< ՂՈԻԿԱՍ 9 >

1 Իր տասներկու աշակերտները հաւաքելով՝ զօրութիւն ու իշխանութիւն տուաւ անոնց բոլոր դեւերուն վրայ, եւ ախտերը բժշկելու:
tata. h para. m sa dvaada"sa"si. syaanaahuuya bhuutaan tyaajayitu. m rogaan pratikarttu nca tebhya. h "saktimaadhipatya nca dadau|
2 Ու ղրկեց զանոնք՝ որ քարոզեն Աստուծոյ թագաւորութիւնը եւ բժշկեն հիւանդները:
apara nca ii"svariiyaraajyasya susa. mvaada. m prakaa"sayitum rogi. naamaarogya. m karttu nca prera. nakaale taan jagaada|
3 Ըսաւ անոնց. «Ճամբորդութեան համար ոչի՛նչ առէք, ո՛չ գաւազան եւ ո՛չ պարկ, ո՛չ հաց եւ ո՛չ դրամ. ո՛չ ալ կրկին բաճկոն ունեցէք՝՝:
yaatraartha. m ya. s.ti rvastrapu. taka. m bhak. sya. m mudraa dvitiiyavastram, e. saa. m kimapi maa g. rhliita|
4 Որո՛ւ տուն որ մտնէք՝ հո՛ն մնացէք, ապա անկէ մեկնեցէք:
yuuya nca yannive"sana. m pravi"satha nagaratyaagaparyyanata. m tannive"sane ti. s.thata|
5 Իսկ անոնք որ չեն ընդունիր ձեզ, երբ դուրս ելլէք այդ քաղաքէն՝ թօթուեցէ՛ք ձեր ոտքերուն փոշին անգամ, իբր վկայութիւն անոնց դէմ»:
tatra yadi kasyacit purasya lokaa yu. smaakamaatithya. m na kurvvanti tarhi tasmaannagaraad gamanakaale te. saa. m viruddha. m saak. syaartha. m yu. smaaka. m padadhuulii. h sampaatayata|
6 Անոնք ալ մեկնեցան եւ գիւղէ գիւղ կը շրջէին, ամէնուրեք աւետարանելով ու բուժելով:
atha te prasthaaya sarvvatra susa. mvaada. m pracaarayitu. m pii. ditaan svasthaan karttu nca graame. su bhramitu. m praarebhire|
7 Հերովդէս չորրորդապետը՝ անոր բոլոր կատարածներուն մասին լսելով՝ տարակոյսի մէջ էր, որովհետեւ ոմանք ըսած էին.
etarhi herod raajaa yii"so. h sarvvakarmma. naa. m vaarttaa. m "srutvaa bh. r"samudvivije
8 «Յովհաննէս մեռելներէն յարութիւն առաւ», եւ ոմանք. «Եղիա յայտնուեցաւ», իսկ ուրիշներ ալ. «Նախկին մարգարէներէն մէկը յարութիւն առաւ»:
yata. h keciduucuryohan "sma"saanaadudati. s.that| keciduucu. h, eliyo dar"sana. m dattavaan; evamanyalokaa uucu. h puurvviiya. h ka"scid bhavi. syadvaadii samutthita. h|
9 Հերովդէս ըսաւ. «Յովհաննէսը ե՛ս գլխատեցի, իսկ ո՞վ պիտի ըլլայ ասիկա՝ որուն մասին այսպիսի բաներ կը լսեմ»: Ու կը ջանար տեսնել զայն:
kintu heroduvaaca yohana. h "siro. ahamachinadam idaanii. m yasyed. rkkarmma. naa. m vaarttaa. m praapnomi sa ka. h? atha sa ta. m dra. s.tum aicchat|
10 Առաքեալները վերադարձան, ու պատմեցին անոր՝ ինչ որ ըրին. եւ առնելով զանոնք՝ մէկդի քաշուեցաւ ամայի տեղ մը, քաղաքի մը քով՝ որուն անունը Բեթսայիդա էր:
anantara. m preritaa. h pratyaagatya yaani yaani karmmaa. ni cakrustaani yii"save kathayaamaasu. h tata. h sa taan baitsaidaanaamakanagarasya vijana. m sthaana. m niitvaa gupta. m jagaama|
11 Երբ բազմութիւնները գիտցան՝ անոր հետեւեցան: Ինք ալ զանոնք ընդունելով՝ կը խօսէր անոնց Աստուծոյ թագաւորութեան մասին, եւ կը բժշկէր անո՛նք՝ որ բուժումի պէտք ունէին:
pa"scaal lokaastad viditvaa tasya pa"scaad yayu. h; tata. h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye. saa. m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|
12 Երբ օրը սկսաւ մթննալ՝ տասներկուքը մօտեցան եւ ըսին անոր. «Արձակէ՛ բազմութիւնը, որպէսզի երթան շրջակայ գիւղերն ու արտերը, իջեւանին եւ ուտելիք գտնեն, որովհետեւ հոս ամայի տեղ մըն ենք»:
apara nca divaavasanne sati dvaada"sa"si. syaa yii"sorantikam etya kathayaamaasu. h, vayamatra praantarasthaane ti. s.thaama. h, tato nagaraa. ni graamaa. ni gatvaa vaasasthaanaani praapya bhak. syadravyaa. ni kretu. m jananivaha. m bhavaan vis. rjatu|
13 Ըսաւ անոնց. «Դո՛ւք անոնց կերակուր տուէք»: Անոնք ալ ըսին. «Մենք հինգ նկանակէն ու երկու ձուկէն աւելի բան չունինք, եթէ չերթանք այդ ամբողջ ժողովուրդին համար կերակուր չգնենք»:
tadaa sa uvaaca, yuuyameva taan bhejayadhva. m; tataste procurasmaaka. m nika. te kevala. m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete. saa. m bhak. syadravye. su na kriite. su na bhavati|
14 (Արդարեւ հինգ հազարի չափ այր մարդիկ կային: ) Ըսաւ իր աշակերտներուն. «Նստեցուցէ՛ք ատոնք՝ յիսունական շարքերով»:
tatra praaye. na pa ncasahasraa. ni puru. saa aasan|
15 Այդպէս ըրին, ու բոլորն ալ նստեցուցին:
tadaa sa "si. syaan jagaada pa ncaa"sat pa ncaa"sajjanai. h pa. mktiik. rtya taanupave"sayata, tasmaat te tadanusaare. na sarvvalokaanupave"sayaapaasu. h|
16 Ինք ալ առաւ այդ հինգ նկանակներն ու երկու ձուկերը, դէպի երկինք նայելով՝ օրհնեց զանոնք, կտրեց ու տուաւ աշակերտներուն, որպէսզի հրամցնեն բազմութեան:
tata. h sa taan pa nca puupaan miinadvaya nca g. rhiitvaa svarga. m vilokye"svaragu. naan kiirttayaa ncakre bha"nktaa ca lokebhya. h parive. sa. naartha. m "si. sye. su samarpayaambabhuuva|
17 Կերան, բոլորն ալ կշտացան, եւ վերցնելով աւելցած բեկորները՝ տասներկու կողով լեցուցին:
tata. h sarvve bhuktvaa t. rpti. m gataa ava"si. s.taanaa nca dvaada"sa. dallakaan sa. mjag. rhu. h|
18 Երբ ինք առանձին կ՚աղօթէր, աշակերտները իրեն հետ էին, եւ հարցուց անոնց. «Բազմութիւնները ինծի համար ի՞նչ կ՚ըսեն, ո՞վ եմ»:
athaikadaa nirjane "si. syai. h saha praarthanaakaale taan papraccha, lokaa maa. m ka. m vadanti?
19 Անոնք ալ պատասխանեցին. «Ոմանք՝ Յովհաննէս Մկրտիչը, ուրիշներ՝ Եղիան, ուրիշներ ալ՝ նախկին մարգարէներէն մէկը, որ յարութիւն առած է»:
tataste praacu. h, tvaa. m yohanmajjaka. m vadanti; kecit tvaam eliya. m vadanti, puurvvakaalika. h ka"scid bhavi. syadvaadii "sma"saanaad udati. s.thad ityapi kecid vadanti|
20 Ինք ըսաւ անոնց. «Իսկ դո՛ւք ի՞նչ կ՚ըսէք, ո՞վ եմ»: Պետրոս պատասխանեց. «Աստուծոյ Քրիստո՛սը»:
tadaa sa uvaaca, yuuya. m maa. m ka. m vadatha? tata. h pitara uktavaan tvam ii"svaraabhi. sikta. h puru. sa. h|
21 Յիսուս ազդարարեց անոնց, ու պատուիրեց որ ո՛չ մէկուն ըսեն այս բանը:
tadaa sa taan d. r.dhamaadide"sa, kathaametaa. m kasmaicidapi maa kathayata|
22 Եւ ըսաւ. «Պէտք է որ մարդու Որդին շատ չարչարանքներ կրէ, մերժուի երէցներէն, քահանայապետներէն եւ դպիրներէն, սպաննուի ու յարութիւն առնէ երրորդ օրը»:
sa punaruvaaca, manu. syaputre. na vahuyaatanaa bhoktavyaa. h praaciinalokai. h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya. h kintu t. rtiiyadivase "sma"saanaat tenotthaatavyam|
23 Եւ կ՚ըսէր բոլորին. «Եթէ մէկը ուզէ գալ իմ ետեւէս՝ թող ուրանայ ինքզինք, ամէն օր վերցնէ իր խաչը ու հետեւի ինծի.
apara. m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu. m vaa nchati tarhi sa sva. m daamyatu, dine dine kru"sa. m g. rhiitvaa ca mama pa"scaadaagacchatu|
24 որովհետեւ ո՛վ որ ուզէ փրկել իր անձը՝ պիտի կորսնցնէ զայն, իսկ ո՛վ որ կորսնցնէ իր անձը՝ ինծի համար, պիտի փրկէ զայն:
yato ya. h ka"scit svapraa. naan rirak. si. sati sa taan haarayi. syati, ya. h ka"scin madartha. m praa. naan haarayi. syati sa taan rak. si. syati|
25 Քանի որ մարդ ի՞նչ օգուտ կ՚ունենայ, եթէ շահի ամբողջ աշխարհը բայց կորսնցնէ ինքզինք, կամ տուժէ:
ka"scid yadi sarvva. m jagat praapnoti kintu svapraa. naan haarayati svaya. m vina"syati ca tarhi tasya ko laabha. h?
26 Որովհետեւ ո՛վ որ ամօթ սեպէ զիս եւ իմ խօսքերս դաւանիլը, մարդու Որդին ալ ամօթ պիտի սեպէ զայն դաւանիլը՝ երբ գայ իր ու Հօր եւ սուրբ հրեշտակներուն փառքով:
puna rya. h ka"scin maa. m mama vaakya. m vaa lajjaaspada. m jaanaati manu. syaputro yadaa svasya pitu"sca pavitraa. naa. m duutaanaa nca tejobhi. h parive. s.tita aagami. syati tadaa sopi ta. m lajjaaspada. m j naasyati|
27 Բայց ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Հոս կայնողներէն կան ոմանք՝ որ մահ պիտի չհամտեսեն, մինչեւ որ տեսնեն Աստուծոյ թագաւորութիւնը”»:
kintu yu. smaanaha. m yathaartha. m vadaami, ii"svariiyaraajatva. m na d. r.s. tavaa m. rtyu. m naasvaadi. syante, etaad. r"saa. h kiyanto lokaa atra sthane. api da. n.daayamaanaa. h santi|
28 Այս խօսքերէն գրեթէ ութ օր ետք՝ առնելով Պետրոսը, Յովհաննէսն ու Յակոբոսը՝ լեռը ելաւ աղօթելու:
etadaakhyaanakathanaat para. m praaye. naa. s.tasu dine. su gate. su sa pitara. m yohana. m yaakuuba nca g. rhiitvaa praarthayitu. m parvvatameka. m samaaruroha|
29 Մինչ կ՚աղօթէր, իր երեսին տեսքը փոխուեցաւ, եւ իր պատմուճանը ճերմակ ու փայլուն եղաւ:
atha tasya praarthanakaale tasya mukhaak. rtiranyaruupaa jaataa, tadiiya. m vastramujjvala"sukla. m jaata. m|
30 Եւ ահա՛ երկու մարդիկ կը խօսակցէին իրեն հետ. անոնք֊ Մովսէսն ու Եղիան,
apara nca muusaa eliya"scobhau tejasvinau d. r.s. tau
31 փառքով երեւցած, եւ կը խօսէին անոր այս կեանքէն մեկնումին մասին, որ պիտի իրագործուէր Երուսաղէմի մէջ:
tau tena yiruu"saalampure yo m. rtyu. h saadhi. syate tadiiyaa. m kathaa. m tena saarddha. m kathayitum aarebhaate|
32 Պետրոս ու անոր հետ եղողները քունով ծանրացած էին. երբ արթնցան, տեսան անոր փառքը եւ այդ երկու մարդիկը՝ որ անոր քով կեցած էին:
tadaa pitaraadaya. h svasya sa"ngino nidrayaak. r.s. taa aasan kintu jaagaritvaa tasya tejastena saarddham utti. s.thantau janau ca dad. r"su. h|
33 Երբ անոնք զատուեցան անոր քովէն, Պետրոս ըսաւ Յիսուսի. «Վարդապե՛տ, լաւ է որ կենանք հոս եւ շինենք երեք վրան, մէկը՝ քեզի, մէկը՝ Մովսէսի ու մէկը՝ Եղիայի». որովհետեւ չէր գիտեր թէ ի՛նչ կը խօսէր:
atha tayorubhayo rgamanakaale pitaro yii"su. m babhaa. se, he guro. asmaaka. m sthaane. asmin sthiti. h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra. h ku. tyosmaabhi rnirmmiiyantaa. m, imaa. m kathaa. m sa na vivicya kathayaamaasa|
34 Մինչ այսպէս կը խօսէր, ամպ մը եկաւ եւ հովանի եղաւ անոնց վրայ. ու երբ անոնք ամպին տակ մտան՝ վախցան:
apara nca tadvaakyavadanakaale payoda eka aagatya te. saamupari chaayaa. m cakaara, tatastanmadhye tayo. h prave"saat te "sa"sa"nkire|
35 Ձայն մը եկաւ ամպէն՝ ըսելով. «Ա՛յս է իմ սիրելի Որդիս, անո՛ր մտիկ ըրէք»:
tadaa tasmaat payodaad iyamaakaa"siiyaa vaa. nii nirjagaama, mamaaya. m priya. h putra etasya kathaayaa. m mano nidhatta|
36 Երբ լսեցին այդ ձայնը՝ Յիսուս մինակ մնաց: Իրենք ալ լուռ կեցան, եւ այդ օրերը ո՛չ մէկուն բան մը պատմեցին իրենց տեսածներէն:
iti "sabde jaate te yii"sumekaakina. m dad. r"su. h kintu te tadaanii. m tasya dar"sanasya vaacamekaamapi noktvaa mana. hsu sthaapayaamaasu. h|
37 Հետեւեալ օրը, երբ անոնք լեռնէն վար իջան, մեծ բազմութիւն մը դիմաւորեց զայն:
pare. ahani te. su tasmaacchailaad avaruu. dhe. su ta. m saak. saat karttu. m bahavo lokaa aajagmu. h|
38 Բազմութենէն մարդ մը գոչեց. «Վարդապե՛տ, կ՚աղերսե՜մ քեզի, նայէ՛ որդիիս, քանի որ իմ մէկ հատիկս է:
te. saa. m madhyaad eko jana uccairuvaaca, he guro aha. m vinaya. m karomi mama putra. m prati k. rpaad. r.s. ti. m karotu, mama sa evaika. h putra. h|
39 Ահա՛ ոգի մը կը բռնէ զինք, ինք ալ յանկարծ կ՚աղաղակէ. ոգին զինք ցնցելով կը փրփրցնէ, ու հազիւ կը հեռանայ իրմէ՝ ջախջախելով զինք:
bhuutena dh. rta. h san sa. m prasabha. m ciicchabda. m karoti tanmukhaat phe. naa nirgacchanti ca, bhuuta ittha. m vidaaryya kli. s.tvaa praaya"sasta. m na tyajati|
40 Աղերսեցի քու աշակերտներուդ՝ որ դուրս հանեն զայն, բայց չկրցան»:
tasmaat ta. m bhuuta. m tyaajayitu. m tava "si. syasamiipe nyavedaya. m kintu te na "seku. h|
41 Յիսուս պատասխանեց. «Ո՛վ անհաւատ ու խոտորեալ սերունդ, մինչեւ ե՞րբ ձեզի հետ պիտի ըլլամ եւ ձեզի հանդուրժեմ: Հո՛ս բեր որդիդ»:
tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va. m"sa katikaalaan yu. smaabhi. h saha sthaasyaamyaha. m yu. smaakam aacara. naani ca sahi. sye? tava putramihaanaya|
42 Երբ կը մօտենար, դեւը գետին զարկաւ զայն ու սաստիկ ցնցեց:
tatastasminnaagatamaatre bhuutasta. m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya. m bhuuta. m tarjayitvaa baalaka. m svastha. m k. rtvaa tasya pitari samarpayaamaasa|
43 Իսկ Յիսուս սաստեց անմաքուր ոգին, բժշկեց պատանին եւ տուաւ զայն իր հօր:
ii"svarasya mahaa"saktim imaa. m vilokya sarvve camaccakru. h; ittha. m yii"so. h sarvvaabhi. h kriyaabhi. h sarvvairlokairaa"scaryye manyamaane sati sa "si. syaan babhaa. se,
44 Բոլորը կ՚ապշէին Աստուծոյ մեծամեծ գործերուն վրայ: Մինչ բոլորն ալ կը սքանչանային Յիսուսի բոլոր ըրածներուն վրայ, ան ըսաւ իր աշակերտներուն. «Դուք այս խօսքերը ձեր մի՛տքը պահեցէք՝՝, որովհետեւ մարդու Որդին պիտի մատնուի մարդոց ձեռքը»:
katheya. m yu. smaaka. m kar. ne. su pravi"satu, manu. syaputro manu. syaa. naa. m kare. su samarpayi. syate|
45 Բայց անոնք չէին հասկնար այս խօսքը, եւ անոնցմէ ծածկուած էր՝ որպէսզի չըմբռնեն. ու կը վախնային հարցնել իրեն այդ խօսքին մասին:
kintu te taa. m kathaa. m na bubudhire, spa. s.tatvaabhaavaat tasyaa abhipraayaste. saa. m bodhagamyo na babhuuva; tasyaa aa"saya. h ka ityapi te bhayaat pra. s.tu. m na "seku. h|
46 Մտածում մըն ալ ծագեցաւ անոնց մէջ, թէ արդեօք ո՛վ է մեծագոյնը իրենց մէջ:
tadanantara. m te. saa. m madhye ka. h "sre. s.tha. h kathaametaa. m g. rhiitvaa te mitho vivaada. m cakru. h|
47 Յիսուս ըմբռնելով անոնց սիրտին մտածումը՝ առաւ մանուկ մը, կայնեցուց զայն իր քով,
tato yii"suste. saa. m manobhipraaya. m viditvaa baalakameka. m g. rhiitvaa svasya nika. te sthaapayitvaa taan jagaada,
48 ու ըսաւ անոնց. «Ո՛վ որ կ՚ընդունի այս մանուկը իմ անունովս՝ զի՛ս կ՚ընդունի, եւ ո՛վ որ զիս կ՚ընդունի՝ զիս ղրկո՛ղը կ՚ընդունի. որովհետեւ ա՛ն որ ամենէն պզտիկն է ձեր բոլորին մէջ, անիկա՛ պիտի ըլլայ մեծը»:
yo jano mama naamnaasya baalaasyaatithya. m vidadhaati sa mamaatithya. m vidadhaati, ya"sca mamaatithya. m vidadhaati sa mama prerakasyaatithya. m vidadhaati, yu. smaaka. m madhyeya. h sva. m sarvvasmaat k. sudra. m jaaniite sa eva "sre. s.tho bhavi. syati|
49 Յովհաննէս ըսաւ. «Վարդապե՛տ, մէկը տեսանք որ դեւեր կը հանէր քու անունովդ, եւ արգիլեցինք զայն՝ քանի որ մեզի չի հետեւիր»:
apara nca yohan vyaajahaara he prabhe tava naamnaa bhuutaan tyaajayanta. m maanu. sam eka. m d. r.s. tavanto vaya. m, kintvasmaakam apa"scaad gaamitvaat ta. m nya. sedhaam| tadaanii. m yii"suruvaaca,
50 Յիսուս ըսաւ անոր. «Մի՛ արգիլէք, որովհետեւ ա՛ն որ մեզի հակառակ չէ, մեր՝՝ կողմէն է»:
ta. m maa ni. sedhata, yato yo janosmaaka. m na vipak. sa. h sa evaasmaaka. m sapak. so bhavati|
51 Երբ իր աշխարհէն վերանալու ժամանակը հասաւ՝՝, հաստատապէս որոշեց՝՝ Երուսաղէմ երթալ:
anantara. m tasyaaroha. nasamaya upasthite sa sthiracetaa yiruu"saalama. m prati yaatraa. m karttu. m ni"scityaagre duutaan pre. sayaamaasa|
52 Եւ իր առջեւէն ղրկեց պատգամաւորներ, որոնք երբ գացին՝ մտան Սամարացիներուն մէկ գիւղը, որպէսզի պատրաստութիւն տեսնեն իրեն համար:
tasmaat te gatvaa tasya prayojaniiyadravyaa. ni sa. mgrahiitu. m "somiro. niiyaanaa. m graama. m pravivi"su. h|
53 Բայց չընդունեցին զայն, որովհետեւ անոր երեսը դէպի Երուսաղէմ ուղղուած էր:
kintu sa yiruu"saalama. m nagara. m yaati tato heto rlokaastasyaatithya. m na cakru. h|
54 Երբ իր աշակերտները՝ Յակոբոս ու Յովհաննէս՝ տեսան ասիկա, ըսին անոր. «Տէ՛ր, կ՚ուզե՞ս որ ըսենք, որպէսզի երկինքէն կրակ իջնէ եւ սպառէ զանոնք, ինչպէս Եղիա ալ ըրաւ»:
ataeva yaakuubyohanau tasya "si. syau tad d. r.s. tvaa jagadatu. h, he prabho eliyo yathaa cakaara tathaa vayamapi ki. m gaga. naad aagantum etaan bhasmiikarttu nca vahnimaaj naapayaama. h? bhavaan kimicchati?
55 Դարձաւ ու յանդիմանեց զանոնք՝ ըսելով. «Չէք գիտեր թէ ի՛նչ հոգիի տէր էք.
kintu sa mukha. m paraavartya taan tarjayitvaa gaditavaan yu. smaaka. m manobhaava. h ka. h, iti yuuya. m na jaaniitha|
56 որովհետեւ մարդու Որդին եկաւ ո՛չ թէ մարդոց անձերը կորսնցնելու, հապա՝ փրկելու՝՝»: Եւ ուրիշ գիւղ մը գացին:
manujasuto manujaanaa. m praa. naan naa"sayitu. m naagacchat, kintu rak. situm aagacchat| pa"scaad itaragraama. m te yayu. h|
57 Երբ անոնք ճամբան կ՚երթային, մէկը ըսաւ անոր. «Տէ՛ր, պիտի հետեւիմ քեզի՝ ո՛ւր որ երթաս»:
tadanantara. m pathi gamanakaale jana ekasta. m babhaa. se, he prabho bhavaan yatra yaati bhavataa sahaahamapi tatra yaasyaami|
58 Յիսուս ըսաւ անոր. «Աղուէսները որջեր ունին, ու երկինքի թռչունները՝ բոյներ, բայց մարդու Որդին տե՛ղ մը չունի՝ ուր հանգչեցնէ իր գլուխը»:
tadaanii. m yii"sustamuvaaca, gomaayuunaa. m garttaa aasate, vihaayasiiyavihagaanaa. m nii. daani ca santi, kintu maanavatanayasya "sira. h sthaapayitu. m sthaana. m naasti|
59 Ուրիշի մըն ալ ըսաւ. «Հետեւէ՛ ինծի»: Իսկ ան ըսաւ. «Տէ՛ր, արտօնէ՛ ինծի, որ նախ երթամ՝ թաղեմ հայրս»:
tata. h para. m sa itarajana. m jagaada, tva. m mama pa"scaad ehi; tata. h sa uvaaca, he prabho puurvva. m pitara. m "sma"saane sthaapayitu. m maamaadi"satu|
60 Յիսուս ըսաւ անոր. «Թո՛ղ մեռելներուն՝ թաղել իրենց մեռելները, իսկ դուն գնա՛ ու քարոզէ՛ Աստուծոյ թագաւորութիւնը»:
tadaa yii"suruvaaca, m. rtaa m. rtaan "sma"saane sthaapayantu kintu tva. m gatve"svariiyaraajyasya kathaa. m pracaaraya|
61 Ուրիշ մըն ալ ըսաւ. «Տէ՛ր, պիտի հետեւիմ քեզի. բայց արտօնէ՛ որ նախ հրաժեշտ առնեմ տանս մէջ եղողներէն»:
tatonya. h kathayaamaasa, he prabho mayaapi bhavata. h pa"scaad ga. msyate, kintu puurvva. m mama nive"sanasya parijanaanaam anumati. m grahiitum ahamaadi"syai bhavataa|
62 Յիսուս ըսաւ անոր. «Ո՛չ մէկը՝ որ կը դնէ ձեռքը մաճին վրայ ու ետեւ կը նայի՝ յարմար է Աստուծոյ թագաւորութեան»:
tadaanii. m yii"susta. m proktavaan, yo jano laa"ngale karamarpayitvaa pa"scaat pa"syati sa ii"svariiyaraajya. m naarhati|

< ՂՈԻԿԱՍ 9 >