< ՓԻԼԻՊՊԵՑԻՍ 2 >

1 Ուրեմն՝ եթէ մխիթարութիւն կայ Քրիստոսով, եթէ կան սիրոյ սփոփանք, Հոգիի հաղորդութիւն, գութ ու կարեկցութիւն,
khrii. s.taad yadi kimapi saantvana. m ka"scit premajaato har. sa. h ki ncid aatmana. h samabhaagitva. m kaacid anukampaa k. rpaa vaa jaayate tarhi yuuya. m mamaahlaada. m puurayanta
2 լիացուցէ՛ք իմ ուրախութիւնս՝ ըլլալով համախոհ եւ ունենալով միեւնոյն սէրը, մէ՛կ անձ ու մէ՛կ մտածում:
ekabhaavaa ekapremaa. na ekamanasa ekace. s.taa"sca bhavata|
3 Ո՛չ մէկ բան ըրէք հակառակութեամբ կամ սնափառութեամբ. հապա՝ խոնարհութեամբ ուրիշը ձեզմէ գերազա՛նց համարեցէք՝՝:
virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo. aparaan vi"si. s.taan manyadhva. m|
4 Իւրաքանչիւրը թող նկատի չառնէ միայն իր շահը, այլ նաեւ ուրիշներո՛ւնը:
kevalam aatmahitaaya na ce. s.tamaanaa. h parahitaayaapi ce. s.tadhva. m|
5 Ունեցէ՛ք այն մտածումը՝ որ Քրիստոս Յիսուսի մէջ էր.
khrii. s.tasya yii"so ryaad. r"sa. h svabhaavo yu. smaakam api taad. r"so bhavatu|
6 Աստուծոյ կերպարանքը ունենալով՝ ան յափշտակութիւն մը չհամարեց Աստուծոյ հաւասար ըլլալը,
sa ii"svararuupii san svakiiyaam ii"svaratulyataa. m "slaaghaaspada. m naamanyata,
7 հապա ունայնացուց ինքզինք, իր վրայ առաւ ծառայի մը կերպարանքը եւ նմանեցաւ մարդոց. գտնուելով մարդկային կերպարով՝
kintu sva. m "suunya. m k. rtvaa daasaruupii babhuuva naraak. rti. m lebhe ca|
8 խոնարհեցուց ինքզինք ու հնազանդ եղաւ մինչեւ մահ, նոյնիսկ՝ խաչին մահը:
ittha. m naramuurttim aa"sritya namrataa. m sviik. rtya m. rtyorarthata. h kru"siiyam. rtyoreva bhogaayaaj naagraahii babhuuva|
9 Ուստի Աստուած ալ մեծապէս բարձրացուց զայն եւ շնորհեց անոր անուն մը՝ որ ամէն անունէ գերազանց է,
tatkaara. naad ii"svaro. api ta. m sarvvonnata. m cakaara yacca naama sarvve. saa. m naamnaa. m "sre. s.tha. m tadeva tasmai dadau,
10 որպէսզի Յիսուսի անունին ծնրադրեն բոլորը՝ երկնաւորները, երկրաւորներն ու սանդարամետականները,
tatastasmai yii"sunaamne svargamartyapaataalasthitai. h sarvvai rjaanupaata. h karttavya. h,
11 եւ ամէն լեզու դաւանի թէ Յիսուս Քրիստոս Տէր է՝ Հայր Աստուծոյ փառքին համար:
taatasthe"svarasya mahimne ca yii"sukhrii. s.ta. h prabhuriti jihvaabhi. h sviikarttavya. m|
12 Հետեւաբար, սիրելինե՛րս, ինչպէս ամէն ատեն հնազանդեցաք, ո՛չ միայն իմ ներկայութեանս մէջ, հապա ա՛լ աւելի հիմա՝ իմ բացակայութեանս ատեն, գործադրեցէ՛ք ձեր փրկութիւնը՝ ահով ու դողով.
ato he priyatamaa. h, yu. smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite. api mayi bahutarayatnenaaj naa. m g. rhiitvaa bhayakampaabhyaa. m svasvaparitraa. na. m saadhyataa. m|
13 որովհետեւ Աստուած է որ ձեր մէջ կը ներգործէ թէ՛ կամենալը եւ թէ ընելը՝ իր բարեհաճութեան համաձայն:
yata ii"svara eva svakiiyaanurodhaad yu. smanmadhye manaskaamanaa. m karmmasiddhi nca vidadhaati|
14 Ըրէ՛ք ամէն ինչ՝ առանց տրտունջներու եւ առարկութիւններու,
yuuya. m kalahavivaadarvijatam aacaara. m kurvvanto. anindaniiyaa aku. tilaa
15 որպէսզի ըլլաք անմեղադրելի ու աննենգ, Աստուծոյ անարատ զաւակներ՝ կամակոր եւ խոտորեալ սերունդի մը մէջ: Դուք կը փայլիք անոնց մէջ՝ որպէս լուսաւորներ աշխարհի մէջ,
ii"svarasya ni. skala"nkaa"sca santaanaaiva vakrabhaavaanaa. m ku. tilaacaari. naa nca lokaanaa. m madhye ti. s.thata,
16 ամուր բռնելով կեանքին խօսքը, որպէսզի կարենամ պարծենալ Քրիստոսի օրը՝ թէ ընդունայն չեմ վազած, ո՛չ ալ ընդունայն աշխատած:
yataste. saa. m madhye yuuya. m jiivanavaakya. m dhaarayanto jagato diipakaa iva diipyadhve| yu. smaabhistathaa k. rte mama yatna. h pari"sramo vaa na ni. sphalo jaata ityaha. m khrii. s.tasya dine "slaaghaa. m karttu. m "sak. syaami|
17 Նոյնիսկ եթէ ընծայուիմ ձեր զոհին ու հաւատքի պաշտօնին համար, կ՚ուրախանամ եւ ուրախակից կ՚ըլլամ ձեր բոլորին:
yu. smaaka. m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha. m niveditavyo bhaveya. m tathaapi tenaanandaami sarvve. saa. m yu. smaakam aanandasyaa. m"sii bhavaami ca|
18 Նոյնպէս ալ դուք ուրախացէ՛ք եւ ուրախակի՛ց եղէք ինծի:
tadvad yuuyamapyaanandata madiiyaanandasyaa. m"sino bhavata ca|
19 Տէր Յիսուսով կը յուսամ շուտով ձեզի ղրկել Տիմոթէոսը, որպէսզի իմ սիրտս ալ հանգչի՝ երբ գիտնամ ձեր վիճակը:
yu. smaakam avasthaam avagatyaahamapi yat saantvanaa. m praapnuyaa. m tadartha. m tiimathiya. m tvarayaa yu. smatsamiipa. m pre. sayi. syaamiiti prabhau pratyaa"saa. m kurvve|
20 Որովհետեւ անոր նման ո՛չ մէկ սրտակից ունիմ, որ անկեղծաբար հոգայ ձեզ.
ya. h satyaruupe. na yu. smaaka. m hita. m cintayati taad. r"sa ekabhaavastasmaadanya. h ko. api mama sannidhau naasti|
21 քանի որ բոլորը կը փնտռեն իրե՛նց շահը, ո՛չ թէ Յիսուս Քրիստոսինը:
yato. apare sarvve yii"so. h khrii. s.tasya vi. sayaan na cintayanta aatmavi. sayaan cintayanti|
22 Բայց դուք փորձով գիտէք թէ ան ծառայեց աւետարանին ինծի հետ՝ ինչպէս զաւակ մը հօրը հետ:
kintu tasya pariik. sitatva. m yu. smaabhi rj naayate yata. h putro yaad. rk pitu. h sahakaarii bhavati tathaiva susa. mvaadasya paricaryyaayaa. m sa mama sahakaarii jaata. h|
23 Ուստի կը յուսամ ձեզի ղրկել զինք անյապաղ, երբ տեսնեմ թէ ի՛նչ պիտի ըլլայ վիճակս:
ataeva mama bhaavida"saa. m j naatvaa tatk. sa. naat tameva pre. sayitu. m pratyaa"saa. m kurvve
24 Սակայն վստահութիւն ունիմ Տէրոջմով՝ թէ ե՛ս ալ շուտով պիտի գամ:
svayam ahamapi tuur. na. m yu. smatsamiipa. m gami. syaamiityaa"saa. m prabhunaa kurvve|
25 Բայց հարկաւոր համարեցի հիմա ձեզի ղրկել Եպափրոդիտոսը, իմ եղբայրս, գործակիցս ու զինակիցս, որ դուք ղրկած էիք իբր կարիքներուս պաշտօնեան:
apara. m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa. m mama sahaaya"sca yu. smaaka. m duuto madiiyopakaaraaya pratinidhi"scaasti yu. smatsamiipe tasya pre. sa. nam aava"syakam amanye|
26 Որովհետեւ ինք ալ կարօտցած է բոլորդ, եւ կը վշտանար որ լսեր էիք թէ հիւանդացեր էր:
yata. h sa yu. smaan sarvvaan akaa"nk. sata yu. smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|
27 Արդարեւ ինք հիւանդացաւ ու շատ մօտեցաւ մահուան, բայց Աստուած ողորմեցաւ անոր. ո՛չ միայն անոր՝ հապա ինծի ալ, որպէսզի չունենամ տրտմութիւն տրտմութեան վրայ:
sa pii. dayaa m. rtakalpo. abhavaditi satya. m kintvii"svarasta. m dayitavaan mama ca du. hkhaat para. m punardu. hkha. m yanna bhavet tadartha. m kevala. m ta. m na dayitvaa maamapi dayitavaan|
28 Ուստի աւելի փութաջանութեամբ ղրկեցի, որպէսզի՝ տեսնելով զայն՝ դարձեալ ուրախանաք ու ես նուազ տրտմիմ:
ataeva yuuya. m ta. m vilokya yat punaraanandeta mamaapi du. hkhasya hraaso yad bhavet tadartham aha. m tvarayaa tam apre. saya. m|
29 Ուրեմն ընդունեցէ՛ք զայն Տէրոջմով՝ բոլորովին ուրախութեամբ, եւ պատուեցէ՛ք այդպիսիները.
ato yuuya. m prabho. h k. rte sampuur. nenaanandena ta. m g. rhliita taad. r"saan lokaa. m"scaadara. niiyaan manyadhva. m|
30 քանի որ մահուան մօտեցաւ Քրիստոսի գործին համար՝ վտանգելով իր անձը, որպէսզի լրացնէ ինչ որ կը պակսէր ձեր կատարելիք պաշտօնին՝ ինծի հանդէպ:
yato mama sevane yu. smaaka. m tru. ti. m puurayitu. m sa praa. naan pa. niik. rtya khrii. s.tasya kaaryyaartha. m m. rtapraaye. abhavat|

< ՓԻԼԻՊՊԵՑԻՍ 2 >