< ՀՌՈՎՄԱՅԵՑԻՍ 11 >

1 Ուրեմն կ՚ըսեմ. «Միթէ Աստուած վանե՞ց իր ժողովուրդը»: Ամե՛նեւին. որովհետեւ ե՛ս ալ Իսրայելացի եմ, Աբրահամի զարմէն, Բենիամինի տոհմէն:
ii"svare. na sviikiiyalokaa apasaaritaa aha. m kim iid. r"sa. m vaakya. m braviimi? tanna bhavatu yato. ahamapi binyaamiinagotriiya ibraahiimava. m"siiya israayeliiyaloko. asmi|
2 Աստուած չվանեց իր ժողովուրդը, որ նախապէս ճանչցած էր: Միթէ չէ՞ք գիտեր թէ Գիրքը ի՛նչ կ՚ըսէ Եղիայի մասին, թէ ի՛նչպէս ան կը գանգատէր Աստուծոյ՝ Իսրայէլի դէմ, ըսելով.
ii"svare. na puurvva. m ye prad. r.s. taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya. m ki. m na jaaniitha?
3 «Տէ՛ր, քու մարգարէներդ սպաննեցին ու քու զոհասեղաններդ փլցուցին. ես մինակ մնացած եմ, եւ իմ անձս ալ կը փնտռեն»:
he parame"svara lokaastvadiiyaa. h sarvvaa yaj navediirabha njan tathaa tava bhavi. syadvaadina. h sarvvaan aghnan kevala eko. aham ava"si. s.ta aase te mamaapi praa. naan naa"sayitu. m ce. s.tanate, etaa. m kathaam israayeliiyalokaanaa. m viruddham eliya ii"svaraaya nivedayaamaasa|
4 Բայց ի՞նչ կ՚ըսէ անոր Աստուծոյ պատգամը. «Ինծի պահեցի եօթը հազար մարդ, որոնք Բահաղի չծնրադրեցին»:
tatasta. m pratii"svarasyottara. m ki. m jaata. m? baalnaamno devasya saak. saat yai rjaanuuni na paatitaani taad. r"saa. h sapta sahasraa. ni lokaa ava"se. sitaa mayaa|
5 Նոյնպէս ալ այս ներկայ ատենը մնացորդ մը կայ՝ շնորհքի ընտրութեան համաձայն:
tadvad etasmin varttamaanakaale. api anugrahe. naabhirucitaaste. saam ava"si. s.taa. h katipayaa lokaa. h santi|
6 Եւ եթէ շնորհքով է, ուրեմն ա՛լ գործերէն չէ. այլապէս՝ շնորհքը ա՛լ շնորհք չ՚ըլլար: Իսկ եթէ գործերէն է, ա՛լ շնորհք չէ. այլապէս՝ գործը ա՛լ գործ չ՚ըլլար: ՝՝
ataeva tad yadyanugrahe. na bhavati tarhi kriyayaa na bhavati no ced anugraho. ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe. na na bhavati no cet kriyaa kriyaiva na bhavati|
7 Ուրեմն ի՞նչ. Իսրայէլ չհասաւ այն բանին՝ որ կը փնտռէր. սակայն ընտրուածնե՛րը հասան անոր, իսկ միւսները կուրցան
tarhi ki. m? israayeliiyalokaa yad am. rgayanta tanna praapu. h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa. h|
8 (ինչպէս գրուած է. «Աստուած անոնց տուաւ թմրութեան ոգի. աչքեր՝ որ չտեսնեն, եւ ականջներ՝ որ չլսեն».) մինչեւ այսօր:
yathaa likhitam aaste, ghoranidraalutaabhaava. m d. r.s. tihiine ca locane| kar. nau "srutivihiinau ca pradadau tebhya ii"svara. h||
9 Ու Դաւիթ կ՚ըսէ. «Անոնց սեղանը վարմ, որոգայթ, գայթակղութիւն եւ հատուցում թող ըլլայ իրենց:
etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana. m te. saam unmaathavad bhavi. syati| vaa va. m"sayantravad baadhaa da. n.davad vaa bhavi. syati||
10 Անոնց աչքերը թող խաւարին՝ որպէսզի չտեսնեն, եւ անոնց կռնակը ամէ՛ն ատեն վար ծռէ»:
bhavi. syanti tathaandhaaste netrai. h pa"syanti no yathaa| vepathu. h ka. tide"sasya te. saa. m nitya. m bhavi. syati||
11 Ուրեմն կ՚ըսեմ. «Միթէ անոնք սայթաքեցան՝ որպէսզի իյնա՞ն»: Ամե՛նեւին: Հապա՝ փրկութիւնը հասաւ հեթանոսներուն անոնց անկումով, որպէսզի գրգռէ անոնց նախանձը:
patanaartha. m te skhalitavanta iti vaaca. m kimaha. m vadaami? tanna bhavatu kintu taan udyogina. h karttu. m te. saa. m patanaad itarade"siiyalokai. h paritraa. na. m praapta. m|
12 Ուստի եթէ անոնց անկումը աշխարհի հարստութիւն եղաւ, եւ անոնց նուաստացումը՝ հեթանոսներուն հարստութիւն, ա՛լ ո՜րչափ աւելի՝ անոնց լիութիւնը:
te. saa. m patana. m yadi jagato lokaanaa. m laabhajanakam abhavat te. saa. m hraaso. api yadi bhinnade"sinaa. m laabhajanako. abhavat tarhi te. saa. m v. rddhi. h kati laabhajanikaa bhavi. syati?
13 Բայց ձեզի՝ հեթանոսներուդ կ՚ըսեմ. «Քանի որ հեթանոսներուն առաքեալն եմ՝ կը փառաւորեմ իմ սպասարկութիւնս,
ato he anyade"sino yu. smaan sambodhya kathayaami nijaanaa. m j naatibandhuunaa. m mana. hsuudyoga. m janayan te. saa. m madhye kiyataa. m lokaanaa. m yathaa paritraa. na. m saadhayaami
14 յուսալով բարի նախանձը գրգռել իմ մարմինէս եղողներուն, եւ փրկել անոնցմէ ոմանք»:
tannimittam anyade"sinaa. m nika. te prerita. h san aha. m svapadasya mahimaana. m prakaa"sayaami|
15 Որովհետեւ եթէ անոնց մեկուսացուիլը աշխարհի հաշտութիւն եղաւ, հապա ի՞նչ պիտի ըլլայ անոնց վերստին ընդունուիլը, եթէ ոչ՝ կեանք մեռելներէն:
te. saa. m nigrahe. na yadii"svare. na saha jagato janaanaa. m melana. m jaata. m tarhi te. saam anug. rhiitatva. m m. rtadehe yathaa jiivanalaabhastadvat ki. m na bhavi. syati?
16 Ուրեմն՝ եթէ երախայրիքը սուրբ է, նոյնն է նաեւ զանգուածը. ու եթէ արմատը սուրբ է, ուրեմն ճիւղերն ալ:
apara. m prathamajaata. m phala. m yadi pavitra. m bhavati tarhi sarvvameva phala. m pavitra. m bhavi. syati; tathaa muula. m yadi pavitra. m bhavati tarhi "saakhaa api tathaiva bhavi. syanti|
17 Եթէ այդ ճիւղերէն ոմանք կտրուեցան, ու դո՛ւն՝ որ վայրի ձիթենի էիր, պատուաստուեցար անոնց մէջտեղ եւ հաղորդակից եղար անոնց հետ ձիթենիին արմատին ու պարարտութեան,
kiyatiinaa. m "saakhaanaa. m chedane k. rte tva. m vanyajitav. rk. sasya "saakhaa bhuutvaa yadi tacchaakhaanaa. m sthaane ropitaa sati jitav. rk. siiyamuulasya rasa. m bhu. mk. se,
18 մի՛ պարծենար ճիւղերուն դէմ: Իսկ եթէ պարծենաս, գիտցի՛ր թէ դո՛ւն չես որ կը կրես արմատը, հապա արմա՛տը՝ քեզ:
tarhi taasaa. m bhinna"saakhaanaa. m viruddha. m maa. m garvvii. h; yadi garvvasi tarhi tva. m muula. m yanna dhaarayasi kintu muula. m tvaa. m dhaarayatiiti sa. msmara|
19 Ուրեմն պիտի ըսես. «Ճիւղերը կտրուեցան՝ որպէսզի ես պատուաստուիմ»:
apara nca yadi vadasi maa. m ropayitu. m taa. h "saakhaa vibhannaa abhavan;
20 Լա՛ւ. անոնք կտրուեցան անհաւատութեան պատճառով, ու դուն հաստատ մնացած ես հաւատքով: Մեծամիտ մի՛ ըլլար, հապա վախցի՛ր.
bhadram, apratyayakaara. naat te vibhinnaa jaataastathaa vi"svaasakaara. naat tva. m ropito jaatastasmaad aha"nkaaram ak. rtvaa sasaadhvaso bhava|
21 որովհետեւ եթէ Աստուած չխնայեց բնական ճիւղերուն, գուցէ չխնայէ նաեւ քեզի:
yata ii"svaro yadi svaabhaavikii. h "saakhaa na rak. sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati|
22 Ուրեմն տե՛ս Աստուծոյ քաղցրութիւնն ու խստութիւնը. խստութիւն՝ ինկածներուն հանդէպ, իսկ բարութիւն՝ քեզի հանդէպ, եթէ յարատեւես անոր քաղցրութեան մէջ. այլապէս՝ դո՛ւն ալ պիտի կտրուիս:
ityatre"svarasya yaad. r"sii k. rpaa taad. r"sa. m bhayaanakatvamapi tvayaa d. r"syataa. m; ye patitaastaan prati tasya bhayaanakatva. m d. r"syataa. m, tva nca yadi tatk. rpaa"sritasti. s.thasi tarhi tvaa. m prati k. rpaa drak. syate; no cet tvamapi tadvat chinno bhavi. syasi|
23 Իսկ անոնք ալ պիտի պատուաստուին՝ եթէ չմնան իրենց անհաւատութեան մէջ, որովհետեւ Աստուած կարող է դարձեալ պատուաստել զանոնք:
apara nca te yadyapratyaye na ti. s.thanti tarhi punarapi ropayi. syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|
24 Քանի որ եթէ դուն կտրուեցար այն ձիթենիէն՝ որ բնութեամբ վայրի էր, եւ հակառակ բնութեան՝ պատուաստուեցար լաւ ձիթենիի մը վրայ, ա՛լ ո՜րչափ աւելի ասոնք՝ որ բնական ճիւղերն են, պիտի պատուաստուին իրենց սեփական ձիթենիին վրայ:
vanyajitav. rk. sasya "saakhaa san tva. m yadi tata"schinno riitivyatyayenottamajitav. rk. se ropito. abhavastarhi tasya v. rk. sasya sviiyaa yaa. h "saakhaastaa. h ki. m puna. h svav. rk. se sa. mlagitu. m na "saknuvanti?
25 Որովհետեւ չեմ ուզեր, եղբայրնե՛ր, որ անգիտանաք սա՛ խորհուրդին, (որպէսզի դուք ձեզ իմաստուն չսեպէք, ) թէ մասնակի կուրութիւն պատահեցաւ Իսրայէլի, մինչեւ որ ներս մտնէ հեթանոսներուն լիութիւնը:
he bhraataro yu. smaakam aatmaabhimaano yanna jaayate tadartha. m mamed. r"sii vaa nchaa bhavati yuuya. m etanniguu. dhatattvam ajaananto yanna ti. s.thatha; vastuto yaavatkaala. m sampuur. naruupe. na bhinnade"sinaa. m sa. mgraho na bhavi. syati taavatkaalam a. m"satvena israayeliiyalokaanaam andhataa sthaasyati;
26 Եւ այսպէս՝ ամբողջ Իսրայէլը պիտի փրկուի, ինչպէս գրուած է. «Ազատարարը Սիոնէն պիտի գայ, ու Յակոբէն պիտի հեռացնէ ամբարշտութիւնը:
pa"scaat te sarvve paritraasyante; etaad. r"sa. m likhitamapyaaste, aagami. syati siiyonaad eko yastraa. nadaayaka. h| adharmma. m yaakubo va. m"saat sa tu duuriikari. syati|
27 Եւ ա՛յս է իմ ուխտս անոնց հետ, երբ քաւեմ անոնց մեղքերը»:
tathaa duuriikari. syaami te. saa. m paapaanyaha. m yadaa| tadaa taireva saarddha. m me niyamo. aya. m bhavi. syati|
28 Աւետարանին համաձայն՝ անոնք թշնամիներ են ձեր պատճառով. բայց ընտրութեան համաձայն՝ սիրելի են իրենց հայրերուն պատճառով,
susa. mvaadaat te yu. smaaka. m vipak. saa abhavan kintvabhirucitatvaat te pit. rlokaanaa. m k. rte priyapaatraa. ni bhavanti|
29 քանի որ Աստուծոյ շնորհներն ու կոչումը անդառնալի են:
yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|
30 Որովհետեւ ինչպէս ժամանակին դուք ալ չէիք հնազանդեր Աստուծոյ, բայց հիմա ողորմութիւն գտաք անոնց անհնազանդութեամբ,
ataeva puurvvam ii"svare. avi"svaasina. h santo. api yuuya. m yadvat samprati te. saam avi"svaasakaara. naad ii"svarasya k. rpaapaatraa. ni jaataastadvad
31 նոյնպէս անոնք ալ հիմա չհնազանդեցան, որպէսզի անոնք ալ ողորմութիւն գտնեն ձեր գտած ողորմութեամբ՝՝:
idaanii. m te. avi"svaasina. h santi kintu yu. smaabhi rlabdhak. rpaakaara. naat tairapi k. rpaa lapsyate|
32 Որովհետեւ Աստուած ներփակեց բոլորը անհնազանդութեան մէջ, որպէսզի ողորմի բոլորին: (eleēsē g1653)
ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē g1653)
33 «Ո՛վ Աստուծոյ ճոխութեան, իմաստութեան ու գիտութեան խորութիւնը. ի՜նչպէս անքննելի են իր դատաստանները, եւ անզննելի՝ իր ճամբաները:
aho ii"svarasya j naanabuddhiruupayo rdhanayo. h kiid. rk praacuryya. m| tasya raaja"saasanasya tattva. m kiid. rg apraapya. m| tasya maargaa"sca kiid. rg anupalak. syaa. h|
34 Որովհետեւ ո՞վ գիտցաւ Տէրոջ միտքը, կամ ո՞վ անոր խորհրդատու եղաւ:
parame"svarasya sa"nkalpa. m ko j naatavaan? tasya mantrii vaa ko. abhavat?
35 Կամ ո՞վ նախապէս անոր տուաւ բան մը, որ հատուցանուի իրեն»:
ko vaa tasyopakaarii bh. rtvaa tatk. rte tena pratyupakarttavya. h?
36 Որովհետեւ անկէ, անով եւ անորն են բոլոր բաները, որուն փա՜ռք յաւիտեան: Ամէն: (aiōn g165)
yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn g165)

< ՀՌՈՎՄԱՅԵՑԻՍ 11 >