< 2 Timoteori 3 >

1 Haur bada iaquic, ecen azquen egunetan içanen dela dembora perilosic.
caramadineṣu kleśajanakāḥ samayā upasthāsyantīti jānīhi|
2 Ecen içanen dituc guiçonac bere buruentár, auaritioso, vantari, vrgulutsu, disfamaçale, aita-ametara desobedient, ingrat, Iaincoaren menospreciaçale,
yatastātkālikā lokā ātmapremiṇo 'rthapremiṇa ātmaślāghino 'bhimānino nindakāḥ pitroranājñāgrāhiṇaḥ kṛtaghnā apavitrāḥ
3 Affectione natural gabe, leyaltate gabe, calumniaçale, moderamendu gabe, crudel, on diradenén gaitzetsle,
prītivarjitā asandheyā mṛṣāpavādino 'jitendriyāḥ pracaṇḍā bhadradveṣiṇo
4 Traidore, temerario, hantuac, Iaincoari baino voluptatey hobe erizle.
viśvāsaghātakā duḥsāhasino darpadhmātā īśvarāpremiṇaḥ kintu sukhapremiṇo
5 Pietatearen irudia dutelaric, baina haren verthutea vkatzen dutelaric: apparta adi bada hetaric.
bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|
6 Ecen hautaric dituc etchetara forratzen diradenac, eta gathibu dadutzatenac emazteto bekatuz cargatuac, guthicia diuersez erabiliac,
yato ye janāḥ pracchannaṁ gehān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyo
7 Bethiere ikasten dutelaric, eta behinere eguiaren eçagutzera hel ecin daitezquelaric.
nityaṁ śikṣante kintu satyamatasya tattvajñānaṁ prāptuṁ kadācit na śaknuvanti tā dāsīvad vaśīkurvvate ca te tādṛśā lokāḥ|
8 Eta hala nola Iannesec eta Iambresec resistitu baitraucate Moysesi: halaber hauc-ere eguiari resistitzen diraucoé: guiçon adimenduz corrumpituac, fedeaz den becembatean reproboac.
yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanaso viśvāsaviṣaye 'grāhyāścaite lokā api satyamataṁ prati vipakṣatāṁ kurvvanti|
9 Baina eztié guehiagoric auançaturen: ecen hauén erhogoá claro içanen duc gucietara, hayena-ere içan den beçala.
kintu te bahudūram agrasarā na bhaviṣyanti yatastayo rmūḍhatā yadvat tadvad eteṣāmapi mūḍhatā sarvvadṛśyā bhaviṣyati|
10 Baina hic complituqui eçagutu vkan duc ene doctriná, gobernua, intentionea, fedea, emetassuna, charitatea, patientiá:
mamopadeśaḥ śiṣṭatābhiprāyo viśvāso rdharyyaṁ prema sahiṣṇutopadravaḥ kleśā
11 Persecutioneac, afflictioneac, cein niri heldu içan baitzaizquit Antiochian, Iconian, Lystrian: nolaco persecutioneac suffritu vkan ditudan cioat, eta gucietaric idoqui vkan niauc Iaunac.
āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|
12 Eta Iaincoaren beldurrean Iesus Christean vici nahi diraden guciec-ere persecutione suffrituren dié.
parantu yāvanto lokāḥ khrīṣṭena yīśuneśvarabhaktim ācaritum icchanti teṣāṁ sarvveṣām upadravo bhaviṣyati|
13 Baina guiçon gaichtoac eta abusariac auançaturen ditut gaizquiagora seducitzen dutelaric eta seducituac diradelaric.
aparaṁ pāpiṣṭhāḥ khalāśca lokā bhrāmyanto bhramayantaścottarottaraṁ duṣṭatvena varddhiṣyante|
14 Bada hi egon adi ikassi dituán eta eman içan çaizquián gaucetan, daquialaric norenganic ikassi vkan dituán:
kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāpto'si tad vetsi;
15 Eta nola haourra-danic letra sainduac eçagutu vkan dituán, ceinéc çuhur ahal baiheçaquete saluamendutacotz Iesus Christ baithan den fedeaz.
yāni ca dharmmaśāstrāṇi khrīṣṭe yīśau viśvāsena paritrāṇaprāptaye tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagato'si|
16 Scriptura gucia duc diuinoqui inspiratua, eta probetchable doctrinatzeco, redarguitzeco, corregitzeco eta instruitzeco iustitiatan:
tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai doṣabodhāya śodhanāya dharmmavinayāya ca phalayūktaṁ bhavati
17 Compli dadinçát Iaincoaren guiçona, obra on orotara complituqui instruituric.
tena ceśvarasya loko nipuṇaḥ sarvvasmai satkarmmaṇe susajjaśca bhavati|

< 2 Timoteori 3 >