< ՄԱՐԿՈՍ 12 >

1 Ապա սկսաւ առակներով խօսիլ անոնց հետ ու ըսել. «Մարդ մը այգի տնկեց, ցանկ քաշեց անոր շուրջը, հնձանի փոս փորեց, աշտարակ կառուցանեց, մշակներու յանձնեց զայն, եւ ճամբորդեց:
anantara. m yii"su rd. r.s. taantena tebhya. h kathayitumaarebhe, ka"scideko draak. saak. setra. m vidhaaya taccaturdik. su vaara. nii. m k. rtvaa tanmadhye draak. saape. sa. naku. n.dam akhanat, tathaa tasya ga. damapi nirmmitavaan tatastatk. setra. m k. r.siivale. su samarpya duurade"sa. m jagaama|
2 Ատենին ծառայ մը ղրկեց մշակներուն, որպէսզի մշակներէն ստանայ այգիին պտուղէն:
tadanantara. m phalakaale k. r.siivalebhyo draak. saak. setraphalaani praaptu. m te. saa. m savidhe bh. rtyam eka. m praahi. not|
3 Իսկ անոնք բռնեցին, ծեծեցին զայն ու պարապ ճամբեցին:
kintu k. r.siivalaasta. m dh. rtvaa prah. rtya riktahasta. m visas. rju. h|
4 Դարձեալ ուրիշ ծառայ մըն ալ ղրկեց անոնց. զայն ալ քարկոծելով՝ գլուխը վիրաւորեցին եւ անպատուուած ճամբեցին:
tata. h sa punaranyameka. m bh. rtya. m pra. sayaamaasa, kintu te k. r.siivalaa. h paa. saa. naaghaataistasya "siro bha"nktvaa saapamaana. m ta. m vyasarjan|
5 Դարձեալ ուրիշ մը ղրկեց, ու զայն սպաննեցին: Շատ ուրիշներ ալ ղրկեց, որոնցմէ ոմանք ծեծեցին եւ ոմանք սպաննեցին:
tata. h para. m sopara. m daasa. m praahi. not tadaa te ta. m jaghnu. h, evam aneke. saa. m kasyacit prahaara. h kasyacid vadha"sca tai. h k. rta. h|
6 Տակաւին սիրելի որդի մը ունէր. վերջապէս զայն ալ ղրկեց անոնց՝ ըսելով. “Թերեւս պատկառին որդիէս”:
tata. h para. m mayaa svaputre prahite te tamava"sya. m samma. msyante, ityuktvaava"se. se te. saa. m sannidhau nijapriyam advitiiya. m putra. m pre. sayaamaasa|
7 Բայց այդ մշակները ըսին իրարու. “Ա՛յս է ժառանգորդը. եկէ՛ք սպաննենք զայն, ու ժառանգութիւնը մե՛րը պիտի ըլլայ”:
kintu k. r.siivalaa. h paraspara. m jagadu. h, e. sa uttaraadhikaarii, aagacchata vayamena. m hanmastathaa k. rte. adhikaaroyam asmaaka. m bhavi. syati|
8 Բռնեցին զայն, սպաննեցին եւ այգիէն դուրս հանեցին:
tatasta. m dh. rtvaa hatvaa draak. saak. setraad bahi. h praak. sipan|
9 Ուրեմն այգիին տէրը ի՞նչ պիտի ընէ. պիտի գայ ու կորսնցնէ մշակները, եւ այգին պիտի տայ ուրիշներու:
anenaasau draak. saak. setrapati. h ki. m kari. syati? sa etya taan k. r.siivalaan sa. mhatya tatk. setram anye. su k. r.siivale. su samarpayi. syati|
10 Չէ՞ք կարդացեր սա՛ գրուածը. “Այն քարը՝ որ կառուցանողները մերժեցին, անիկա՛ եղաւ անկիւնաքարը.
apara nca, "sthapataya. h kari. syanti graavaa. na. m yantu tucchaka. m| praadhaanaprastara. h ko. ne sa eva sa. mbhavi. syati|
11 ասիկա Տէրոջմէ՛ն եղաւ, եւ սքանչելի է մեր աչքերուն”»:
etat karmma pare"sasyaa. mdbhuta. m no d. r.s. tito bhavet||" imaa. m "saastriiyaa. m lipi. m yuuya. m ki. m naapaa. thi. s.ta?
12 Անոնք կը ջանային բռնել զայն, բայց բազմութենէն կը վախնային. որովհետեւ գիտցան թէ այդ առակը խօսեցաւ իրենց դէմ: Ուստի թողուցին զայն, եւ գացին:
tadaanii. m sa taanuddi"sya taa. m d. r.s. taantakathaa. m kathitavaan, ta ittha. m budvvaa ta. m dharttaamudyataa. h, kintu lokebhyo bibhyu. h, tadanantara. m te ta. m vihaaya vavraju. h|
13 Փարիսեցիներէն ու Հերովդէսեաններէն ոմանք ղրկեցին անոր, որպէսզի խօսքով բռնեն զայն:
apara nca te tasya vaakyado. sa. m dharttaa. m katipayaan phiruu"sino herodiiyaa. m"sca lokaan tadantika. m pre. sayaamaasu. h|
14 Անոնք եկան եւ ըսին անոր. «Վարդապե՛տ, գիտենք թէ ճշմարտախօս ես, ու ո՛չ մէկուն համար հոգ կ՚ընես. քանի որ երեսպաշտութիւն չես ըներ մարդոց, հապա ճշմարտութեամբ կը սորվեցնես Աստուծոյ ճամբան: Արտօնուա՞ծ է կայսրին տուրք տալ. տա՞նք՝ թէ չտանք»:
ta aagatya tamavadan, he guro bhavaan tathyabhaa. sii kasyaapyanurodha. m na manyate, pak. sapaata nca na karoti, yathaarthata ii"svariiya. m maarga. m dar"sayati vayametat prajaaniima. h, kaisaraaya karo deyo na vaa. m? vaya. m daasyaamo na vaa?
15 Յիսուս գիտնալով անոնց կեղծաւորութիւնը՝ ըսաւ անոնց. «Ինչո՞ւ զիս կը փորձէք: Բերէ՛ք ինծի դահեկան մը՝ որ տեսնեմ»:
kintu sa te. saa. m kapa. ta. m j naatvaa jagaada, kuto maa. m pariik. sadhve? eka. m mudraapaada. m samaaniiya maa. m dar"sayata|
16 Անոնք ալ բերին: Ըսաւ անոնց. «Որո՞ւնն են այս պատկերն ու գրութիւնը»: Անոնք ըսին իրեն. «Կայսրի՛ն»:
tadaa tairekasmin mudraapaade samaaniite sa taan papraccha, atra likhita. m naama muurtti rvaa kasya? te pratyuucu. h, kaisarasya|
17 Յիսուս ալ պատասխանեց անոնց. «Ինչ որ կայսրինն է՝ կայսրի՛ն տուէք, եւ ինչ որ Աստուծոյ է՝ Աստուծո՛յ oտուէքp»: Ու զարմացան իր վրայ:
tadaa yii"suravadat tarhi kaisarasya dravyaa. ni kaisaraaya datta, ii"svarasya dravyaa. ni tu ii"svaraaya datta; tataste vismaya. m menire|
18 Սադուկեցիներն ալ, որոնք կ՚ըսեն թէ յարութիւն չկայ, եկան անոր քով եւ հարցուցին իրեն.
atha m. rtaanaamutthaana. m ye na manyante te siduukino yii"so. h samiipamaagatya ta. m papracchu. h;
19 «Վարդապե՛տ, Մովսէս գրեց մեզի. “Եթէ մէկուն եղբայրը մեռնի, ու կինը այրի ձգէ եւ զաւակ չթողու, անոր եղբայրը թող առնէ անոր կինը ու զարմ տայ իր եղբօր”:
he guro ka"scijjano yadi ni. hsantati. h san bhaaryyaayaa. m satyaa. m mriyate tarhi tasya bhraataa tasya bhaaryyaa. m g. rhiitvaa bhraatu rva. m"sotpatti. m kari. syati, vyavasthaamimaa. m muusaa asmaan prati vyalikhat|
20 Ուրեմն եօթը եղբայրներ կային. առաջինը կին առաւ եւ մեռաւ, ու զարմ չթողուց:
kintu kecit sapta bhraatara aasan, tataste. saa. m jye. s.thabhraataa vivahya ni. hsantati. h san amriyata|
21 Երկրորդը առաւ զայն եւ մեռաւ. ա՛ն ալ զարմ չթողուց. նոյնպէս ալ երրորդը:
tato dvitiiyo bhraataa taa. m striyamag. rha. nat kintu sopi ni. hsantati. h san amriyata; atha t. rtiiyopi bhraataa taad. r"sobhavat|
22 Եօթն ալ զայն առին ու զարմ չթողուցին. բոլորէն ետք՝ կինն ալ մեռաւ:
ittha. m saptaiva bhraatarastaa. m striya. m g. rhiitvaa ni. hsantaanaa. h santo. amriyanta, sarvva"se. se saapi strii mriyate sma|
23 Ուրեմն յարութեան ատեն, երբ յարութիւն առնեն, անոնցմէ որո՞ւն կինը պիտի ըլլայ. որովհետեւ եօթն ալ ունեցան զայն իբր կին»:
atha m. rtaanaamutthaanakaale yadaa ta utthaasyanti tadaa te. saa. m kasya bhaaryyaa saa bhavi. syati? yataste saptaiva taa. m vyavahan|
24 Յիսուս պատասխանեց անոնց. «Արդեօք դուք մոլորած չէ՞ք՝ քանի որ ո՛չ Գիրքերը գիտէք, ո՛չ ալ Աստուծոյ զօրութիւնը:
tato yii"su. h pratyuvaaca "saastram ii"svara"sakti nca yuuyamaj naatvaa kimabhraamyata na?
25 Արդարեւ երբ մեռելներէն յարութիւն առնեն, ո՛չ կ՚ամուսնանան եւ ո՛չ ամուսնութեան կը տրուին, հապա երկինքի հրեշտակներուն պէս կ՚ըլլան:
m. rtalokaanaamutthaana. m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa. m sad. r"saa bhavanti|
26 Բայց մեռելներուն մասին՝ թէ յարութիւն կ՚առնեն, Մովսէսի գիրքին մէջ չէ՞ք կարդացեր, թէ ի՛նչպէս Աստուած մորենիին մէջէն խօսեցաւ անոր՝ ըսելով. “Ե՛ս եմ Աբրահամի Աստուածը, Իսահակի Աստուածը եւ Յակոբի Աստուածը”:
puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara. h" yaamimaa. m kathaa. m stambamadhye ti. s.than ii"svaro muusaamavaadiit m. rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki. m yu. smaabhi rnaapaa. thi?
27 Ան մեռելներուն Աստուածը չէ, հապա՝ ողջերուն. ուրեմն դուք շատ մոլորած էք»:
ii"svaro jiivataa. m prabhu. h kintu m. rtaanaa. m prabhu rna bhavati, tasmaaddheto ryuuya. m mahaabhrame. na ti. s.thatha|
28 Դպիրներէն մէկը մօտեցաւ, մտիկ ըրաւ անոնց՝ երբ կը վիճաբանէին, ու նշմարելով թէ լաւ պատասխանեց անոնց՝ հարցուց անոր. «Ո՞րն է բոլոր պատուիրաններուն առաջինը»:
etarhi ekodhyaapaka etya te. saamittha. m vicaara. m "su"sraava; yii"suste. saa. m vaakyasya saduttara. m dattavaan iti budvvaa ta. m p. r.s. tavaan sarvvaasaam aaj naanaa. m kaa "sre. s.thaa? tato yii"su. h pratyuvaaca,
29 Յիսուս պատասխանեց անոր. «Բոլոր պատուիրաններուն առաջինը սա՛ է. “Մտի՛կ ըրէ, ո՛վ Իսրայէլ. Տէրը՝ մեր Աստուածը՝ միա՛կ Տէրն է:
"he israayellokaa avadhatta, asmaaka. m prabhu. h parame"svara eka eva,
30 Սիրէ՛ Տէրը՝ քու Աստուածդ՝ ամբողջ սիրտովդ, ամբողջ անձովդ, ամբողջ միտքովդ եւ ամբողջ զօրութեամբդ”: Ա՛յս է առաջին պատուիրանը:
yuuya. m sarvvanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai. h sarvva"saktibhi"sca tasmin prabhau parame"svare priiyadhva. m," ityaaj naa "sre. s.thaa|
31 Ու երկրորդը՝ ասոր նման. “Սիրէ՛ ընկերդ քու անձիդ՝՝ պէս”: Ասոնցմէ մեծ ուրիշ պատուիրան չկայ»:
tathaa "svaprativaasini svavat prema kurudhva. m," e. saa yaa dvitiiyaaj naa saa taad. r"sii; etaabhyaa. m dvaabhyaam aaj naabhyaam anyaa kaapyaaj naa "sre. s.thaa naasti|
32 Դպիրը ըսաւ անոր. «Լա՛ւ, վարդապե՛տ, ճշմարտութեամբ ըսիր թէ Աստուած մէ՛կ է, եւ անկէ զատ ուրիշ մը չկայ.
tadaa sodhyaapakastamavadat, he guro satya. m bhavaan yathaartha. m proktavaan yata ekasmaad ii"svaraad anyo dvitiiya ii"svaro naasti;
33 նաեւ ամբողջ սիրտով, ամբողջ խելքով, ամբողջ անձով ու ամբողջ զօրութեամբ զայն սիրելը, եւ ընկերը իրեն պէս սիրելը՝ բոլոր ողջակէզներէն ու զոհերէն աւելի է»:
apara. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai. h sarvva"saktibhi"sca ii"svare premakara. na. m tathaa svamiipavaasini svavat premakara. na nca sarvvebhyo homabalidaanaadibhya. h "sra. s.tha. m bhavati|
34 Յիսուս՝ տեսնելով որ ան խելամտութեամբ պատասխանեց, ըսաւ անոր. «Աստուծոյ թագաւորութենէն հեռու չես»: Եւ ա՛լ ուրիշ ո՛չ մէկը կը յանդգնէր բան մը հարցնել անոր:
tato yii"su. h subuddheriva tasyedam uttara. m "srutvaa ta. m bhaa. sitavaan tvamii"svarasya raajyaanna duurosi|ita. h para. m tena saha kasyaapi vaakyasya vicaara. m karttaa. m kasyaapi pragalbhataa na jaataa|
35 Երբ Յիսուս կը սորվեցնէր տաճարին մէջ՝ ըսաւ. «Դպիրները ի՞նչպէս կ՚ըսեն թէ “Քրիստոս Դաւիթի որդին է”:
anantara. m madhyemandiram upadi"san yii"surima. m pra"sna. m cakaara, adhyaapakaa abhi. sikta. m (taaraka. m) kuto daayuuda. h santaana. m vadanti?
36 Արդարեւ ի՛նք՝ Դաւիթ՝ Սուրբ Հոգիով կ՚ըսէ. “Տէրը ըսաւ իմ Տէրոջս. «Բազմէ՛ իմ աջ կողմս, մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»”:
svaya. m daayuud pavitrasyaatmana aave"seneda. m kathayaamaasa| yathaa| "mama prabhumida. m vaakyavadat parame"svara. h| tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. sapaar"sv upaavi"sa|"
37 Ուրեմն ի՛նք՝ Դաւիթ՝ Տէր կը կոչէ զայն. ի՞նչպէս ան կ՚ըլլայ իր որդին»: Բազմութենէն շատեր հաճոյքով մտիկ կ՚ընէին անոր:
yadi daayuud ta. m prabhuu. m vadati tarhi katha. m sa tasya santaano bhavitumarhati? itare lokaastatkathaa. m "srutvaananandu. h|
38 Իր ուսուցումին մէջ կ՚ըսէր անոնց. «Զգուշացէ՛ք դպիրներէն, որոնք կ՚ուզեն երկայն հանդերձներով շրջիլ, կը փնտռեն բարեւները՝ հրապարակներուն վրայ,
tadaanii. m sa taanupadi"sya kathitavaan ye naraa diirghaparidheyaani ha. t.te vipanau ca
39 առաջին աթոռները՝ ժողովարաններու մէջ, եւ առաջին բազմոցները՝ ընթրիքներու մէջ.
lokak. rtanamaskaaraan bhajanag. rhe pradhaanaasanaani bhojanakaale pradhaanasthaanaani ca kaa"nk. sante;
40 որոնք կը լափեն այրիներուն տուները, ու իբր պատրուակ՝ աղօթքը կ՚երկարեն: Ասոնք աւելի՛ խստութեամբ պիտի դատուին՝՝»:
vidhavaanaa. m sarvvasva. m grasitvaa chalaad diirghakaala. m praarthayante tebhya upaadhyaayebhya. h saavadhaanaa bhavata; te. adhikataraan da. n.daan praapsyanti|
41 Յիսուս գանձանակին դիմաց նստած՝ կը նայէր թէ բազմութիւնը գանձանակին մէջ ի՛նչպէս դրամ կը ձգէ: Շատ հարուստներ՝ շատ բան ձգեցին:
tadanantara. m lokaa bhaa. n.daagaare mudraa yathaa nik. sipanti bhaa. n.daagaarasya sammukhe samupavi"sya yii"sustadavaluloka; tadaanii. m bahavo dhaninastasya madhye bahuuni dhanaani nirak. sipan|
42 Աղքատ այրի մըն ալ եկաւ ու երկու լումայ ձգեց, որ նաքարակիտ մը կ՚ընէ:
pa"scaad ekaa daridraa vidhavaa samaagatya dvipa. namuulyaa. m mudraikaa. m tatra nirak. sipat|
43 Իր աշակերտները կանչելով իրեն՝ ըսաւ անոնց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ այս աղքատ այրին՝ գանձանակը դրամ ձգողներուն բոլորէն աւելի ձգեց.
tadaa yii"su. h "si. syaan aahuuya kathitavaan yu. smaanaha. m yathaartha. m vadaami ye ye bhaa. n.daagaare. asmina dhanaani ni. hk. sipanti sma tebhya. h sarvvebhya iya. m vidhavaa daridraadhikam ni. hk. sipati sma|
44 որովհետեւ բոլորը իրենց առատութենէն ձգեցին, բայց ան՝ իր կարօտութենէն՝ ձգեց իր ամբողջ ունեցածը, իր ամբողջ ապրուստը»:
yataste prabhuutadhanasya ki ncit nirak. sipan kintu diineya. m svadinayaapanayogya. m ki ncidapi na sthaapayitvaa sarvvasva. m nirak. sipat|

< ՄԱՐԿՈՍ 12 >