< ՅԱԿՈԲՈՒ 5 >

1 Հիմա գա՛նք ձեզի՝ հարուստնե՛ր. լացէ՛ք եւ վայեցէ՛ք այն թշուառութիւններուն համար՝ որ պիտի պատահին ձեզի՝՝:
he dhanavanta. h, yuuyam idaanii. m "s. r.nuta yu. smaabhiraagami. syatkle"saheto. h krandyataa. m vilapyataa nca|
2 Ձեր հարստութիւնը փտած է, ու ձեր հանդերձները ցեցի կեր եղած են:
yu. smaaka. m dravi. na. m jiir. na. m kii. tabhuktaa. h sucelakaa. h|
3 Ձեր ոսկին եւ արծաթը ժանգոտած են. անոնց ժանգը վկայ պիտի ըլլայ ձեզի դէմ ու կրակի պէս պիտի ուտէ ձեր մարմինը: Գանձ դիզեցիք վերջին օրերուն համար.
kanaka. m rajata ncaapi vik. rti. m pragami. syati, tatkala"nka"sca yu. smaaka. m paapa. m pramaa. nayi. syati, hutaa"savacca yu. smaaka. m pi"sita. m khaadayi. syati| ittham antimaghasre. su yu. smaabhi. h sa ncita. m dhana. m|
4 սակայն ահա՛ ձեր արտերը քաղող գործաւորներուն վարձքը՝ որմէ զրկեցիք զանոնք՝ կ՚աղաղակէ, եւ հնձուորներուն կանչը հասաւ զօրքերու Տէրոջ ականջներուն:
pa"syata yai. h k. r.siivalai ryu. smaaka. m "sasyaani chinnaani tebhyo yu. smaabhi ryad vetana. m chinna. m tad uccai rdhvani. m karoti te. saa. m "sasyacchedakaanaam aarttaraava. h senaapate. h parame"svarasya kar. nakuhara. m pravi. s.ta. h|
5 Հեշտանքով ու ցոփութեամբ ապրեցաք երկրի վրայ, կերակրեցիք ձեր սիրտերը՝ որպէս թէ մորթուելու օրուան համար:
yuuya. m p. rthivyaa. m sukhabhoga. m kaamukataa ncaaritavanta. h, mahaabhojasya dina iva nijaanta. hkara. naani paritarpitavanta"sca|
6 Դատապարտեցի՛ք, սպաննեցի՛ք արդարը՝ որ չէր ընդդիմանար ձեզի:
apara nca yu. smaabhi rdhaarmmikasya da. n.daaj naa hatyaa caakaari tathaapi sa yu. smaan na pratiruddhavaan|
7 Ուրեմն համբերատա՛ր եղէք, եղբայրնե՛ր, մինչեւ Տէրոջ գալուստը: Ահա՛ մշակը կը սպասէ երկրի պատուական պտուղին՝ համբերատար ըլլալով անոր համար, մինչեւ որ ստանայ առաջին անձրեւն ու վերջին անձրեւը:
he bhraatara. h, yuuya. m prabhoraagamana. m yaavad dhairyyamaalambadhva. m| pa"syata k. r.sivalo bhuume rbahumuulya. m phala. m pratiik. samaa. no yaavat prathamam antima nca v. r.s. tijala. m na praapnoti taavad dhairyyam aalambate|
8 Դո՛ւք ալ համբերատար եղէք եւ ամրացուցէ՛ք ձեր սիրտերը, որովհետեւ Տէրոջ գալուստը կը մօտենայ:
yuuyamapi dhairyyamaalambya svaanta. hkara. naani sthiriikuruta, yata. h prabhorupasthiti. h samiipavarttinyabhavat|
9 Մի՛ հառաչէք իրարու դէմ, եղբայրնե՛ր, որպէսզի չդատապարտուիք: Ահա՛ Դատաւորը կայնած է դրան առջեւ:
he bhraatara. h, yuuya. m yad da. n.dyaa na bhaveta tadartha. m paraspara. m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti. s.thati|
10 Եղբայրնե՛րս, չարչարանքներու եւ համբերատարութեան համար օրինա՛կ առէք մարգարէներէն, որոնք խօսեցան Տէրոջ անունով:
he mama bhraatara. h, ye bhavi. syadvaadina. h prabho rnaamnaa bhaa. sitavantastaan yuuya. m du. hkhasahanasya dhairyyasya ca d. r.s. taantaan jaaniita|
11 Ահա՛ երանելի կը կոչենք տոկացողները: Դուք լսեցի՛ք Յոբի համբերութեան մասին, եւ տեսա՛ք Տէրոջ անոր շնորհած վախճանը, որովհետեւ Տէրը բազմագութ է, եւ արգահատող:
pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya. m yu. smaabhira"sraavi prabho. h pari. naama"scaadar"si yata. h prabhu rbahuk. rpa. h sakaru. na"scaasti|
12 Բայց ամէն բանէ առաջ, եղբայրնե՛րս, երդում մի՛ ընէք, ո՛չ երկինքի վրայ, ո՛չ երկրի վրայ. ո՛չ ալ ուրիշ որեւէ երդում: Հապա ձեր «այո՛»ն՝ այո՛ ըլլայ, ու «ո՛չ»ը՝ ո՛չ, որպէսզի չիյնաք դատապարտութեան տակ:
he bhraatara. h vi"se. sata ida. m vadaami svargasya vaa p. rthivyaa vaanyavastuno naama g. rhiitvaa yu. smaabhi. h ko. api "sapatho na kriyataa. m, kintu yathaa da. n.dyaa na bhavata tadartha. m yu. smaaka. m tathaiva tannahi cetivaakya. m yathe. s.ta. m bhavatu|
13 Ձեզմէ մէկը կը չարչարուի՞. թող աղօթէ: Մէկը ոգեւորուա՞ծ է. թող սաղմոս երգէ:
yu. smaaka. m ka"scid du. hkhii bhavati? sa praarthanaa. m karotu| ka"scid vaanandito bhavati? sa giita. m gaayatu|
14 Ձեզմէ մէկը հիւա՞նդ է. թող կանչէ եկեղեցիին երէցները, եւ անոնք թող աղօթեն իր վրայ՝ իւղով օծելով զինք Տէրոջ անունով:
yu. smaaka. m ka"scit pii. dito. asti? sa samite. h praaciinaan aahvaatu te ca pabho rnaamnaa ta. m tailenaabhi. sicya tasya k. rte praarthanaa. m kurvvantu|
15 Հաւատքով եղած աղօթքը պիտի փրկէ հիւանդը, եւ Տէրը ոտքի պիտի հանէ զայն. ու եթէ մեղք ալ գործած է, պիտի ներուի անոր:
tasmaad vi"svaasajaatapraarthanayaa sa rogii rak. saa. m yaasyati prabhu"sca tam utthaapayi. syati yadi ca k. rtapaapo bhavet tarhi sa ta. m k. sami. syate|
16 Խոստովանեցէ՛ք իրարու ձեր յանցանքները, եւ աղօթեցէ՛ք իրարու համար, որպէսզի բժշկուիք: Արդարին ներգործող աղերսանքը շատ ազդեցիկ է:
yuuya. m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano. anyasya k. rte praarthanaa. m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si. s.taa bhavati|
17 Եղիա կիրքերու ենթակայ մարդ մըն էր՝ մեզի նման: Ան աղօթեց որ անձրեւ չտեղայ, ու երկրի վրայ անձրեւ չտեղաց երեք տարի եւ վեց ամիս:
ya eliyo vayamiva sukhadu. hkhabhogii marttya aasiit sa praarthanayaanaav. r.s. ti. m yaacitavaan tena de"se saarddhavatsaratraya. m yaavad v. r.s. ti rna babhuuva|
18 Ապա դարձեալ աղօթեց, ու երկինք անձրեւ տուաւ եւ երկիր ծաղկեցուց իր պտուղը:
pa"scaat tena puna. h praarthanaayaa. m k. rtaayaam aakaa"sastoyaanyavar. siit p. rthivii ca svaphalaani praarohayat|
19 Եղբայրնե՛ր, եթէ ձեզմէ ոեւէ մէկը մոլորի ճշմարտութենէն, ու մէկը վերադարձնէ զայն,
he bhraatara. h, yu. smaaka. m kasmi. m"scit satyamataad bhra. s.te yadi ka"scit ta. m paraavarttayati
20 թող գիտնայ թէ ա՛ն՝ որ կը վերադարձնէ մեղաւորը իր մոլորութեան ճամբայէն, կը փրկէ անձ մը մահէն, ու կը ծածկէ մեղքերու բազմութիւն մը:
tarhi yo jana. h paapina. m vipathabhrama. naat paraavarttayati sa tasyaatmaana. m m. rtyuta uddhari. syati bahupaapaanyaavari. syati ceti jaanaatu|

< ՅԱԿՈԲՈՒ 5 >