< ՏԻՏՈՍ 1 >

1 Պօղոս, Աստուծոյ ծառայ եւ Յիսուս Քրիստոսի առաքեալ՝ համաձայն Աստուծոյ ընտրեալներուն հաւատքին ու բարեպաշտութեամբ եղած ճշմարտութեան գիտակցութեան,
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios g166)
2 յաւիտենական կեանքի յոյսով՝ որ անսուտն Աստուած խոստացաւ դարերու ժամանակներէն առաջ (aiōnios g166)
yii"sukhrii. s.tasya prerita ii"svarasya daasa. h paulo. aha. m saadhaara. navi"svaasaat mama prak. rta. m dharmmaputra. m tiita. m prati likhami|
3 - բայց յատուկ ատենին իր խօսքը բացայայտեց քարոզութեամբ՝ որ վստահուեցաւ ինծի մեր Փրկիչ Աստուծոյ հրամանով -,
ni. skapa. ta ii"svara aadikaalaat puurvva. m tat jiivana. m pratij naatavaan svaniruupitasamaye ca gho. sa. nayaa tat prakaa"sitavaan|
4 Տիտոսի՝ հարազատ զաւակիս հասարակաց հաւատքին համեմատ. շնորհք եւ խաղաղութիւն Հայր Աստուծմէ ու Տէր Յիսուս Քրիստոսէ՝ մեր Փրկիչէն:
mama traaturii"svarasyaaj nayaa ca tasya gho. sa. na. m mayi samarpitam abhuut| asmaaka. m taata ii"svara. h paritraataa prabhu ryii"sukhrii. s.ta"sca tubhyam anugraha. m dayaa. m "saanti nca vitaratu|
5 Ես ձգեցի քեզ Կրետէ, որպէսզի ուղղես բոլոր պակաս մնացած բաները ու երէցներ նշանակես ամէն քաղաքի մէջ՝ ինչպէս պատուիրեցի քեզի.
tva. m yad asampuur. nakaaryyaa. ni sampuuraye rmadiiyaade"saacca pratinagara. m praaciinaga. naan niyojayestadarthamaha. m tvaa. m kriityupadviipe sthaapayitvaa gatavaan|
6 եթէ մէկը ըլլայ անմեղադրելի, մէկ կնոջ ամուսին, եւ ունենայ հաւատարիմ զաւակներ, որոնք անառակութեան համար ամբաստանուած կամ ըմբոստ չըլլան:
tasmaad yo naro. anindita ekasyaa yo. sita. h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do. se. naaliptaanaa nca santaanaanaa. m janako bhavati sa eva yogya. h|
7 Որովհետեւ եպիսկոպոսը՝ իբր Աստուծոյ տնտես՝ պէտք է ըլլայ անմեղադրելի. ոչ ինքնահաւան, ոչ բարկացող, ոչ գինեմոլ, ոչ զարնող, ոչ ամօթալի շահախնդրութեան հետամուտ եղող,
yato hetoradyak. se. ne"svarasya g. rhaadyak. se. nevaanindaniiyena bhavitavya. m| tena svecchaacaari. naa krodhinaa paanaasaktena prahaarake. na lobhinaa vaa na bhavitavya. m
8 հապա՝ հիւրասէր, բարեսէր, խոհեմ, արդար, սուրբ, ժուժկալ,
kintvatithisevakena sallokaanuraagi. naa viniitena nyaayyena dhaarmmike. na jitendriye. na ca bhavitavya. m,
9 հաստատ բռնելով վարդապետութեան հաւատարիմ խօսքը, որպէսզի կարենայ թէ՛ յորդորել ողջամիտ վարդապետութեամբ, թէ՛ կշտամբել հակաճառողները:
upade"se ca vi"svasta. m vaakya. m tena dhaaritavya. m yata. h sa yad yathaarthenopade"sena lokaan vinetu. m vighnakaari. na"sca niruttaraan karttu. m "saknuyaat tad aava"syaka. m|
10 Քանի որ շատ են ըմբոստները, դատարկախօսներն ու հրապուրողները, մա՛նաւանդ անոնք՝ որ թլփատութենէն են:
yataste bahavo. avaadhyaa anarthakavaakyavaadina. h prava ncakaa"sca santi vi"se. sata"schinnatvacaa. m madhye kecit taad. r"saa lokaa. h santi|
11 Պէտք է պապանձեցնել զանոնք. անոնք կը կործանեն ամբողջ տուներ, եւ կը սորվեցնեն անպատեհ բաներ՝ ամօթալի շահախնդրութեան համար:
te. saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik. sayanto nikhilaparivaaraa. naa. m sumati. m naa"sayanti|
12 Անոնցմէ մէկը՝ իրենց սեփական մարգարէն՝ ըսած է. «Կրետացիները միշտ ստախօս են, չար գազաններ, դատարկապորտներ»:
te. saa. m svade"siiya eko bhavi. syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa. h sarvve sadaa kaapa. tyavaadina. h| hi. msrajantusamaanaaste. alasaa"scodarabhaarata. h||
13 Այս վկայութիւնը ճշմարիտ է. ուստի սաստիկ կշտամբէ՛ զանոնք, որպէսզի առողջանան հաւատքին մէջ,
saak. syametat tathya. m, ato hetostva. m taan gaa. dha. m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu
14 ուշադրութիւն չդարձնելով հրէական առասպելներուն ու ճշմարտութենէն խոտորող մարդոց պատուէրներուն:
ryihuudiiyopaakhyaane. su satyamatabhra. s.taanaa. m maanavaanaam aaj naasu ca manaa. msi na nive"sayeyustathaadi"sa|
15 Մաքուրներուն՝ ամէն բան մաքուր է. բայց պիղծերուն եւ անհաւատներուն՝ ոչինչ մաքուր է, հապա անոնց միտքն ալ, խղճմտանքն ալ պղծուած են:
"suciinaa. m k. rte sarvvaa. nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k. rte "suci kimapi na bhavati yataste. saa. m buddhaya. h sa. mvedaa"sca kala"nkitaa. h santi|
16 Կը դաւանին թէ կը ճանչնան Աստուած. բայց կ՚ուրանան զայն իրենց գործերով, ըլլալով գարշելի եւ անհնազանդ, ու խոտելի՝ ամէն բարի գործի հանդէպ:
ii"svarasya j naana. m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi. na. h sarvvasatkarmma. na"scaayogyaa. h santi|

< ՏԻՏՈՍ 1 >