< Eginak 26 >

1 Agrippac orduan Pauli erran cieçón, Permettitzen çaic eure buruägatic minçatzea. Orduan Paul escua hedaturic has cedin raçoin emaiten, cioela,
tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|
2 Regue Agrippá, dohatsu neure buruä estimatzen diat ceren egun hire aitzinean ihardetsi behar baitut, Iuduez accusatzen naicen gauca guciez
he āgripparāja yatkāraṇādahaṁ yihūdīyairapavādito 'bhavaṁ tasya vṛttāntam adya bhavataḥ sākṣān nivedayitumanumatoham idaṁ svīyaṁ paramaṁ bhāgyaṁ manye;
3 Principalqui ceren baitaquit eçagutzen dituala Iuduén artean diraden costuma eta questione guciac: halacotz othoitz eguiten drauat, patientqui ençun néçan.
yato yihūdīyalokānāṁ madhye yā yā rītiḥ sūkṣmavicārāśca santi teṣu bhavān vijñatamaḥ; ataeva prārthaye dhairyyamavalambya mama nivedanaṁ śṛṇotu|
4 Bada ene vicitze gaztetassunetic eraman dudanaz den becembatean, eta ceric lehen hatsetic içan den ene nationean Ierusalemen, badaquite Iudu guciéc:
ahaṁ yirūśālamnagare svadeśīyalokānāṁ madhye tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalokāḥ sarvve vidanti|
5 Lehendanic eçaguturic (baldin testificatu nahi baduté) nola neure aitzinecoacdanic gure religioneco secta gucizco excellentaren arauez vici içan naicen Phariseu.
asmākaṁ sarvvebhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān ye janā ā bālyakālān māṁ jānānti te etādṛśaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|
6 Eta orain Iaincoaz gure aitey eguin içan çayen promesseco sperançaren causaz, iudicioan accusaturic nago.
kintu he āgripparāja īśvaro'smākaṁ pūrvvapuruṣāṇāṁ nikaṭe yad aṅgīkṛtavān tasya pratyāśāhetoraham idānīṁ vicārasthāne daṇḍāyamānosmi|
7 Promes hartara gure hamabi leinuéc ardura gau eta egun Iaincoa cerbitzatzén dutela helduren diradela sperança duté, cein sperançaz (o Regue Agrippá) Iuduéc ni accusatzen bainaute.
tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasevanaṁ kṛtvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hetorahaṁ yihūdīyairapavādito'bhavam|
8 Cer? sinhets ecin daitenetan daducaçue çuec baithan, Iaincoac hilac ressuscitatzen dituela?
īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?
9 Eta niçaz den becembatean irudi içan çait ecen Iesus Nazarenoren icenaren contra resistentia handi eguin behar nuela:
nāsaratīyayīśo rnāmno viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya
10 Eta eguin-ere badut Ierusalemen: eta anhitz saindu nic presoindeguietan enserratu vkan dut, Sacrificadore principaletaric bothere vkanic: eta nehorc hiltzen cituenean neure sententiá emaiten nuen.
yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
11 Eta synagoga gucietan maiz punitzen nituela bortchatzen nituen blasphematzera: eta sobera minthuric hayén contra, persecutatzen nituen hiri arrotzetarano.
vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|
12 Dembora hartan Damascerat-ere ioaiten nincela Sacrificadore principalén botherearequin eta commissionearequin.
itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammeṣaknagaraṁ gatavān|
13 Egunaren erdian, o Regué, bidean ikus nieçán cerutico arguibat iguzquiarena baino claroagoric, arguitzen guentuela ni eta enequin bidean ioaiten ciradenac.
tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|
14 Eta gu guciac eroriric lurrera, ençun nieçán vozbat niri minço çaitadala, eta ciostala Hebraicoén lengoagez, Saul, Saul, cergatic ni persecutatzen nauc? gogor duc hiretaco akuloén contra ostico eguitea.
tasmād asmāsu sarvveṣu bhūmau patiteṣu satsu he śaula hai śaula kuto māṁ tāḍayasi? kaṇṭakānāṁ mukhe pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita etādṛśa ekaḥ śabdo mayā śrutaḥ|
15 Nic orduan erran nieçán, Nor aiz Iauna? Eta harc erran cieçadán, Ni nauc Iesus hic persecutatzen duana.
tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
16 Baina iaiqui adi, eta ago çutic eure oinén gainean: ecen hunegatic aguertu natzaic, ordena ençadançat ministre eta ikussi dituán eta aguerturen natzayán gaucen testimonio:
kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
17 Idoquiten audalaric populu horretaric eta Gentiletaric, ceinetara orain igorten baihaut,
viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
18 Irequi ditzançat hayén beguiac, conuerti ditecençát ilhumbetic arguira, eta Satanen botheretic Iaincoagana, recebi deçatençát bekatuen barkamendua, eta çorthea sanctificatuén artean, ni baithango fedeaz.
yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|
19 Hunegatic, o Regue Agrippá, eznitzayoc desobedient içan cerutico visioneari.
he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ
20 Baina Damascen ciradeney lehenic, eta Ierusalemen, eta Iudeaco comarca gucian ciradeney, guero Gentiley-ere predicatu diraueat emenda litecen eta conuerti Iaincoagana, obrác eguiten lituztelaric emendamendutaco digneac.
prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yena lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|
21 Causa hunegatic Iuduac ni templean hatzamanic enseyatu içan dituc ene hiltzen:
etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|
22 Baina Iaincoaren aiutaz aiutatu içanic iraun diát egungo egunerano, testificatzen drauèdala hambat chipiey nola handiéy, eta deus erraiten eznuela Prophetéc eta Moysesec ethorteco ciradela aitzinetic erran dutén gauçaric baicen:
tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati
23 Ecen behar cela Christec suffri leçan, eta hilén resurrectioneco lehena licén, ceinec populu huni eta Gentiley arguia denuntiatu behar baitzerauen.
bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
24 Eta gauça hauc bere defensatan erraiten cituela Festusec ocengui erran ceçan, Çoratu aiz Paul, letretaco iaquin handiac çoratzen au.
tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|
25 Eta Paulec, Eznauc çoratzen, dio, Festus gucizco excellentea, baina eguiazco eta adimendu onetaco hitzac erraiten citiát.
sa uktavān he mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivecanīyañca vākyaṁ prastaumi|
26 Ecen baceaquizquic gauça hauc Reguec, ceinen aitzinean minço-ere bainaiz frangoqui: ceren estimatzen baitut gauça hautaric eztela deus harc eztaquianic: ecen gauça haur eztuc çokoan eguin içan.
yasya sākṣād akṣobhaḥ san kathāṁ kathayāmi sa rājā tadvṛttāntaṁ jānāti tasya samīpe kimapi guptaṁ neti mayā niścitaṁ budhyate yatastad vijane na kṛtaṁ|
27 O regue Agrippá, sinhesten dituc Prophetac? baceaquiat ecen sinhesten dituala.
he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|
28 Eta Agrippac erran cieçón Pauli, Hurrensu gogatzen nauc Christino eguin nadin.
tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|
29 Orduan Paulec erran ceçan, Iaincoa baithan desir niquec bay hurrensu bay choil, ez hi solament, baina ni egun ençuten nauten guciac-ere eguin cindeizten halaco, nolaco ni bainaiz, estecaillu hauc salbu.
tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|
30 Eta gauça hauc harc erran cituenean, iaiqui cedin Regue, eta Gobernadorea, eta Bernice, eta hequin iarri içan ciradenac.
etasyāṁ kathāyāṁ kathitāyāṁ sa rājā so'dhipati rbarṇīkī sabhāsthā lokāśca tasmād utthāya
31 Eta appartatu ciradenean bere artean minço ciraden, cioitela, Deus herio edo presoindegui mereci duen gauçaric eztu eguiten guiçon hunec.
gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|
32 Eta Agrippac Festusi erran cieçón, Larga ahal cieitean guiçon haur baldin appellatu içan ezpaliz Cesargana.
tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|

< Eginak 26 >