< ՂՈԻԿԱՍ 19 >

1 Երիքով մտնելով՝ քաղաքին մէջէն կ՚անցնէր,
yadaa yii"su ryiriihopura. m pravi"sya tanmadhyena gaccha. mstadaa
2 երբ ահա՛ հարուստ մարդ մը՝ Զաքէոս կոչուած, որ մաքսապետ էր,
sakkeyanaamaa karasa ncaayinaa. m pradhaano dhanavaaneko
3 կը ջանար տեսնել թէ ո՛վ է Յիսուսը. բայց բազմութեան պատճառով չէր կրնար, որովհետեւ կարճահասակ էր:
yii"su. h kiid. rgiti dra. s.tu. m ce. s.titavaan kintu kharvvatvaallokasa. mghamadhye taddar"sanamapraapya
4 Ուստի յառաջ վազեց եւ ժանտաթզենիի մը վրայ ելաւ՝ որպէսզի տեսնէ զայն, քանի որ անկէ պիտի անցնէր:
yena pathaa sa yaasyati tatpathe. agre dhaavitvaa ta. m dra. s.tum u. dumbaratarumaaruroha|
5 Երբ Յիսուս այդ տեղը եկաւ, վեր նայելով՝ տեսաւ զայն ու ըսաւ անոր. «Զաքէո՛ս, աճապարէ՛, իջի՛ր ատկէ. որովհետեւ այսօր տունդ պէտք է մնամ»:
pa"scaad yii"sustatsthaanam itvaa uurddhva. m vilokya ta. m d. r.s. tvaavaadiit, he sakkeya tva. m "siighramavaroha mayaadya tvadgehe vastavya. m|
6 Ան ալ աճապարելով իջաւ, եւ ուրախութեամբ ընդունեց զայն:
tata. h sa "siighramavaruhya saahlaada. m ta. m jagraaha|
7 Երբ բոլորն ալ տեսան, կը տրտնջէին ու կ՚ըսէին. «Մեղաւոր մարդու քով գնաց՝ իջեւանելու»:
tad d. r.s. tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du. s.talokag. rha. m gacchati|
8 Իսկ Զաքէոս կայնեցաւ եւ ըսաւ Տէրոջ. «Տէ՛ր, ահա՛ ինչքիս կէ՛սը կու տամ աղքատներուն. ու եթէ զրպարտութեամբ ոեւէ մէկը զրկած եմ, քառապատի՛կ կը հատուցանեմ անոր»:
kintu sakkeyo da. n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha. m daridrebhyo dade, aparam anyaaya. m k. rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g. rhiita. m tarhi taccaturgu. na. m dadaami|
9 Յիսուս ըսաւ անոր. «Այսօր փրկութիւն եղաւ այս տան, քանի որ ի՛նք ալ Աբրահամի որդի է:
tadaa yii"sustamuktavaan ayamapi ibraahiima. h santaano. ata. h kaara. naad adyaasya g. rhe traa. namupasthita. m|
10 Արդարեւ մարդու Որդին եկաւ՝ որպէսզի փնտռէ կորսուածը եւ փրկէ»:
yad haarita. m tat m. rgayitu. m rak. situ nca manu. syaputra aagatavaan|
11 Երբ անոնք կը լսէին այս բաները՝ առակ մըն ալ ըսաւ, քանի որ ինք Երուսաղէմի կը մօտենար եւ անոնք կը կարծէին թէ Աստուծոյ թագաւորութիւնը անմի՛ջապէս պիտի երեւնար:
atha sa yiruu"saalama. h samiipa upaati. s.thad ii"svararaajatvasyaanu. s.thaana. m tadaiva bhavi. syatiiti lokairanvabhuuyata, tasmaat sa "srot. rbhya. h punard. r.s. taantakathaam utthaapya kathayaamaasa|
12 Ուրեմն ըսաւ. «Ազնուական մարդ մը գնաց հեռաւոր երկիր մը՝ իրեն թագաւորութիւն ստանալու եւ վերադառնալու:
kopi mahaalloko nijaartha. m raajatvapada. m g. rhiitvaa punaraagantu. m duurade"sa. m jagaama|
13 Իր տասը ծառաները կանչելով՝ տասը մնաս տուաւ անոնց, ու ըսաւ անոնց. “Շահարկեցէ՛ք՝ մինչեւ որ գամ”:
yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar. namudraa dattvaa mamaagamanaparyyanta. m vaa. nijya. m kurutetyaadide"sa|
14 Անոր քաղաքացիները կ՚ատէին զայն, եւ պատուիրակութիւն մը ղրկեցին անոր ետեւէն՝ ըսելով. “Չենք ուզեր որ ասիկա թագաւորէ մեր վրայ”:
kintu tasya prajaastamavaj naaya manu. syamenam asmaakamupari raajatva. m na kaarayivyaama imaa. m vaarttaa. m tannika. te prerayaamaasu. h|
15 Բայց երբ ան վերադարձաւ՝ թագաւորութիւնը ստանալով, իրեն կանչեց այն ծառաները՝ որոնց դրամ տուեր էր, որպէսզի գիտնայ թէ ո՛վ ի՛նչպէս շահագործած էր:
atha sa raajatvapada. m praapyaagatavaan ekaiko jano baa. nijyena ki. m labdhavaan iti j naatu. m ye. su daase. su mudraa arpayat taan aahuuyaanetum aadide"sa|
16 Առաջինը եկաւ եւ ըսաւ. “Տէ՛ր, քու մնասդ՝ տասը մնաս վաստկեցաւ”:
tadaa prathama aagatya kathitavaan, he prabho tava tayaikayaa mudrayaa da"samudraa labdhaa. h|
17 Ան ալ ըսաւ անոր. “Ապրի՛ս, բարի՛ ծառայ. որովհետեւ ամենափոքր բանին մէջ հաւատարիմ եղար, տա՛սը քաղաքի վրայ իշխանութիւն ունեցիր”:
tata. h sa uvaaca tvamuttamo daasa. h svalpena vi"svaasyo jaata ita. h kaara. naat tva. m da"sanagaraa. naam adhipo bhava|
18 Երկրորդը եկաւ ու ըսաւ. “Տէ՛ր, քու մնասդ՝ հինգ մնաս բերաւ”:
dvitiiya aagatya kathitavaan, he prabho tavaikayaa mudrayaa pa ncamudraa labdhaa. h|
19 Եւ ըսաւ անոր. “Դուն ալ հի՛նգ քաղաքի վրայ եղիր”:
tata. h sa uvaaca, tva. m pa ncaanaa. m nagaraa. naamadhipati rbhava|
20 Ուրիշ մը եկաւ ու ըսաւ. “Տէ՛ր, ահա՛ քու մնասդ՝ որ կը պահէի թաշկինակի մը մէջ ծրարած,
tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha. m vastre baddhvaasthaapaya. m seya. m|
21 քանի որ կը վախնայի քեզմէ. որովհետեւ դուն խիստ մարդ մըն ես, կը վերցնես չդրած բանդ, եւ կը հնձես չսերմանածդ”:
tva. m k. rpa. no yannaasthaapayastadapi g. rhlaasi, yannaavapastadeva ca chinatsi tatoha. m tvatto bhiita. h|
22 Ան ալ ըսաւ անոր. “Բերանո՛վդ պիտի դատեմ քեզ, չա՛ր ծառայ: Գիտէիր թէ ես խիստ մարդ մըն եմ, կը վերցնեմ չդրած բանս ու կը հնձեմ չսերմանածս.
tadaa sa jagaada, re du. s.tadaasa tava vaakyena tvaa. m do. si. na. m kari. syaami, yadaha. m naasthaapaya. m tadeva g. rhlaami, yadaha. m naavapa nca tadeva chinadmi, etaad. r"sa. h k. rpa. nohamiti yadi tva. m jaanaasi,
23 ուրեմն ինչո՞ւ չտուիր իմ դրամս սեղանաւորներուն, որպէսզի եկած ատենս՝ տոկոսո՛վ պահանջէի զայն”:
tarhi mama mudraa ba. nijaa. m nika. te kuto naasthaapaya. h? tayaa k. rte. aham aagatya kusiidena saarddha. m nijamudraa apraapsyam|
24 Քովը կայնողներուն ըսաւ. “Առէ՛ք ատկէ մնասը, եւ տուէ՛ք անոր՝ որ տասը մնաս ունի.
pa"scaat sa samiipasthaan janaan aaj naapayat asmaat mudraa aaniiya yasya da"samudraa. h santi tasmai datta|
25 (Ըսին իրեն. "Տէ՛ր, ան տա՛սը մնաս ունի".)
te procu. h prabho. asya da"samudraa. h santi|
26 որովհետեւ կը յայտարարեմ ձեզի թէ ամէն ունեցողի պիտի տրուի, ու չունեցողին՝ ունեցա՛ծն ալ պիտի առնուի իրմէ:
yu. smaanaha. m vadaami yasyaa"sraye vaddhate. adhika. m tasmai daayi. syate, kintu yasyaa"sraye na varddhate tasya yadyadasti tadapi tasmaan naayi. syate|
27 Բայց այդ թշնամիներս, որոնք չէին ուզեր որ իրենց վրայ թագաւորեմ, բերէ՛ք հոս եւ մեռցուցէ՛ք իմ առջեւս”»:
kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak. sa. m sa. mharata|
28 Այս բաները խօսելէն ետք, յառաջ գնաց՝ որ բարձրանայ Երուսաղէմ:
ityupade"sakathaa. m kathayitvaa sograga. h san yiruu"saalamapura. m yayau|
29 Երբ մօտեցաւ Բեթփագէի ու Բեթանիայի, այն լերան մօտ՝ որ Ձիթենիներու լեռ կը կոչուի, իր աշակերտներէն երկուքը ղրկեց
tato baitphagiibaithaniiyaagraamayo. h samiipe jaitunaadrerantikam itvaa "si. syadvayam ityuktvaa pre. sayaamaasa,
30 եւ ըսաւ. «Գացէ՛ք մեր դիմացի գիւղը. երբ մտնէք անոր մէջ՝ պիտի գտնէք կապուած աւանակ մը, որուն վրայ բնա՛ւ մարդ նստած չէ. արձակեցէ՛ք զայն ու բերէ՛ք:
yuvaamamu. m sammukhasthagraama. m pravi"syaiva ya. m kopi maanu. sa. h kadaapi naarohat ta. m garddabha"saavaka. m baddha. m drak. syathasta. m mocayitvaanayata. m|
31 Եթէ մէկը հարցնէ ձեզի. “Ինչո՞ւ կ՚արձակէք”, սա՛ ըսէք անոր. “Տէրո՛ջ պէտք է”»:
tatra kuto mocayatha. h? iti cet kopi vak. syati tarhi vak. syatha. h prabheratra prayojanam aaste|
32 Ղրկուածները գացին, եւ գտան ինչպէս ըսած էր իրենց:
tadaa tau praritau gatvaa tatkathaanusaare. na sarvva. m praaptau|
33 Մինչ աւանակը կ՚արձակէին, անոր տէրերը ըսին անոնց. «Ինչո՞ւ կ՚արձակէք այդ աւանակը»:
gardabha"saavakamocanakaale tatvaamina uucu. h, gardabha"saavaka. m kuto mocayatha. h?
34 Անոնք ալ ըսին. «Տէրո՛ջ պէտք է»:
taavuucatu. h prabhoratra prayojanam aaste|
35 Յիսուսի բերին զայն, եւ աւանակին վրայ ձգելով իրենց հանդերձները՝ հեծցուցին Յիսուսը:
pa"scaat tau ta. m gardabha"saavaka. m yii"sorantikamaaniiya tatp. r.s. the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu. h|
36 Մինչ կ՚երթար, մարդիկ իրենց հանդերձները կը փռէին ճամբային վրայ:
atha yaatraakaale lokaa. h pathi svavastraa. ni paatayitum aarebhire|
37 Երբ ա՛լ մօտեցաւ ու Ձիթենիներու լերան զառիվայրէն կ՚իջնէր, աշակերտներուն ամբողջ բազմութիւնը սկսաւ ուրախութեամբ բարձրաձայն Աստուած գովաբանել՝ այն բոլոր հրաշքներուն համար, որ տեսեր էին:
apara. m jaitunaadrerupatyakaam itvaa "si. syasa. mgha. h puurvvad. r.s. taani mahaakarmmaa. ni sm. rtvaa,
38 Եւ կ՚ըսէին. «Օրհնեա՜լ է այդ թագաւորը, որ կու գայ Տէրոջ անունով. երկինքի մէջ խաղաղութի՜ւն, ու փա՜ռք՝ ամենաբարձր վայրերուն մէջ»:
yo raajaa prabho rnaamnaayaati sa dhanya. h svarge ku"sala. m sarvvocce jayadhvani rbhavatu, kathaametaa. m kathayitvaa saanandam ucairii"svara. m dhanya. m vaktumaarebhe|
39 Փարիսեցիներէն ոմանք բազմութեան մէջէն ըսին անոր. «Վարդապե՛տ, յանդիմանէ՛ քու աշակերտներդ»:
tadaa lokaara. nyamadhyasthaa. h kiyanta. h phiruu"sinastat "srutvaa yii"su. m procu. h, he upade"saka sva"si. syaan tarjaya|
40 Ան ալ պատասխանեց անոնց. «Կը յայտարարեմ ձեզի. “Եթէ ատոնք լռեն՝ քարե՛րը պիտի աղաղակեն”»:
sa uvaaca, yu. smaanaha. m vadaami yadyamii niiravaasti. s.thanti tarhi paa. saa. naa ucai. h kathaa. h kathayi. syanti|
41 Երբ մօտեցաւ, քաղաքը տեսնելով՝ լացաւ անոր վրայ եւ ըսաւ.
pa"scaat tatpuraantikametya tadavalokya saa"srupaata. m jagaada,
42 «Գո՛նէ այս օրուանդ մէջ գիտնայիր քու խաղաղութիւնդ. բայց հիմա ծածկուեցաւ աչքերէդ:
haa haa cet tvamagre. aj naasyathaa. h, tavaasminneva dine vaa yadi svama"ngalam upaalapsyathaa. h, tarhyuttamam abhavi. syat, kintu k. sa. nesmin tattava d. r.s. teragocaram bhavati|
43 Որովհետեւ օրերը պիտի գան քու վրադ, երբ թշնամիներդ պատնէշ պիտի շինեն շուրջդ, պիտի պաշարեն քեզ, ամէն կողմէ պիտի սեղմեն քեզ,
tva. m svatraa. nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa. m caturdik. su praaciire. na ve. s.tayitvaa rotsyanti
44 եւ հիմնայատակ պիտի ընեն քեզ ու մէջդ եղած զաւակներդ. եւ ամե՛նեւին քար մը քարի վրայ պիտի չթողուն մէջդ, քանի որ չգիտցար այցելութեանդ ատենը»:
baalakai. h saarddha. m bhuumisaat kari. syanti ca tvanmadhye paa. saa. naikopi paa. saa. nopari na sthaasyati ca, kaala iid. r"sa upasthaasyati|
45 Մտնելով տաճարը՝ սկսաւ դուրս հանել անոր մէջ ծախողներն ու գնողները,
atha madhyemandira. m pravi"sya tatratyaan krayivikrayi. no bahi. skurvvan
46 եւ ըսաւ անոնց. «Գրուած է. “Իմ տունս աղօթքի տուն է”, բայց դուք աւազակներու քարայր ըրիք զայն»:
avadat madg. rha. m praarthanaag. rhamiti lipiraaste kintu yuuya. m tadeva cairaa. naa. m gahvara. m kurutha|
47 Ամէն օր կը սորվեցնէր տաճարին մէջ: Իսկ քահանայապետները, դպիրներն ու ժողովուրդին գլխաւորները կը փնտռէին թէ ի՛նչպէս կորսնցնեն զայն.
pa"scaat sa pratyaha. m madhyemandiram upadide"sa; tata. h pradhaanayaajakaa adhyaapakaa. h praaciinaa"sca ta. m naa"sayitu. m cice. s.tire;
48 բայց չէին կրնար գտնել թէ ի՛նչ ընեն, որովհետեւ ամբողջ ժողովուրդը շատ ուշադրութեամբ մտիկ կ՚ընէր անոր:
kintu tadupade"se sarvve lokaa nivi. s.tacittaa. h sthitaastasmaat te tatkarttu. m naavakaa"sa. m praapu. h|

< ՂՈԻԿԱՍ 19 >