< ՓԻԼԻՊՊԵՑԻՍ 4 >

1 Հետեւաբար, սիրելի ու կարօտալի եղբայրնե՛րս, իմ ուրախութիւնս ու պսակս, ա՛յսպէս հաստատուն կեցէք Տէրոջմով, սիրելինե՛րս:
he madiiyaanandamuku. tasvaruupaa. h priyatamaa abhii. s.tatamaa bhraatara. h, he mama snehapaatraa. h, yuuyam ittha. m pabhau sthiraasti. s.thata|
2 Կ՚աղաչե՛մ Եւոդիայի ու կ՚աղաչե՛մ Սիւնտիքի, որ ունենան միեւնոյն մտածումը Տէրոջմով:
he ivadiye he suntukhi yuvaa. m prabhau ekabhaave bhavatam etad aha. m praarthaye|
3 Եւ կը խնդրեմ քեզմէ՛ ալ, իմ հարազատ լծակիցս, օգնէ՛ ասոնց՝ որ աւետարանին համար մարտնչեցան ինծի հետ, նաեւ Կղեմէսի եւ միւս գործակիցներուս հետ, որոնց անունները կեանքի գիրքին մէջ են:
he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa. m yataste kliiminaadibhi. h sahakaaribhi. h saarddha. m susa. mvaadapracaara. naaya mama saahaayyaartha. m pari"sramam akurvvataa. m te. saa. m sarvve. saa. m naamaani ca jiivanapustake likhitaani vidyante|
4 Ամէ՛ն ատեն ուրախացէք Տէրոջմով. դա՛րձեալ կ՚ըսեմ, ուրախացէ՛ք:
yuuya. m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|
5 Ձեր ազնուութիւնը թող յայտնի ըլլայ բոլոր մարդոց. Տէրը մօտ է:
yu. smaaka. m viniitatva. m sarvvamaanavai rj naayataa. m, prabhu. h sannidhau vidyate|
6 Մի՛ մտահոգուիք որեւէ բանի համար. հապա ամէն բանի մէջ՝ աղօթքով ու աղերսանքով, շնորհակալութեամբ միասին, գիտցուցէ՛ք ձեր խնդրանքները Աստուծոյ.
yuuya. m kimapi na cintayata kintu dhanyavaadayuktaabhyaa. m praarthanaayaa ncaabhyaa. m sarvvavi. saye svapraarthaniiyam ii"svaraaya nivedayata|
7 եւ Աստուծոյ խաղաղութիւնը, որ ամէն միտքէ գերիվեր է, պիտի պահպանէ ձեր սիրտերն ու մտածումները՝ Յիսուս Քրիստոսով:
tathaa k. rta ii"svariiyaa yaa "saanti. h sarvvaa. m buddhim ati"sete saa yu. smaaka. m cittaani manaa. msi ca khrii. s.te yii"sau rak. si. syati|
8 Վերջապէս, եղբայրնե՛ր, ինչ որ ճշմարիտ է, ինչ որ՝ պատկառելի, ինչ որ՝ արդար, ինչ որ՝ անկեղծ, ինչ որ՝ սիրալիր, ինչ որ՝ բարի համբաւով, ինչ որ առաքինութեամբ եւ ինչ որ գովելի է, ատո՛նց մասին մտածեցէք:
he bhraatara. h, "se. se vadaami yadyat satyam aadara. niiya. m nyaayya. m saadhu priya. m sukhyaatam anye. na yena kenacit prakaare. na vaa gu. nayukta. m pra"sa. msaniiya. m vaa bhavati tatraiva manaa. msi nidhadhva. m|
9 Ինչ որ սորվեցաք, ընդունեցիք, լսեցիք ու տեսաք իմ վրաս՝ զանո՛նք ըրէք, եւ խաղաղութեան Աստուածը պիտի ըլլայ ձեզի հետ:
yuuya. m maa. m d. r.s. tvaa "srutvaa ca yadyat "sik. sitavanto g. rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu. smaabhi. h saarddha. m sthaasyati|
10 Մեծապէս ուրախացայ Տէրոջմով, որ հիմա վերջապէս նորոգուեցաւ իմ վրաս ձեր ունեցած մտածմունքը, ինչպէս կը մտածէիք ալ, սակայն պատեհութիւն չունէիք:
mamopakaaraaya yu. smaaka. m yaa cintaa puurvvam aasiit kintu karmmadvaara. m na praapnot idaanii. m saa punaraphalat ityasmin prabhau mama paramaahlaado. ajaayata|
11 Կարօտութեան համար չէ որ կ՚ըսեմ. որովհետեւ ես սորվեցայ ինքնաբաւ ըլլալ իմ եղած վիճակիս մէջ:
aha. m yad dainyakaara. naad ida. m vadaami tannahi yato mama yaa kaacid avasthaa bhavet tasyaa. m santo. s.tum a"sik. saya. m|
12 Թէ՛ գիտեմ նուաստանալ, թէ՛ ալ գիտեմ առատութեան մէջ ըլլալ: Ամէն բանի մէջ՝ ամէն կերպով վարժուած եմ թէ՛ կշտանալ, թէ՛ ալ անօթենալ, թէ՛ առատութեան եւ թէ կարօտութեան մէջ ըլլալ:
daridrataa. m bhoktu. m "saknomi dhanaa. dhyataam api bhoktu. m "saknomi sarvvathaa sarvvavi. saye. su viniito. aha. m pracurataa. m k. sudhaa nca dhana. m dainya ncaavagato. asmi|
13 Ամէն բանի կարող եմ անով՝ որ զօրացուց զիս:
mama "saktidaayakena khrii. s.tena sarvvameva mayaa "sakya. m bhavati|
14 Սակայն լաւ ըրիք՝ որ հաղորդակից եղաք տառապանքիս:
kintu yu. smaabhi rdainyanivaara. naaya maam upak. rtya satkarmmaakaari|
15 Դո՛ւք ալ գիտէք, Փիլիպպեցինե՛ր, թէ աւետարանին քարոզութեան սկիզբը, երբ մեկնեցայ Մակեդոնիայէն, ո՛չ մէկ եկեղեցի հաղորդակից եղաւ ինծի՝ տալու եւ ընդունելու համար, հապա միայն դո՛ւք.
he philipiiyalokaa. h, susa. mvaadasyodayakaale yadaaha. m maakidaniyaade"saat prati. s.the tadaa kevalaan yu. smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko. api sambandho naasiid iti yuuyamapi jaaniitha|
16 որովհետեւ նոյնիսկ մինչեւ Թեսաղոնիկէ ղրկեցիք ինծի պէտք եղածը՝ մէկ-երկու անգամ:
yato yu. smaabhi rmama prayojanaaya thi. salaniikiinagaramapi maa. m prati puna. h punardaana. m pre. sita. m|
17 Ես կը փնտռեմ ո՛չ թէ նուէր, հապա կը փնտռեմ պտուղ, որ աւելնայ ձեր հաշիւին վրայ:
aha. m yad daana. m m. rgaye tannahi kintu yu. smaaka. m laabhavarddhaka. m phala. m m. rgaye|
18 Իսկ ես ամէն բան ունիմ, եւ առատօրէն. լիացած եմ՝ ստանալով Եպափրոդիտոսի միջոցով ձեր ղրկածները, որ անուշաբոյր հոտ մըն է, ընդունելի զոհ մը, հաճելի՝ Աստուծոյ:
kintu mama kasyaapyabhaavo naasti sarvva. m pracuram aaste yata ii"svarasya graahya. m tu. s.tijanaka. m sugandhinaivedyasvaruupa. m yu. smaaka. m daana. m ipaaphraditaad g. rhiitvaaha. m parit. rpto. asmi|
19 Եւ իմ Աստուածս պիտի լեցնէ ձեր բոլոր կարիքները՝ իր ճոխութեան համեմատ, փառքով՝ Քրիստոս Յիսուսի միջոցով:
mame"svaro. api khrii. s.tena yii"sunaa svakiiyavibhavanidhita. h prayojaniiya. m sarvvavi. saya. m puur. naruupa. m yu. smabhya. m deyaat|
20 Ուրեմն փա՜ռք Աստուծոյ ու մեր Հօր՝ դարէ դար՝՝: Ամէն: (aiōn g165)
asmaaka. m piturii"svarasya dhanyavaado. anantakaala. m yaavad bhavatu| aamen| (aiōn g165)
21 Բարեւեցէ՛ք բոլոր սուրբերը Յիսուս Քրիստոսով:
yuuya. m yii"sukhrii. s.tasyaikaika. m pavitrajana. m namaskuruta| mama sa"ngibhraataro yuu. smaan namaskurvvate|
22 Կը բարեւեն ձեզ ինծի հետ եղող եղբայրները:
sarvve pavitralokaa vi"se. sata. h kaisarasya parijanaa yu. smaan namaskurvvate|
23 Կը բարեւեն ձեզ բոլոր սուրբերը, մա՛նաւանդ անոնք՝ որ Կայսրին տունէն են: Տէր Յիսուս Քրիստոսի շնորհքը ձեր բոլորին հետ: Ամէն:
asmaaka. m prabho ryii"sukhrii. s.tasya prasaada. h sarvvaan yu. smaan prati bhuuyaat| aamen|

< ՓԻԼԻՊՊԵՑԻՍ 4 >