< ՂՈԻԿԱՍ 4 >

1 Յիսուս՝ Սուրբ Հոգիով լեցուած՝ վերադարձաւ Յորդանանէն, ու Հոգիէն տարուեցաւ անապատը,
tata. h para. m yii"su. h pavitre. naatmanaa puur. na. h san yarddananadyaa. h paraav. rtyaatmanaa praantara. m niita. h san catvaari. m"saddinaani yaavat "saitaanaa pariik. sito. abhuut,
2 ուր քառասուն օր փորձուեցաւ Չարախօսէն: Այդ օրերը ոչինչ կերաւ. եւ այդ օրերուն լրանալէն ետք՝ անօթեցաւ:
ki nca taani sarvvadinaani bhojana. m vinaa sthitatvaat kaale puur. ne sa k. sudhitavaan|
3 Եւ Չարախօսը ըսաւ անոր. «Եթէ Աստուծոյ Որդին ես, ըսէ՛ այդ քարին՝ որ հաց ըլլայ»:
tata. h "saitaanaagatya tamavadat tva. m cedii"svarasya putrastarhi prastaraanetaan aaj nayaa puupaan kuru|
4 Յիսուս պատասխանեց անոր. «Գրուած է. “Միայն հացով չէ որ մարդը պիտի ապրի, հապա՝ Աստուծոյ ամէն խօսքով”»:
tadaa yii"suruvaaca, lipiriid. r"sii vidyate manuja. h kevalena puupena na jiivati kintvii"svarasya sarvvaabhiraaj naabhi rjiivati|
5 Չարախօսը՝ հանելով զայն բարձր լեռ մը՝ ցուցուց անոր երկրագունդին բոլոր թագաւորութիւնները վայրկեանի մը մէջ,
tadaa "saitaan tamucca. m parvvata. m niitvaa nimi. saikamadhye jagata. h sarvvaraajyaani dar"sitavaan|
6 ու Չարախօսը ըսաւ անոր. «Այս ամբողջ իշխանութիւնը եւ անոնց փառքը պիտի տամ քեզի. որովհետեւ ինծի յանձնուած է, ու որո՛ւն որ ուզեմ՝ կու տամ զայն:
pa"scaat tamavaadiit sarvvam etad vibhava. m prataapa nca tubhya. m daasyaami tan mayi samarpitamaaste ya. m prati mamecchaa jaayate tasmai daatu. m "saknomi,
7 Ուրեմն եթէ դուն իմ առջեւս իյնալով երկրպագես, բոլորը քուկդ պիտի ըլլան»:
tva. m cenmaa. m bhajase tarhi sarvvametat tavaiva bhavi. syati|
8 Յիսուս պատասխանեց անոր. «Գրուած է. “Տէրո՛ջ՝ քու Աստուծո՛յդ երկրպագէ, եւ միայն զի՛նք պաշտէ”»:
tadaa yii"susta. m pratyuktavaan duurii bhava "saitaan lipiraaste, nija. m prabhu. m parame"svara. m bhajasva kevala. m tameva sevasva ca|
9 Ապա տարաւ զայն Երուսաղէմ, կայնեցուց տաճարին աշտարակին վրայ, եւ ըսաւ անոր. «Եթէ դուն Աստուծոյ Որդին ես, վա՛ր նետէ քեզ ասկէ.
atha "saitaan ta. m yiruu"saalama. m niitvaa mandirasya cuu. daayaa upari samupave"sya jagaada tva. m cedii"svarasya putrastarhi sthaanaadito lamphitvaadha. h
10 որովհետեւ գրուած է. “Իր հրեշտակներուն պիտի հրահանգէ քեզի համար՝ որ պահեն քեզ,
pata yato lipiraaste, aaj naapayi. syati sviiyaan duutaan sa parame"svara. h|
11 եւ իրենց ձեռքերուն վրայ պիտի կրեն քեզ, որպէսզի քարի՛ մը չզարնես ոտքդ”»:
rak. situ. m sarvvamaarge tvaa. m tena tvaccara. ne yathaa| na laget prastaraaghaatastvaa. m dhari. syanti te tathaa|
12 Յիսուս պատասխանեց անոր. «Ըսուած է. “Մի՛ փորձեր Տէրը՝ քու Աստուածդ”»:
tadaa yii"sunaa pratyuktam idamapyuktamasti tva. m svaprabhu. m pare"sa. m maa pariik. sasva|
13 Երբ Չարախօսը լմնցուց ամբողջ փորձութիւնը, ատեն մը հեռացաւ անկէ:
pa"scaat "saitaan sarvvapariik. saa. m samaapya k. sa. naatta. m tyaktvaa yayau|
14 Յիսուս Հոգիին զօրութեամբ վերադարձաւ Գալիլեա, եւ անոր համբաւը տարածուեցաւ այդ գաւառին ամբողջ շրջակայքը:
tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa. m gatastadaa tatsukhyaati"scaturdi"sa. m vyaana"se|
15 Ինք կը սորվեցնէր անոնց ժողովարաններուն մէջ, ու կը փառաւորուէր բոլորէն:
sa te. saa. m bhajanag. rhe. su upadi"sya sarvvai. h pra"sa. msito babhuuva|
16 Երբ եկաւ Նազարէթ, ուր ինք մեծցած էր, իր սովորութեան համաձայն Շաբաթ օրը մտաւ ժողովարանը, ու կանգնեցաւ որ կարդայ:
atha sa svapaalanasthaana. m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha. m pravi"sya pa. thitumuttasthau|
17 Տուին անոր Եսայի մարգարէին գիրքը: Երբ բացաւ գիրքը, գտաւ այն տեղը՝ ուր գրուած էր.
tato yi"sayiyabhavi. syadvaadina. h pustake tasya karadatte sati sa tat pustaka. m vistaaryya yatra vak. syamaa. naani vacanaani santi tat sthaana. m praapya papaa. tha|
18 «Տէրոջ Հոգին իմ վրաս է. որովհետեւ օծեց զիս աղքատներուն աւետարանելու, ղրկեց զիս կոտրած սիրտ ունեցողները բժշկելու,
aatmaa tu parame"sasya madiiyopari vidyate| daridre. su susa. mvaada. m vaktu. m maa. m sobhi. siktavaan| bhagnaanta. h kara. naallokaan susvasthaan karttumeva ca| bandiik. rte. su loke. su mukte rgho. sayitu. m vaca. h| netraa. ni daatumandhebhyastraatu. m baddhajanaanapi|
19 գերիներուն՝ ազատ արձակում եւ կոյրերուն տեսողութիւն յայտարարելու, հարստահարութիւն կրողները ազատ արձակելու, Տէրոջ բարեհաճութեան տարին յայտարարելու»:
pare"saanugrahe kaala. m pracaarayitumeva ca| sarvvaitatkara. naarthaaya maameva prahi. noti sa. h||
20 Յետոյ գոցեց գիրքը, տուաւ սպասաւորին, ու նստաւ: Բոլոր ժողովարանը եղողները իրենց աչքերը սեւեռած էին անոր վրայ:
tata. h pustaka. m badvvaa paricaarakasya haste samarpya caasane samupavi. s.ta. h, tato bhajanag. rhe yaavanto lokaa aasan te sarvve. ananyad. r.s. tyaa ta. m vilulokire|
21 Ուստի սկսաւ ըսել անոնց. «Այսօր այս գրուածը իրագործուեցաւ, ու ձեր ականջները լսեցին»:
anantaram adyaitaani sarvvaa. ni likhitavacanaani yu. smaaka. m madhye siddhaani sa imaa. m kathaa. m tebhya. h kathayitumaarebhe|
22 Բոլորը կը վկայէին անոր մասին, կը զարմանային անոր բերանէն ելած շնորհալի խօսքերուն վրայ, եւ կ՚ըսէին. «Ասիկա Յովսէփի որդին չէ՞»:
tata. h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk. rtya kathayaamaasu. h kimaya. m yuu. sapha. h putro na?
23 Ինք ալ ըսաւ անոնց. «Իրաւ դուք ինծի պիտի ըսէք սա՛ առածը. “Բժի՛շկ, դուն քե՛զ բուժէ: Ո՜րչափ բաներ լսեցինք՝ որ Կափառնայումի մէջ կատարուեցան. հո՛ս ալ ըրէ՝ քո՛ւ բնագաւառիդ մէջ”»:
tadaa so. avaadiid he cikitsaka svameva svastha. m kuru kapharnaahuumi yadyat k. rtavaan tada"srau. sma taa. h sarvaa. h kriyaa atra svade"se kuru kathaametaa. m yuuyamevaava"sya. m maa. m vadi. syatha|
24 Եւ շարունակեց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ո՛չ մէկ մարգարէ ընդունելի է իր բնագաւառին մէջ”:
puna. h sovaadiid yu. smaanaha. m yathaartha. m vadaami, kopi bhavi. syadvaadii svade"se satkaara. m na praapnoti|
25 Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Շատ այրիներ կային Իսրայէլի մէջ՝ Եղիայի օրերը, երբ երկինք գոցուեցաւ երեք տարի ու վեց ամիս, եւ մեծ սով եղաւ ամբողջ երկրին մէջ.
apara nca yathaartha. m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar. saa. ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik. sam ajani. s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan,
26 բայց Եղիա անոնցմէ ո՛չ մէկուն ղրկուեցաւ, հապա միայն Սիդոնացիներուն Սարեփթա քաղաքը բնակող այրի կնոջ մը:
kintu siidonprade"siiyasaariphatpuranivaasiniim ekaa. m vidhavaa. m vinaa kasyaa"scidapi samiipe eliya. h prerito naabhuut|
27 Նաեւ շատ բորոտներ կային Իսրայէլի մէջ՝ Եղիսէ մարգարէին ատենը, եւ անոնցմէ ո՛չ մէկը մաքրուեցաւ, հապա միայն՝ Նէեման Ասորին”»:
apara nca ilii"saayabhavi. syadvaadividyamaanataakaale israayelde"se bahava. h ku. s.thina aasan kintu suriiyade"siiya. m naamaanku. s.thina. m vinaa kopyanya. h pari. sk. rto naabhuut|
28 Ժողովարանին մէջ բոլորն ալ զայրոյթով լեցուեցան՝ երբ լսեցին այս խօսքերը.
imaa. m kathaa. m "srutvaa bhajanagehasthitaa lokaa. h sakrodham utthaaya
29 ուստի կանգնելով՝ դուրս հանեցին զայն քաղաքէն, եւ տարին զայն մինչեւ այն լերան ցցուած ծայրը՝ որուն վրայ իրենց քաղաքը կառուցանուած էր, որպէսզի բարձր տեղէն վար նետեն զայն:
nagaraatta. m bahi. sk. rtya yasya "sikhari. na upari te. saa. m nagara. m sthaapitamaaste tasmaannik. septu. m tasya "sikhara. m ta. m ninyu. h
30 Բայց ինք՝ անոնց մէջէն անցնելով՝ գնաց:
kintu sa te. saa. m madhyaadapas. rtya sthaanaantara. m jagaama|
31 Ապա իջաւ Գալիլեայի Կափառնայում քաղաքը, ու Շաբաթ օրերը կը սորվեցնէր անոնց:
tata. h para. m yii"surgaaliilprade"siiyakapharnaahuumnagara upasthaaya vi"sraamavaare lokaanupade. s.tum aarabdhavaan|
32 Կ՚ապշէին անոր ուսուցումին վրայ, որովհետեւ իշխանութեամբ էր անոր խօսքը:
tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan|
33 Ժողովարանին մէջ մարդ մը կար՝ որ անմաքուր դեւի ոգի ունէր, եւ բարձրաձայն աղաղակեց.
tadaanii. m tadbhajanagehasthito. amedhyabhuutagrasta eko jana uccai. h kathayaamaasa,
34 «Թո՛ղ մեզ. դուն ի՞նչ ունիս մեզի հետ, Յիսո՛ւս Նազովրեցի. միթէ մեզ կորսնցնելո՞ւ եկար: Գիտեմ թէ ո՛վ ես՝ Աստուծոյ Սուրբը»:
he naasaratiiyayii"so. asmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? kimasmaan vinaa"sayitumaayaasi? tvamii"svarasya pavitro jana etadaha. m jaanaami|
35 Յիսուս սաստեց զայն՝ ըսելով. «Պապանձէ՛ ու ելի՛ր ատկէ»: Դեւը գետին զարկաւ զայն՝ բոլորին մէջտեղ, ելաւ անկէ եւ չվնասեց անոր:
tadaa yii"susta. m tarjayitvaavadat maunii bhava ito bahirbhava; tata. h somedhyabhuutasta. m madhyasthaane paatayitvaa ki ncidapyahi. msitvaa tasmaad bahirgatavaan|
36 Բոլորը այլայլած՝ իրարու հետ խօսակցելով կ՚ըսէին. «Այս ի՜նչ խօսք է, որ իշխանութեամբ եւ զօրութեամբ կը հրամայէ անմաքուր ոգիներուն, ու կ՚ելլեն»:
tata. h sarvve lokaa"scamatk. rtya paraspara. m vaktumaarebhire koya. m camatkaara. h| e. sa prabhaave. na paraakrame. na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti|
37 Եւ անոր համբաւը տարածուեցաւ շրջակայքին բոլորը տեղերը:
anantara. m caturdiksthade"saan tasya sukhyaatirvyaapnot|
38 Ելլելով ժողովարանէն՝ մտաւ Սիմոնի տունը:
tadanantara. m sa bhajanagehaad bahiraagatya "simono nive"sana. m pravive"sa tadaa tasya "sva"sruurjvare. naatyanta. m pii. ditaasiit "si. syaastadartha. m tasmin vinaya. m cakru. h|
39 Սիմոնի զոքանչը կը տուայտէր սաստիկ տենդով, ու թախանձեցին իրեն՝ անոր համար:
tata. h sa tasyaa. h samiipe sthitvaa jvara. m tarjayaamaasa tenaiva taa. m jvaro. atyaak. siit tata. h saa tatk. sa. nam utthaaya taan si. seve|
40 Յիսուս կայնելով անոր քով՝ սաստեց տենդը, որ թողուց զայն: Ան ալ անմի՛ջապէս կանգնեցաւ, եւ անոնց կը սպասարկէր:
atha suuryyaastakaale sve. saa. m ye ye janaa naanaarogai. h pii. ditaa aasan lokaastaan yii"so. h samiipam aaninyu. h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|
41 Արեւին մայր մտած ատենը՝ բոլոր անոնք, որ զանազան ախտերով հիւանդներ ունէին, իրեն բերին զանոնք. ինք ալ անոնցմէ իւրաքանչիւրին վրայ ձեռք դնելով՝ բուժեց զանոնք:
tato bhuutaa bahubhyo nirgatya ciit"sabda. m k. rtvaa ca babhaa. sire tvamii"svarasya putro. abhi. siktatraataa; kintu sobhi. siktatraateti te vividuretasmaat kaara. naat taan tarjayitvaa tadvaktu. m ni. si. sedha|
42 Շատերէն դեւե՛ր ալ դուրս կ՚ելլէին՝ աղաղակելով. «Դո՛ւն ես Քրիստոսը, Աստուծոյ Որդին»: Բայց ինք կը սաստէր ու չէր թոյլատրեր անոնց՝ որ խօսին, որովհետեւ գիտէին թէ ինք Քրիստոսն է:
apara nca prabhaate sati sa vijanasthaana. m pratasthe pa"scaat janaastamanvicchantastannika. ta. m gatvaa sthaanaantaragamanaartha. m tamanvarundhan|
43 Երբ ցերեկ եղաւ, մեկնեցաւ ու գնաց ամայի տեղ մը. եւ բազմութիւնները կը փնտռէին զայն: Եկան անոր քով, ու կը բռնէին՝ որ չհեռանայ իրենցմէ:
kintu sa taan jagaada, ii"svariiyaraajyasya susa. mvaada. m pracaarayitum anyaani puraa. nyapi mayaa yaatavyaani yatastadarthameva preritoha. m|
44 Բայց ան ըսաւ իրենց. «Պէտք է որ ուրի՛շ քաղաքներու ալ աւետեմ Աստուծոյ թագաւորութիւնը, քանի որ ղրկուած եմ ա՛յս նպատակով»: Եւ կը քարոզէր Գալիլեայի ժողովարաններուն մէջ:
atha gaaliilo bhajanagehe. su sa upadide"sa|

< ՂՈԻԿԱՍ 4 >