< ՀՌՈՎՄԱՅԵՑԻՍ 4 >

1 Ուրեմն ի՞նչ պիտի ըսենք թէ գտաւ Աբրահամ՝ մարմինի համեմատ մեր նախահայրը.
asmaaka. m puurvvapuru. sa ibraahiim kaayikakriyayaa ki. m labdhavaan etadadhi ki. m vadi. syaama. h?
2 որովհետեւ եթէ Աբրահամ արդարացած ըլլար գործերով՝ պիտի պարծենար անոնցմով, բայց ո՛չ Աստուծոյ առջեւ:
sa yadi nijakriyaabhya. h sapu. nyo bhavet tarhi tasyaatma"slaaghaa. m karttu. m panthaa bhavediti satya. m, kintvii"svarasya samiipe nahi|
3 Արդարեւ ի՞նչ կ՚ըսէ Գիրքը. «Աբրահամ հաւատաց Աստուծոյ, եւ ատիկա արդարութիւն սեպուեցաւ իրեն»:
"saastre ki. m likhati? ibraahiim ii"svare vi"svasanaat sa vi"svaasastasmai pu. nyaartha. m ga. nito babhuuva|
4 Բայց ա՛ն որ կը գործէ, անոր վարձատրութիւնը շնորհքէ եղած չի սեպուիր, հապա՝ պարտքէ:
karmmakaari. no yad vetana. m tad anugrahasya phala. m nahi kintu tenopaarjita. m mantavyam|
5 Իսկ ա՛ն որ չի գործեր, բայց կը հաւատայ անոր՝ որ կ՚արդարացնէ ամբարիշտը, իր հաւատքը արդարութիւն կը սեպուի իրեն:
kintu ya. h paapina. m sapu. nyiikaroti tasmin vi"svaasina. h karmmahiinasya janasya yo vi"svaasa. h sa pu. nyaartha. m ga. nyo bhavati|
6 Ինչպէս Դաւիթ ալ կը խօսի երանութեան մասին այն մարդուն, որուն Աստուած արդարութիւն կը սեպէ՝ առանց գործերու:
apara. m ya. m kriyaahiinam ii"svara. h sapu. nyiikaroti tasya dhanyavaada. m daayuud var. nayaamaasa, yathaa,
7 «Երանի՜ անոնց, - կ՚ըսէ, - որոնց անօրէնութիւնները ներուեցան, եւ որոնց մեղքերը ծածկուեցան:
sa dhanyo. aghaani m. r.s. taani yasyaagaa. msyaav. rtaani ca|
8 Երանի՜ այն մարդուն, որուն մեղք չի սեպեր Տէրը»:
sa ca dhanya. h pare"sena paapa. m yasya na ga. nyate|
9 Ուրեմն այս երանութիւնը միայն թլփատուածներո՞ւն համար է, թէ անթլփատներուն համար ալ. քանի որ կ՚ըսենք թէ “հաւատքը արդարութիւն սեպուեցաւ Աբրահամի”:
e. sa dhanyavaadastvakchedinam atvakchedina. m vaa ka. m prati bhavati? ibraahiimo vi"svaasa. h pu. nyaartha. m ga. nita iti vaya. m vadaama. h|
10 Ուրեմն ի՞նչպէս սեպուեցաւ. թլփատութեա՞ն մէջ եղած ատենը, թէ անթլփատութեան մէջ: Ո՛չ թէ թլփատութեան մէջ, հապա՝ անթլփատութեան:
sa vi"svaasastasya tvakcheditvaavasthaayaa. m kim atvakcheditvaavasthaayaa. m kasmin samaye pu. nyamiva ga. nita. h? tvakcheditvaavasthaayaa. m nahi kintvatvakcheditvaavasthaayaa. m|
11 Յետոյ թլփատութեան նշանը ստացաւ՝ իբր կնիք անթլփատութեան ատենը ունեցած հաւատքին արդարութեան, որպէսզի ինք ըլլայ հայրը այն բոլոր հաւատացողներուն՝ որոնք անթլփատ են (անոնց ալ արդարութիւն սեպուելու համար),
apara nca sa yat sarvve. saam atvakchedinaa. m vi"svaasinaam aadipuru. so bhavet, te ca pu. nyavattvena ga. nyeran;
12 նաեւ հայրը թլփատութեան՝ անոնց համար, որոնք ո՛չ միայն թլփատուած են, այլ նաեւ կ՚ընթանան մեր հօր Աբրահամի անթլփատութեան ատեն ունեցած հաւատքին հետքերով:
ye ca lokaa. h kevala. m chinnatvaco na santo. asmatpuurvvapuru. sa ibraahiim achinnatvak san yena vi"svaasamaarge. na gatavaan tenaiva tasya paadacihnena gacchanti te. saa. m tvakchedinaamapyaadipuru. so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu. nyam utpadyata iti pramaa. nasvaruupa. m tvakchedacihna. m sa praapnot|
13 Արդարեւ Աբրահամի եւ անոր զարմին՝ աշխարհը ժառանգելու համար տրուած խոստումը ո՛չ թէ Օրէնքով եղաւ, հապա հաւատքին արդարութեամբ:
ibraahiim jagato. adhikaarii bhavi. syati yai. saa pratij naa ta. m tasya va. m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu. nyamuulikaa|
14 Քանի որ եթէ Օրէնքէն եղողները ժառանգորդ ըլլային, հաւատքը պիտի փճանար, եւ խոստումը ոչնչանար:
yato vyavasthaavalambino yadyadhikaari. no bhavanti tarhi vi"svaaso viphalo jaayate saa pratij naapi luptaiva|
15 Որովհետեւ Օրէնքը բարկութիւն կը գործադրէ. քանի որ ուր Օրէնք չկայ, օրինազանցութիւն ալ չկայ:
adhikantu vyavasthaa kopa. m janayati yato. avidyamaanaayaa. m vyavasthaayaam aaj naala"nghana. m na sambhavati|
16 Ուստի ժառանգորդ ըլլալը հաւատքէն է, որ շնորհքով եղած ըլլայ, որպէսզի խոստումը մնայուն ըլլայ ամբողջ զարմին. ո՛չ միայն անոր՝ որ Օրէնքէն է, այլ նաեւ անո՛ր՝ որ Աբրահամի հաւատքէն է: Ան մեր բոլորին հայրն է
ataeva saa pratij naa yad anugrahasya phala. m bhavet tadartha. m vi"svaasamuulikaa yatastathaatve tadva. m"sasamudaaya. m prati arthato ye vyavasthayaa tadva. m"sasambhavaa. h kevala. m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|
17 (ինչպէս գրուած է. “Քեզ շատ ազգերու հայր ըրի”) Աստուծոյ առջեւ՝ որուն ինք հաւատաց, որ կեանք կու տայ մեռելներուն ու չեղած բաները կը կոչէ եղածներու պէս:
yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak. saat so. asmaaka. m sarvve. saam aadipuru. sa aaste, yathaa likhita. m vidyate, aha. m tvaa. m bahujaatiinaam aadipuru. sa. m k. rtvaa niyuktavaan|
18 Չյուսացուած բանին՝ յոյսով հաւատաց, թէ ինք շատ ազգերու հայր պիտի ըլլայ (ինչպէս ըսուեցաւ ալ թէ “քու զարմդ այսպէս պիտի ըլլայ”).
tvadiiyastaad. r"so va. m"so jani. syate yadida. m vaakya. m prati"sruta. m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru. so yad bhavati tadartha. m so. anapek. sitavyamapyapek. samaa. no vi"svaasa. m k. rtavaan|
19 եւ հաւատքի մէջ չտկարանալով՝ ուշադիր չեղաւ իր մարմինին, որ արդէն մեռածի պէս էր, (որովհետեւ ինք հարիւր տարեկանի չափ էր, ) ո՛չ ալ Սառայի արգանդին մեռած ըլլալուն:
apara nca k. sii. navi"svaaso na bhuutvaa "satavatsaravayaskatvaat sva"sariirasya jaraa. m saaraanaamna. h svabhaaryyaayaa rajoniv. rtti nca t. r.naaya na mene|
20 Անհաւատութեամբ չտատամսեցաւ Աստուծոյ խոստումին հանդէպ, հապա հաւատքով զօրացած՝ փառք տուաւ Աստուծոյ,
aparam avi"svaasaad ii"svarasya pratij naavacane kamapi sa. m"saya. m na cakaara;
21 եւ լման համոզուեցաւ թէ ի՛նչ որ ան խոստացաւ՝ կարող է նաեւ իրագործել:
kintvii"svare. na yat prati"sruta. m tat saadhayitu. m "sakyata iti ni"scita. m vij naaya d. r.dhavi"svaasa. h san ii"svarasya mahimaana. m prakaa"sayaa ncakaara|
22 Ուստի արդարութիւն սեպուեցաւ իրեն:
iti hetostasya sa vi"svaasastadiiyapu. nyamiva ga. nayaa ncakre|
23 Բայց գրուեցաւ ո՛չ միայն անոր համար՝ թէ “սեպուեցաւ իրեն”,
pu. nyamivaaga. nyata tat kevalasya tasya nimitta. m likhita. m nahi, asmaaka. m nimittamapi,
24 այլ նաեւ մեզի համար, որոնց պիտի սեպուի՝ քանի որ կը հաւատանք անո՛ր՝ որ մեռելներէն յարուցանեց Յիսուսը՝ մեր Տէրը,
yato. asmaaka. m paapanaa"saartha. m samarpito. asmaaka. m pu. nyapraaptyartha ncotthaapito. abhavat yo. asmaaka. m prabhu ryii"sustasyotthaapayitarii"svare
25 որ մատնուեցաւ մեր յանցանքներուն համար ու յարութիւն առաւ մեզ արդարացնելու համար:
yadi vaya. m vi"svasaamastarhyasmaakamapi saeva vi"svaasa. h pu. nyamiva ga. nayi. syate|

< ՀՌՈՎՄԱՅԵՑԻՍ 4 >