< 1 Pedro 2 >

1 Beraz vtziric malitia gucia, eta enganio guciá, eta hypocrisiác, eta inuidiác, eta gaitzerraite guciac,
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
2 Desira eçaçue, haour heuraguiric eztuela sorthuen ançora, adimenduzco eta enganio gabeco eznea, harçaz haz çaiteztençát.
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
3 Baldin dastatu baduçue ecen benigno dela Iauna.
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
4 Harengana hurbiltzen çaretelaric cein baita harri vicia, guiçonéz arbuyatua, baina Iaincoa baithan elegitua eta preciosoa.
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
5 Çuec-ere harri vici anço edifica çaitezte, etche spiritual, Sacrificadoregoa saindu, Iesus Christez Iaincoaren gogaraco sacrificio spiritual offrendatzeco.
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
6 Halacotz contenitzen-ere da Scripturán, Huná, eçarten dut Sionen, har cantoin principala, elegitua eta preciosoa: eta hartan sinhesten duena ezta confus içanen.
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
7 Hurá da bada ohore çuen sinhesten duçuenón: baina sinhesten eztutenen, harri edificaçaléc arbuyatu vkan dutena cantoineco principal eguin içan da, eta behaztopamendutaco harri, eta trebucamendutaco harri.
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
8 Cein trebucatzen baitirade hitzaren contra desobedient diradelaric: hartaco ordenatu-ere dirade.
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
9 Baina çuec çarete generatione elegitua, Sacrificadoregoa reala, gende saindua, populu acquisitua: ilhumbetic bere miragarrizco arguira deithu vkan çaituztenaren verthuteac denuntia ditzaçuençát.
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
10 Noizpait cinetenac ez populu, orain çarete Iaincoaren populu: çuec misericordia obtenitu etzendutenóc, orain misericordia obtenitu vkan duçue.
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
11 Maiteác, othoitz eguiten drauçuet, estrangeren eta bideazcoén ançora, beguira çaitezten haraguiaren guthicietaric, ceinéc guerla eguiten baitute arimén contra:
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
12 Çuen conuersationea duçuelaric honest Gentillén artean çueçaz gaizquiguilez beçala minço diraden gaucetan, ikussi dituqueizten obra onetaric glorifica deçatençát Iaincoa visitationeco egunean.
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
13 Çareten bada suiet gobernamendu humano guciaren Iaunagatic: edo regueren, superioraren beçala:
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
14 Edo gobernadorén, harçaz igorri içan diradenén beçala, gaizquiguilén mendequiotan eta vnguiguilén laudoriotan.
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
15 Ecen hunela da Iaincoaren vorondatea, vngui eguitez, guiçon erhoén ignorantiari ahoa boça dieçoçuen:
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
16 Libertatetan çaretenéc beçala, eta ez libertatea malitiaren estalquitan bacendute beçala, aitzitic Iaincoaren cerbitzariéc beçala.
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
17 Guciac ohoraitzaçue: anayetassunari on eritzoçue. Çareten Iaincoaren beldur. Regue ohora eçaçue.
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
18 Cerbitzariác, çareten beldur gucirequin nabussién suiet, ez solament onén eta humanoén, baina dorpén-ere.
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
19 Ecen haur da gogaraco, baldin norbeitec Iaincoaganaco conscientiagatic fascheriaric suffritzen badu, iniustoqui suffritzen duelaric:
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
20 Ecen cer laudorio da, baldin falta eguinic buffetatzen çaretenean pairatzen baduçue? baina baldin vngui eguiten duçuelaric eta affligitzen çaretelaric pairatzen baduçue, haur da Iaincoaren gogaraco.
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
21 Ecen hunetacotzát deithu içan çarete: ecen Christec-ere suffritu vkan du guregatic, guri exemplu vtziten draucula, haren oin hatzey iarreiqui çaquiztençat:
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
22 Ceinec ezpaitu bekaturic eguin vkan, eta eceinere enganioric ezta eriden içan haren ahoan.
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
23 Ceinec iniuriatzen cenean, ezpaitzuen iniuriatzen: gaizqui eguiten ceraucatenean, ezpaitzuen mehatchuric eguiten: baina remettitzen cen iustoqui iugeatzen duenagana.
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
24 Ceinec gure bekatuac ekarri vkan baititu bere gorputzean çur gainean: bekatuey hilic, iustitiari vici guiaizquionçat: ceinen vkalduráz sendatu içan baitzarete.
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
25 Ecen ardi errebelatuac beçala cineten, baina orain conuertitu içan çarete çuen arimén Artzainagana eta Ipizpicuagana.
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< 1 Pedro 2 >