta biltzen cen hiri hurbiletaco communa-ere Ierusalemera, ekarten cituztela eriac eta spiritu satsuez tormentatuac: eta guciac sendatzen ciraden.
caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|
17 Orduan iaiquiric Sacrificadore subiranoa, eta harequin ciraden guciac (cein baita Saddu-ceuen sectá) inuidiaz bethe citecen.
anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca
18 Eta egotz citzaten escuac Apostoluén gainera, eta eçar citzaten presoindegui publicoan.
mahākrodhāntvitāḥ santaḥ preritān dhṛtvā nīcalokānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19 Baina Iaunaren Aingueruäc gauaz irequi citzan presoindeguico borthác: eta hec campora idoquiric, erran ceçan,
kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,
20 Çoazte, eta templean çaudetela declaira ietzoçue populuari vicitze hunetaco hitz guciac.
yūyaṁ gatvā mandire daṇḍāyamānāḥ santo lokān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21 Eta hec haur ençunic far citecen arthatsean templean, eta iracasten ari ciraden. Eta ethorriric Sacrificadore subiranoac, eta harequin ciradenéc bil ceçaten conseillua eta Israeleco haourrén Anciano guciac: eta igor ceçaten presoindeguira erekar litecençát.
iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|
22 Baina ethorriric officieréc etzitzaten eriden presoindeguian, eta itzuliric conta ceçaten,
tataste gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23 Cioitela, Presoindeguia behinçát eriden dugu ertsia diligentia gucirequin, eta goardác campotic borthén aitzinean ceudela: baina irequi dugunean, nehor eztugu barnean eriden.
vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma eva kintu dvāraṁ mocayitvā tanmadhye kamapi draṣṭuṁ na prāptāḥ|
24 Hitz hauc ençun eta, Sacrificadore subiranoa eta templeco Capitaina, eta Sacrificadore principalac, dudán ceuden heçaz cer içanen cen.
etāṁ kathāṁ śrutvā mahāyājako mandirasya senāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25 Baina ethorriric cembeitec erran ciecén, Hará, presoindeguian eçarri cintuzten giçonac templean dirade, eta iracasten dute populua.
etasminneva samaye kaścit jana āgatya vārttāmetām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata te mandire tiṣṭhanto lokān upadiśanti|
26 Orduan templeco Capitainac ioanic officierequin ekar citzan bortcha gabe: (ecen po-puluaren beldur ciraden lapida ezlitecen)
tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27 Eta ekarriric hec presenta citzaten conseilluan: eta interroga citzan Sacrificadore subiranoac,
te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
28 Cioela, Eztrauçuegu manamendu expressez defendatu etzineçaten iracats icen horretan? eta huná, bethe duçue Ierusaleme çuen doctrináz, eta nahi duçue gure gainera erekarri guiçon horren odola.
anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
29 Orduan ihardesten çuela Pierrisec eta berce Apostoluéc erran ceçaten, Lehen obeditu behar da Iaincoa ecen ez guiçonac.
tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30 Gure Aitén Iaincoac resuscitatu vkan du Iesus, cein çuec çurean vrkaturic hil vkan baituçue.
yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
31 Haur Iaincoac prince eta saluadore goratu vkan du bere escuinaz, eman lieçonçat emendamendua Israeli eta bekatuén barkamendua.
isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
32 Eta guc ekarten draucagu testimoniage erraiten ditugun gauça hauçaz: bay eta Spiritu sainduac, cein eman baitraue Iaincoac hura obeditzen duteney.
etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
33 Eta hec haur ençunic despitez leher eguiteco ceuden, eta consultatzen çuten hayén hiltzera.
etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|
34 Orduan iaiquiric conseilluan Phariseu Gamaliel deitzen cen Legueco doctor batec, cein populu guciac ohoratzen baitzuen, mana ceçan lekorerat appurbat retira litecen Apostoluac:
etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
35 Guero erran ciecén, Israeltar guiçonác, gogoauçue ceurotara, guiçon hauçaz cer eguinen duçuen.
he isrāyelvaṁśīyāḥ sarvve yūyam etān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
36 Ecen dembora hauc baino lehen altcha cedin Theudas, cioela tiere buruäz cerbait cela, ceini lagund baitzequión guiçon araldebat, laur ehunetarano: cein hil baitzeçaten, eta hari behatu, içan çaizcan guciac hautsi içan dirade eta ezdeus bilhatu.
itaḥ pūrvvaṁ thūdānāmaiko jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyeṇa catuḥśatalokāstasya matagrāhiṇobhavan paścāt sa hatobhavat tasyājñāgrāhiṇo yāvanto lokāste sarvve virkīrṇāḥ santo 'kṛtakāryyā abhavan|
37 Haren ondoan altcha cedin Iudas Galileanoa descriptioneco demboretan, eta erauz ceçan populu handi bere ondoan: gal cedin hura-ere, eta hari behatu içan çaizcan guciac deseguin citecen.
tasmājjanāt paraṁ nāmalekhanasamaye gālīlīyayihūdānāmaiko jana upasthāya bahūllokān svamataṁ grāhītavān tataḥ sopi vyanaśyat tasyājñāgrāhiṇo yāvanto lokā āsan te sarvve vikīrṇā abhavan|
38 Eta orain diotsuet, parti çaquiztez guiçon horiey, eta vtzitzaçue: ecen baldin guiçonetaric bada conseillu edo obra hori, deseguinen da:
adhunā vadāmi, yūyam etān manuṣyān prati kimapi na kṛtvā kṣāntā bhavata, yata eṣa saṅkalpa etat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
39 Baina baldin Iaincoaganic bada, ezteçaqueçue deseguin, beguirauçue etzaitezten Iaincoagana contrariant eriden. Eta haren opinioneco içan ciraden.
yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararodhakā bhaviṣyatha|
40 Orduan deithuric Apostoluac, açotatu ondoan mana citzaten ezlitecen minça Iesusen icenean, eta vtzi citzaten ioaitera.
tadā tasya mantraṇāṁ svīkṛtya te preritān āhūya prahṛtya yīśo rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
41 Hec bada ioan citecen alegueraric conseilluaren aitzinetic, ceren Iesusen icenean iniuria suffritzeco ohore hura eguin içan baitzayen.
kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
42 Eta egun guciaz templean eta etchean etziraden guelditzen iracastetic eta Iesus Christen predicatzetic.
tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|

< Eginak 5 >