< ԵԲՐԱՅԵՑԻՍ 12 >

1 Ուստի մե՛նք ալ, քանի որ շրջապատուած ենք ա՛յսչափ շատ վկաներու բազմութեամբ, թօթափե՛նք ամէն ծանրաբեռնում, եւ մեղքը՝ որ դիւրաւ կը պաշարէ մեզ, ու համբերութեա՛մբ վազենք մեզի առաջարկուած մրցարշաւը՝
ato hetoretaavatsaak. simeghai rve. s.titaa. h santo vayamapi sarvvabhaaram aa"subaadhaka. m paapa nca nik. sipyaasmaaka. m gamanaaya niruupite maarge dhairyye. na dhaavaama|
2 նայելով Յիսուսի, մեր հաւատքի ռահվիրային եւ իրագործողին. իրեն առաջարկուած ուրախութեան համար՝ ան տոկաց խաչին, արհամարհեց ամօթը, ու բազմեցաւ Աստուծոյ գահին աջ կողմը:
ya"scaasmaaka. m vi"svaasasyaagresara. h siddhikarttaa caasti ta. m yii"su. m viik. saamahai yata. h sa svasammukhasthitaanandasya praaptyartham apamaana. m tucchiik. rtya kru"sasya yaatanaa. m so. dhavaan ii"svariiyasi. mhaasanasya dak. si. napaar"sve samupavi. s.tavaa. m"sca|
3 Արդարեւ մտածեցէ՛ք անոր մասին, որ տոկաց մեղաւորներուն իրեն դէմ ա՛յսպէս հակաճառելուն, որպէսզի ձեր անձերը չթուլնան ու չպարտասին:
ya. h paapibhi. h svaviruddham etaad. r"sa. m vaipariitya. m so. dhavaan tam aalocayata tena yuuya. m svamana. hsu "sraantaa. h klaantaa"sca na bhavi. syatha|
4 Տակաւին արիւն թափելու չափ չդիմադրեցիք՝ պայքարելով մեղքին դէմ,
yuuya. m paapena saha yudhyanto. adyaapi "so. nitavyayaparyyanta. m pratirodha. m naakuruta|
5 եւ մոռցաք այն յորդորը որ կը խօսի ձեզի հետ՝ որպէս թէ որդիներու հետ. «Որդեա՛կս, մի՛ անտեսեր Տէրոջ պատիժը, ու մի՛ պարտասիր՝ երբ կշտամբուիս իրմէ:
tathaa ca putraan pratiiva yu. smaan prati ya upade"sa uktasta. m ki. m vism. rtavanta. h? "pare"sena k. rtaa. m "saasti. m he matputra na tucchaya| tena sa. mbhartsita"scaapi naiva klaamya kadaacana|
6 Որովհետեւ Տէրը կը պատժէ իր սիրածը, եւ կը խարազանէ ամէն որդի՝ որ կ՚ընդունի»:
pare"sa. h priiyate yasmin tasmai "saasti. m dadaati yat| yantu putra. m sa g. rhlaati tameva praharatyapi|"
7 Եթէ տոկաք պատիժի, Աստուած կը վերաբերի ձեզի հետ՝ իբր որդիներ. քանի որ ո՞վ է այն որդին՝ որուն հայրը չի պատժեր զինք:
yadi yuuya. m "saasti. m sahadhva. m tarhii"svara. h putrairiva yu. smaabhi. h saarddha. m vyavaharati yata. h pitaa yasmai "saasti. m na dadaati taad. r"sa. h putra. h ka. h?
8 Իսկ եթէ ըլլաք առանց պատիժի՝ որուն բոլորը բաժնեկից են, ուրեմն ապօրինի զաւակ էք, եւ ո՛չ թէ հարազատ որդի:
sarvve yasyaa. h "saastera. m"sino bhavanti saa yadi yu. smaaka. m na bhavati tarhi yuuyam aatmajaa na kintu jaarajaa aadhve|
9 Յետոյ՝ երբ մեր մարմնաւոր հայրերը կը պատժէին մեզ, կը պատկառէինք անոնցմէ. շա՛տ աւելի պիտի չհպատակի՞նք հոգիներուն Հօր՝ որ ապրինք:
aparam asmaaka. m "saariirikajanmadaataaro. asmaaka. m "saastikaari. no. abhavan te caasmaabhi. h sammaanitaastasmaad ya aatmanaa. m janayitaa vaya. m ki. m tato. adhika. m tasya va"siibhuuya na jiivi. syaama. h?
10 Արդարեւ անոնք քիչ օրեր կը պատժէին մեզ՝ իրենց դատումին համաձայն. բայց Աստուած՝ մեր օգուտին համար, որպէսզի բաժին ստանանք իր սրբութենէն:
te tvalpadinaani yaavat svamano. amataanusaare. na "saasti. m k. rtavanta. h kintve. so. asmaaka. m hitaaya tasya pavitrataayaa a. m"sitvaaya caasmaan "saasti|
11 Ո՛չ մէկ պատիժ նոյն պահուն կը թուի ուրախարար, հապա՝ տրտմարար. բայց յետոյ կու տայ արդարութեան խաղաղարար պտուղը՝ անով կրթուածներուն:
"saasti"sca varttamaanasamaye kenaapi naanandajanikaa kintu "sokajanikaiva manyate tathaapi ye tayaa viniiyante tebhya. h saa pa"scaat "saantiyukta. m dharmmaphala. m dadaati|
12 Ուստի հաստատեցէ՛ք թուլցած ձեռքերն ու կթոտ ծունկերը,
ataeva yuuya. m "sithilaan hastaan durbbalaani jaanuuni ca sabalaani kurudhva. m|
13 եւ պատրաստեցէ՛ք ուղիղ արահետներ՝ ձեր ոտքերուն համար, որպէսզի ո՛վ որ կաղ է՝ չխոտորի, այլ փոխարէնը բժշկուի:
yathaa ca durbbalasya sandhisthaana. m na bhajyeta svastha. m ti. s.thet tathaa svacara. naartha. m sarala. m maarga. m nirmmaata|
14 Հետամո՛ւտ եղէք խաղաղութեան՝ բոլորին հետ, եւ սրբութեան՝ առանց որուն ո՛չ մէկը պիտի տեսնէ Տէրը:
apara nca sarvvai. h saartham ekyabhaava. m yacca vinaa parame"svarasya dar"sana. m kenaapi na lapsyate tat pavitratva. m ce. s.tadhva. m|
15 Ուշադի՛ր եղէք՝ որ ո՛չ մէկը զրկուի Աստուծոյ շնորհքէն. դառնութեան արմատ մը բուսնելով՝ թող չվրդովէ ձեզ, եւ շատեր չպղծուին անով:
yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula. m praruhya baadhaajanaka. m na bhavet tena ca bahavo. apavitraa na bhaveyu. h,
16 Ո՛չ մէկը թող ըլլայ պոռնկող, կամ սրբապիղծ՝ Եսաւի պէս, որ մէկ կերակուրի համար ծախեց իր անդրանկութեան իրաւունքը:
yathaa ca ka"scit lampa. to vaa ekak. rtva aahaaraartha. m sviiyajye. s.thaadhikaaravikretaa ya e. saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|
17 Քանի որ գիտէք թէ յետոյ՝ երբ ուզեց ժառանգել օրհնութիւնը՝ մերժուեցաւ, թէպէտ փնտռեց զայն արցունքով, որովհետեւ իր ապաշխարութիւնը անօգուտ եղաւ՝՝:
yata. h sa e. sau. h pa"scaad aa"siirvvaadaadhikaarii bhavitum icchannapi naanug. rhiita iti yuuya. m jaaniitha, sa caa"srupaatena matyantara. m praarthayamaano. api tadupaaya. m na lebhe|
18 Արդարեւ դուք մօտեցած չէք շօշափելի լերան՝ որ կը վառէր կրակով, ո՛չ ալ մթութեան, խաւարին ու մրրիկին,
apara nca sp. r"sya. h parvvata. h prajvalito vahni. h k. r.s. naavar. no megho. andhakaaro jha nbh"sa tuuriivaadya. m vaakyaanaa. m "sabda"sca naite. saa. m sannidhau yuuyam aagataa. h|
19 եւ փողին շառաչին ու խօսքերուն ձայնին. զայն լսողները խնդրեցին որ այդ խօսքը այլեւս չըսուի իրենց:
ta. m "sabda. m "srutvaa "srotaarastaad. r"sa. m sambhaa. sa. na. m yat puna rna jaayate tat praarthitavanta. h|
20 (Արդարեւ չէին կրնար տոկալ այդ պատուէրին. «Եթէ նոյնիսկ անասուն մը դպչի լերան՝ պիտի քարկոծուի»:
yata. h pa"surapi yadi dharaadhara. m sp. r"sati tarhi sa paa. saa. naaghaatai rhantavya ityaade"sa. m so. dhu. m te naa"saknuvan|
21 Ա՛յնպէս ահարկու էր երեւոյթը՝ որ Մովսէս ըսաւ. «Սաստիկ կը զարհուրիմ ու կը դողամ»: )
tacca dar"sanam eva. m bhayaanaka. m yat muusasokta. m bhiitastraasayukta"scaasmiiti|
22 Բայց դուք մօտեցած էք Սիոն լերան, ապրող Աստուծոյ քաղաքին՝ երկնային Երուսաղէմին, բիւրաւոր հրեշտակներու համաժողովին,
kintu siiyonparvvato. amare"svarasya nagara. m svargasthayiruu"saalamam ayutaani divyaduutaa. h
23 երկինքը արձանագրուած անդրանիկներու համախմբումին, Աստուծոյ՝ որ բոլորին Դատաւորն է, արդարներուն հոգիներուն՝ որոնք կատարելութեան հասած՝՝ են,
svarge likhitaanaa. m prathamajaataanaam utsava. h samiti"sca sarvve. saa. m vicaaraadhipatirii"svara. h siddhiik. rtadhaarmmikaanaam aatmaano
24 Յիսուսի՝ որ նոր ուխտի միջնորդն է, եւ սրսկումի արիւնին՝ որ կը խօսի Աբէլի արիւնէն աւելի լաւ:
nuutananiyamasya madhyastho yii"su. h, apara. m haabilo raktaat "sreya. h pracaaraka. m prok. sa. nasya rakta ncaite. saa. m sannidhau yuuyam aagataa. h|
25 Զգուշացէ՛ք որ չմերժէք ա՛ն՝ որ կը խօսի ձեզի. որովհետեւ եթէ պատիժէ չխուսափեցան անոնք՝ որ մերժեցին երկրի վրայ Աստուծոյ պատգամները տուողը, ո՜րչափ աւելի մենք՝ եթէ երես դարձնենք երկինքէն խօսողէն:
saavadhaanaa bhavata ta. m vaktaara. m naavajaaniita yato heto. h p. rthiviisthita. h sa vaktaa yairavaj naatastai ryadi rak. saa naapraapi tarhi svargiiyavaktu. h paraa"nmukhiibhuuyaasmaabhi. h katha. m rak. saa praapsyate?
26 Այն ատեն անոր ձայնը շարժեց երկիրը, իսկ հիմա խոստացած է՝ ըսելով. «Անգա՛մ մըն ալ պիտի շարժեմ. ո՛չ միայն երկիրը, այլ նաեւ երկինքը»:
tadaa tasya ravaat p. rthivii kampitaa kintvidaanii. m teneda. m pratij naata. m yathaa, "aha. m punarekak. rtva. h p. rthivii. m kampayi. syaami kevala. m tannahi gaganamapi kampayi. syaami|"
27 Այս «անգա՛մ մըն ալ» խօսքը կը բացայայտէ շարժուած բաներուն փոփոխութիւնը՝ իբր շինուած բաներ, որպէսզի անշարժ բաները մնան հաստատուն:
sa ekak. rtva. h "sabdo ni"scalavi. sayaa. naa. m sthitaye nirmmitaanaamiva ca ncalavastuunaa. m sthaanaantariikara. na. m prakaa"sayati|
28 Ուստի՝ ընդունած ըլլալով անշարժ թագաւորութիւն մը՝ շնորհակա՛լ ըլլանք, եւ պաշտե՛նք Աստուած իրեն հաճելի կերպով, ակնածանքով ու բարեպաշտութեամբ.
ataeva ni"scalaraajyapraaptairasmaabhi. h so. anugraha aalambitavyo yena vaya. m saadara. m sabhaya nca tu. s.tijanakaruupe. ne"svara. m sevitu. m "saknuyaama|
29 որովհետեւ մեր Աստուածը սպառող կրակ է:
yato. asmaakam ii"svara. h sa. mhaarako vahni. h|

< ԵԲՐԱՅԵՑԻՍ 12 >