< 1 Joan 2 >

1 Ene haourtoác, gauça hauc scribatzen drauzquiçuet, bekaturic eztaguiçuençát: eta baldin cembeitec eguin badu bekaturic, badugu aduocatbat Aita baithara, Iesus Christ iustoa.
he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|
2 Eta hura da appoinctamendua gure bekatuacgatic, eta ez gureacgatic solament, baina mundu guciarenacgatic-ere
sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
3 Eta hunetan daquigu ecen hura eçagutu dugula, baldin haren manamenduac beguira baditzagu.
vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|
4 Norc erraiten baitu, Eçagutu dut hura: eta haren manamenduac ezpaititu beguiratzen, gueçurti da, eta eguiá ezta hura baithan:
ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|
5 Baina norc beguiratzen baitu haren hitza eguiazqui hura baithan Iaincoaren amorioa complitu da: huneçaz daquigu ecen hura baithan garela.
yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prema satyarūpeṇa sidhyati vayaṁ tasmin varttāmahe tad etenāvagacchāmaḥ|
6 Norc erraiten baitu hura baithan dagoela, behar du, nola hura ebili baita, hala hainac-ere ebili
ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|
7 Anayeác, eztrauçuet manamendu berribat scribatzen, baina manamendu çahar hatseandanic vkan duçuena: manamendu çaharra hatseandanic ençun vkan duçuen hitza da.
he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
8 Berçalde manamendu berribat scribatzen drauçuet, cein baita eguiazco hartan eta çuetan: ceren ilhumbea iragan baita, eta eguiazco arguiac ia eguiten baitu argui.
punarapi yuṣmān prati nūtanājñā mayā likhyata etadapi tasmin yuṣmāsu ca satyaṁ, yato 'ndhakāro vyatyeti satyā jyotiścedānīṁ prakāśate;
9 Norc erraiten baitu ecen arguian dela, eta bere anayeri gaitz baitaritzá hura ilhumbean da oraindrano.
ahaṁ jyotiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dveṣṭi so 'dyāpi tamisre varttate|
10 Bere anayeri on daritzana arguian dago, eta scandaloric ezta hura baithan.
svabhrātari yaḥ prīyate sa eva jyotiṣi varttate vighnajanakaṁ kimapi tasmin na vidyate|
11 Baina bere anayeri gaitz daritzana, ilhumbean da, eta ilhumbean dabila, eta eztaqui norát ioaiten den: ecen ilhumbeac haren beguiac itsutu vkan ditu.
kintu svabhrātaraṁ yo dveṣṭi sa timire varttate timire carati ca timireṇa ca tasya nayane 'ndhīkriyete tasmāt kka yāmīti sa jñātuṁ na śaknoti|
12 Scribatzen drauçuet, haourtoác, ceren çuen bekatuac barkatu baitzaizquiçue haren icenagatic.
he śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
13 Scribatzen drauçuet, aitác, ceren eçagutu baituçue hatsean-danic dena. Scribatzen drauçuet, gazteác, ceren gaichtoari garaithu baitzaizquiote. Scribatzen drauçuet, haour chipiác, ceren eçagutu vkan baituçue Aita.
he pitaraḥ, ya ādito varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| he yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| he bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
14 Scribatu vkan drauçuet, aitác, ceren eçagutu baituçue hatsean-danic dena. Scribatu drauçuet, gazteác, ceren borthitz baitzarete, eta Iaincoaren hitza çuetan egoiten baita, eta gaichtoari garaithu baitzaizquiote.
he pitaraḥ, ādito yo varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| he yuvānaḥ, yūyaṁ balavanta ādhve, īśvarasya vākyañca yuṣmadantare vartate pāpātmā ca yuṣmābhiḥ parājigye tasmād yuṣmān prati likhitavān|
15 Eztuçuela maite mundua, ez munduco gauçác: baldin cembeitec maite badu mundua, ezta Aitaren amorioa hura baithan.
yūyaṁ saṁsāre saṁsārasthaviṣayeṣu ca mā prīyadhvaṁ yaḥ saṁsāre prīyate tasyāntare pituḥ prema na tiṣṭhati|
16 Ecen munduan den gauça gucia (hala nola, haraguiaren guthiciá, eta beguien guthiciá, eta vicitzearen arrogantiá) ezta Aitaganic baina da munduaganic.
yataḥ saṁsāre yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣo darśanendriyasyābhilāṣo jīvanasya garvvaśca sarvvametat pitṛto na jāyate kintu saṁsāradeva|
17 Eta mundua iragaiten da, eta haren guthiciá, baina Iaincoaren vorondatea eguiten duena dago seculacotz. (aiōn g165)
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
18 Haourtoác, azquen dembora da: eta nola ençun vkan baituçue ecen Antechrist ethorteco dela, oraindanic-ere Antechristac anhitz dirade: nondic baitaquigu ecen azquen demborá dela.
he bālakāḥ, śeṣakālo'yaṁ, aparaṁ khrīṣṭāriṇopasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śeṣakālo'stīti vayaṁ jānīmaḥ|
19 Gure artetic ilki içan dirade baina etziraden gutaric: ecen baldin gutaric içan balirade, gurequin egon ciratequeen: baina haur eguin içan da manifesta ledinçát ecen guciac eztiradela gutaric.
te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|
20 Baina çuec baduçue vnctionea Sainduaganic, eta eçagutzen dituçue gauça guciac.
yaḥ pavitrastasmād yūyam abhiṣekaṁ prāptavantastena sarvvāṇi jānītha|
21 Eztrauçuet scribatu vkan, eguiá eçagutzen eztuçuelacotz: aitzitic ceren hura eçagutzen duçuen, eta gueçurric batre ezpaita eguiatic.
yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanṛtavākyaṁ notpadyate tatkāraṇādeva|
22 Nor da gueçurti, Iesus dela Christ vkatzen duena baicen? hura da Antechrist, ceinec Aita eta Semea vkatzen baititu.
yīśurabhiṣiktastrāteti yo nāṅgīkaroti taṁ vinā ko 'paro 'nṛtavādī bhavet? sa eva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkaroti|
23 Norc-ere vkatzen baitu Semea, harc Aita-ere eztu: norc-ere aithortzen baitu Semea, harc Aita-ere badu.
yaḥ kaścit putraṁ nāṅgīkaroti sa pitaramapi na dhārayati yaśca putramaṅgīkaroti sa pitaramapi dhārayati|
24 Beraz hatsean-danic ençun vkan duçuena çuetan hego: ecen baldin çuetan badago hatseandanic ençun vkan duçuena, çuec-ere Semea baithan eta Aita baithan egonen çarete.
ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|
25 Eta haur da berac guri promettatu draucun promessa, baita, vicitze eternala. (aiōnios g166)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
26 Gauça hauc scribatzen drauzquiçuet, çuec seducitzen çaituztenéz.
ye janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
27 Baina harenganic recebitu vkan duçuen vnctionea dago çuetan, eta eztuçue mengoaric nehorc iracats çaitzaten: baina vnctione berac gauça guciéz iracasten çaituzten beçala, eta eguiati da, eta ezta gueçurti: eta vnctioneac iracatsi çaituzten beçala, hartan egonen çarete.
aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
28 Orain bada, ene haourtoác, çaudete hartan: aguer dadinean assegurança dugunçát, eta haren aitzinean confus ezgarençát haren aduenimenduan.
ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|
29 Baldin badaquiçue ecen hura iusto dela, iaquiçue ecen norc-ere iustitia eguiten baitu, hura harenganic iayo dela.
sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|

< 1 Joan 2 >