< ՂՈԻԿԱՍ 15 >

1 Բոլոր մաքսաւորներն ու մեղաւորները անոր կը մօտենային՝ զինք լսելու համար:
tadaa karasa ncaayina. h paapina"sca lokaa upade"skathaa. m "srotu. m yii"so. h samiipam aagacchan|
2 Իսկ Փարիսեցիները եւ դպիրները կը տրտնջէին ու կ՚ըսէին. «Ասիկա կ՚ընդունի մեղաւորները եւ կ՚ուտէ անոնց հետ»:
tata. h phiruu"sina upaadhyaayaa"sca vivadamaanaa. h kathayaamaasu. h e. sa maanu. sa. h paapibhi. h saha pra. naya. m k. rtvaa tai. h saarddha. m bhu. mkte|
3 Ան ալ սա՛ առակը խօսեցաւ անոնց.
tadaa sa tebhya imaa. m d. r.s. taantakathaa. m kathitavaan,
4 «Ձեզմէ ո՞վ է այն մարդը, որ եթէ ունենայ հարիւր ոչխար ու կորսնցնէ անոնցմէ մէկը, չի ձգեր իննսունինը անապատին մէջ եւ երթար այդ կորսուածին ետեւէն, մինչեւ որ գտնէ զայն:
kasyacit "satame. se. su ti. s.thatmu te. saameka. m sa yadi haarayati tarhi madhyepraantaram ekona"satame. saan vihaaya haaritame. sasya udde"sapraaptiparyyanata. m na gave. sayati, etaad. r"so loko yu. smaaka. m madhye ka aaste?
5 Ու երբ գտնէ, ուրախանալով կը դնէ զայն իր ուսերուն վրայ,
tasyodde"sa. m praapya h. r.s. tamanaasta. m skandhe nidhaaya svasthaanam aaniiya bandhubaandhavasamiipavaasina aahuuya vakti,
6 եւ տուն գալով՝ կը հրաւիրէ բարեկամներն ու դրացիները, եւ կ՚ըսէ անոնց. “Ուրախացէ՛ք ինծի հետ, որովհետեւ գտայ կորսուած ոչխարս”:
haarita. m me. sa. m praaptoham ato heto rmayaa saarddham aanandata|
7 Կը յայտարարեմ ձեզի թէ ա՛յսպէս ուրախութիւն պիտի ըլլայ երկինքը մէ՛կ մեղաւորի համար՝ որ կ՚ապաշխարէ, քան իննսունինը արդարներու համար՝ որոնց ապաշխարութիւն պէտք չէ»:
tadvadaha. m yu. smaan vadaami, ye. saa. m mana. hparaavarttanasya prayojana. m naasti, taad. r"saikona"satadhaarmmikakaara. naad ya aanandastasmaad ekasya mana. hparivarttina. h paapina. h kaara. naat svarge. adhikaanando jaayate|
8 «Կամ՝ ո՞վ է այն կինը, որ եթէ տասը դրամ ունենայ ու դրամ մը կորսնցնէ, ճրագ չի վառեր, տունը չ՚աւլեր եւ ուշադրութեամբ փնտռեր, մինչեւ որ գտնէ:
apara nca da"saanaa. m ruupyakha. n.daanaam ekakha. n.de haarite pradiipa. m prajvaalya g. rha. m sammaarjya tasya praapti. m yaavad yatnena na gave. sayati, etaad. r"sii yo. sit kaaste?
9 Ու երբ գտնէ, կը հրաւիրէ բարեկամներն ու դրացիները, եւ կ՚ըսէ. “Ուրախացէ՛ք ինծի հետ, որովհետեւ գտայ կորսնցուցած դրամս”:
praapte sati bandhubaandhavasamiipavaasiniiraahuuya kathayati, haarita. m ruupyakha. n.da. m praaptaaha. m tasmaadeva mayaa saarddham aanandata|
10 Ա՛յդպէս ալ, կը յայտարարեմ ձեզի, ուրախութիւն կ՚ըլլայ Աստուծոյ հրեշտակներուն առջեւ մէ՛կ մեղաւորի համար՝ որ կ՚ապաշխարէ»:
tadvadaha. m yu. smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa. m madhyepyaanando jaayate|
11 Ապա ըսաւ. «Մարդ մը ունէր երկու որդի:
apara nca sa kathayaamaasa, kasyacid dvau putraavaastaa. m,
12 Անոնցմէ կրտսերը ըսաւ հօրը. “Հա՛յր, տո՛ւր ինծի քու ունեցածէդ ինծի վիճակուելիք բաժինը”: Ան ալ բաժնեց անոնց իր ունեցածը:
tayo. h kani. s.tha. h putra. h pitre kathayaamaasa, he pitastava sampattyaa yama. m"sa. m praapsyaamyaha. m vibhajya ta. m dehi, tata. h pitaa nijaa. m sampatti. m vibhajya taabhyaa. m dadau|
13 Շատ օրեր չանցած՝ կրտսեր որդին ժողվեց բոլոր բաները, մեկնեցաւ հեռաւոր երկիր մը, ու հոն փճացուց իր ունեցածը՝ անառակութեամբ ապրելով:
katipayaat kaalaat para. m sa kani. s.thaputra. h samasta. m dhana. m sa. mg. rhya duurade"sa. m gatvaa du. s.taacara. nena sarvvaa. m sampatti. m naa"sayaamaasa|
14 Երբ ծախսեց ամէնը՝ սաստիկ սով մը եղաւ այդ երկրին մէջ, եւ ինք սկսաւ կարօտութեան մէջ ըլլալ:
tasya sarvvadhane vyaya. m gate tadde"se mahaadurbhik. sa. m babhuuva, tatastasya dainyada"saa bhavitum aarebhe|
15 Ուստի գնաց՝ այդ երկրին քաղաքացիներէն մէկուն քով մտաւ. ան ալ իր արտը ղրկեց զայն՝ խոզ արածելու համար:
tata. h para. m sa gatvaa tadde"siiya. m g. rhasthamekam aa"srayata; tata. h sata. m "suukaravraja. m caarayitu. m praantara. m pre. sayaamaasa|
16 Կը ցանկար խոզերուն կերած եղջիւրէն իր փորը լեցնել, բայց ո՛չ մէկը կու տար անոր:
kenaapi tasmai bhak. syaadaanaat sa "suukaraphalavalkalena pici. n.dapuura. naa. m vavaa ncha|
17 Եւ ինքնիրեն գալով՝ ըսաւ. “Քանի՜ վարձկաններ կան հօրս տունը՝ հացով լիացած, ու ես հոս սովամահ կը կորսուիմ:
"se. se sa manasi cetanaa. m praapya kathayaamaasa, haa mama pitu. h samiipe kati kati vetanabhujo daasaa yathe. s.ta. m tatodhika nca bhak. sya. m praapnuvanti kintvaha. m k. sudhaa mumuur. su. h|
18 Կանգնիմ, երթամ հօրս քով եւ ըսեմ անոր. «Հա՛յր, մեղանչեցի երկինքի դէմ ու քու առջեւդ,
ahamutthaaya pitu. h samiipa. m gatvaa kathaametaa. m vadi. syaami, he pitar ii"svarasya tava ca viruddha. m paapamakaravam
19 եւ ա՛լ արժանի չեմ քու որդիդ կոչուելու. ըրէ՛ զիս վարձկաններէդ մէկուն պէս»”:
tava putraiti vikhyaato bhavitu. m na yogyosmi ca, maa. m tava vaitanika. m daasa. m k. rtvaa sthaapaya|
20 Ուստի կանգնեցաւ ու գնաց իր հօր քով: Մինչ ինք դեռ շատ հեռու էր՝ հայրը տեսաւ զայն եւ գթաց. վազելով՝ անոր վիզին վրայ ինկաւ ու համբուրեց զայն:
pa"scaat sa utthaaya pitu. h samiipa. m jagaama; tatastasya pitaatiduure ta. m niriik. sya dayaa ncakre, dhaavitvaa tasya ka. n.tha. m g. rhiitvaa ta. m cucumba ca|
21 Որդին ալ ըսաւ անոր. “Հա՛յր, մեղանչեցի երկինքի դէմ ու քու առջեւդ, եւ ա՛լ արժանի չեմ քու որդիդ կոչուելու”:
tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha. m paapamakarava. m, tava putraiti vikhyaato bhavitu. m na yogyosmi ca|
22 Բայց հայրը ըսաւ իր ծառաներուն. “Հանեցէ՛ք առաջին պարեգօտը եւ հագցուցէ՛ք անոր, մատանի՛ դրէք անոր ձեռքը ու կօշիկներ՝ անոր ոտքերը:
kintu tasya pitaa nijadaasaan aadide"sa, sarvvottamavastraa. nyaaniiya paridhaapayataina. m haste caa"nguriiyakam arpayata paadayo"scopaanahau samarpayata;
23 Եւ բերէ՛ք պարարտ զուարակը, մորթեցէ՛ք, ուտե՛նք ու զուարճանա՛նք.
pu. s.ta. m govatsam aaniiya maarayata ca ta. m bhuktvaa vayam aanandaama|
24 որովհետեւ այս որդիս մեռած էր՝ եւ վերապրեցաւ, կորսուած էր՝ ու գտնուեցաւ”: Եւ սկսան զուարճանալ:
yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|
25 Անոր երէց որդին արտն էր. երբ եկաւ ու մօտեցաւ տան, լսեց նուագարաններու եւ պարերու ձայնը,
tatkaale tasya jye. s.tha. h putra. h k. setra aasiit| atha sa nive"sanasya nika. ta. m aagacchan n. rtyaanaa. m vaadyaanaa nca "sabda. m "srutvaa
26 ու իրեն կանչելով ծառաներէն մէկը՝ հարցափորձեց թէ ի՛նչ էր այդ:
daasaanaam ekam aahuuya papraccha, ki. m kaara. namasya?
27 Ան ալ ըսաւ անոր. “Եղբայրդ եկաւ, ու հայրդ մորթեց պարարտ զուարակը, որովհետեւ ողջ առողջ վերստացաւ զայն”:
tata. h sovaadiit, tava bhraataagamat, tava taata"sca ta. m su"sariira. m praapya pu. s.ta. m govatsa. m maaritavaan|
28 Իսկ ինք բարկացաւ եւ չէր ուզեր ներս մտնել. ուստի իր հայրը դուրս ելլելով՝ կ՚աղաչէր անոր:
tata. h sa prakupya nive"sanaanta. h prave. s.tu. m na sammene; tatastasya pitaa bahiraagatya ta. m saadhayaamaasa|
29 Ան ալ պատասխանեց իր հօր. “Ահա՛ այսչափ տարի է՝ որ կը ծառայեմ քեզի, ու բնա՛ւ քու պատուիրանդ զանց չըրի. սակայն երբե՛ք ուլ մը չտուիր ինծի՝ որ զուարճանայի բարեկամներուս հետ:
tata. h sa pitara. m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa. m na vila. mghya bahuun vatsaraan aha. m tvaa. m seve tathaapi mitrai. h saarddham utsava. m karttu. m kadaapi chaagamekamapi mahya. m naadadaa. h;
30 Բայց երբ եկաւ այդ որդիդ՝ որ լափեց քու ունեցածդ պոռնիկներու հետ, մորթեցիր անոր պարարտ զուարակը”:
kintu tava ya. h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta. m pu. s.ta. m govatsa. m maaritavaan|
31 Ան ալ ըսաւ անոր. “Որդեա՛կ, դուն միշտ ինծի հետ ես, ու ամբողջ ունեցածս քո՛ւկդ է:
tadaa tasya pitaavocat, he putra tva. m sarvvadaa mayaa sahaasi tasmaan mama yadyadaaste tatsarvva. m tava|
32 Սակայն պէտք էր զուարճանալ եւ ուրախանալ, որովհետեւ այս եղբայրդ մեռած էր՝ ու վերապրեցաւ, կորսուած էր՝ եւ գտնուեցաւ”»:
kintu tavaaya. m bhraataa m. rta. h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara. naad utsavaanandau karttum ucitamasmaakam|

< ՂՈԻԿԱՍ 15 >