< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 9 >

1 Բայց Սօղոս տակաւին սպառնալիք եւ սպանութիւն կը փչէր Տէրոջ աշակերտներուն դէմ: Քահանայապետին քով գնաց
tatkaalaparyyanata. m "saula. h prabho. h "si. syaa. naa. m praatikuulyena taa. danaabadhayo. h kathaa. m ni. hsaarayan mahaayaajakasya sannidhi. m gatvaa
2 ու նամակներ ուզեց անկէ՝ Դամասկոսի ժողովարանները տանելու, որպէսզի՝ եթէ գտնէ այդ ճամբային հետեւողներ՝ այր մարդիկ կամ կիներ, կապած բերէ Երուսաղէմ:
striya. m puru. sa nca tanmatagraahi. na. m ya. m ka ncit pa"syati taan dh. rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme. saknagariiya. m dharmmasamaajaan prati patra. m yaacitavaan|
3 Երբ կ՚երթար ու մօտեցաւ Դամասկոսի, յանկարծ երկինքէն լոյս մը փայլատակեց իր շուրջը,
gacchan tu damme. saknagaranika. ta upasthitavaan; tato. akasmaad aakaa"saat tasya caturdik. su tejasa. h prakaa"sanaat sa bhuumaavapatat|
4 եւ ինք գետին իյնալով՝ լսեց ձայն մը որ կ՚ըսէր իրեն. «Սաւո՛ւղ, Սաւո՛ւղ, ինչո՞ւ կը հալածես զիս»:
pa"scaat he "saula he "saula kuto maa. m taa. dayasi? sva. m prati proktam eta. m "sabda. m "srutvaa
5 Ան ալ ըսաւ. «Դուն ո՞վ ես, Տէ՛ր»: Ու Տէրը ըսաւ. «Ես Յիսուսն եմ, որ դուն կը հալածես. տաժանելի է քեզի՝ աքացել խթանի դէմ»:
sa p. r.s. tavaan, he prabho bhavaan ka. h? tadaa prabhurakathayat ya. m yii"su. m tva. m taa. dayasi sa evaaha. m; ka. n.takasya mukhe padaaghaatakara. na. m tava ka. s.tam|
6 Ան ալ՝ դողալով եւ այլայլած՝ ըսաւ. «Տէ՛ր, ի՞նչ կ՚ուզես որ ընեմ»:
tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki. m karttavya. m? bhavata icchaa kaa? tata. h prabhuraaj naapayad utthaaya nagara. m gaccha tatra tvayaa yat karttavya. m tad vadi. syate|
7 Տէրը ըսաւ անոր՝՝. «Կանգնէ՛ ու մտի՛ր քաղաքը, եւ պիտի ըսուի քեզի թէ ի՛նչ պէտք է ընես»: Այն մարդիկը՝ որ իրեն կ՚ուղեկցէին՝ անխօս կեցած էին. միայն ձա՛յնը կը լսէին, բայց ո՛չ մէկը կը տեսնէին:
tasya sa"ngino lokaa api ta. m "sabda. m "srutavanta. h kintu kamapi na d. r.s. tvaa stabdhaa. h santa. h sthitavanta. h|
8 Սօղոս գետինէն ոտքի ելաւ, սակայն ո՛չ մէկը կը տեսնէր բաց աչքերով. ուստի բռնեցին անոր ձեռքէն ու մտցուցին Դամասկոս:
anantara. m "saulo bhuumita utthaaya cak. su. sii unmiilya kamapi na d. r.s. tavaan| tadaa lokaastasya hastau dh. rtvaa damme. saknagaram aanayan|
9 Երեք օր կեցաւ՝ առանց տեսնելու. ո՛չ կերաւ, ո՛չ ալ խմեց:
tata. h sa dinatraya. m yaavad andho bhuutvaa na bhuktavaan piitavaa. m"sca|
10 Աշակերտ մը կար Դամասկոսի մէջ՝ Անանիա անունով: Տէրը ըսաւ անոր տեսիլքի մէջ. «Անանիա՛»: Ան ալ ըսաւ. «Տէ՛ր, ահա՛ հոս եմ»:
tadanantara. m prabhustaddamme. saknagaravaasina ekasmai "si. syaaya dar"sana. m datvaa aahuutavaan he ananiya| tata. h sa pratyavaadiit, he prabho pa"sya "s. r.nomi|
11 Տէրը ըսաւ անոր. «Կանգնէ՛ ու գնա՛ այն փողոցը՝ որ Ուղիղ կը կոչուի, եւ հոն՝ Յուդայի տան մէջ փնտռէ՛ Սօղոս անունով Տարսոնցի մը. որովհետեւ ահա՛ ան կ՚աղօթէ,
tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana. m maarga. m gatvaa yihuudaanive"sane taar. sanagariiya. m "saulanaamaana. m jana. m gave. sayan p. rccha;
12 ու տեսիլքի մէջ տեսաւ մարդ մը՝ Անանիա անունով, քովը մտած եւ ձեռքը դրած իր վրայ՝ որպէսզի վերստին տեսնէ»:
pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa. na. m k. rtvaa d. r.s. ti. m dadaatiittha. m svapne d. r.s. tavaan|
13 Անանիա ալ պատասխանեց. «Տէ՛ր, շատերէ լսեցի այդ մարդուն մասին թէ ո՛րչափ չարիք ըրաւ քու սուրբերուդ՝ Երուսաղէմի մէջ.
tasmaad ananiya. h pratyavadat he prabho yiruu"saalami pavitralokaan prati so. anekahi. msaa. m k. rtavaan;
14 եւ հո՛ս ալ քահանայապետներէն իրաւասութիւն ունի կապելու բոլոր անոնք՝ որ կը կանչեն քու անունդ»:
atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu. m sa pradhaanayaajakebhya. h "sakti. m praaptavaan, imaa. m kathaam aham aneke. saa. m mukhebhya. h "srutavaan|
15 Տէրը ըսաւ անոր. «Դուն գնա՛, որովհետեւ ան ինձմէ ընտրուած անօթ մըն է՝ իմ անունս կրելու հեթանոսներուն, թագաւորներուն եւ Իսրայէլի որդիներուն առջեւ,
kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa. m bhuupatiinaam israayellokaanaa nca nika. te mama naama pracaarayitu. m sa jano mama manoniitapaatramaaste|
16 ու ես ցոյց պիտի տամ անոր թէ ո՜րչափ պէտք է չարչարուի իմ անունիս համար»:
mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta. m dar"sayi. syaami|
17 Ուստի Անանիա գնաց, մտաւ այդ տունը, եւ դնելով ձեռքերը անոր վրայ՝ ըսաւ. «Սաւո՛ւղ եղբայր, Տէ՛րը ղրկեց զիս, այն Յիսո՛ւսը՝ որ ճամբան երեւցաւ քեզի երբ կու գայիր, որպէսզի վերստին տեսնես ու Սուրբ Հոգիով լեցուիս»:
tato. ananiyo gatvaa g. rha. m pravi"sya tasya gaatre hastaarpra. na. m k. rtvaa kathitavaan, he bhraata. h "saula tva. m yathaa d. r.s. ti. m praapno. si pavitre. naatmanaa paripuur. no bhavasi ca, tadartha. m tavaagamanakaale ya. h prabhuyii"sustubhya. m dar"sanam adadaat sa maa. m pre. sitavaan|
18 Իսկոյն թեփերու պէս բաներ ինկան անոր աչքերէն, եւ անմի՛ջապէս տեսողութիւնը վերստացաւ. կանգնեցաւ, մկրտուեցաւ,
ityuktamaatre tasya cak. surbhyaam miina"salkavad vastuni nirgate tatk. sa. naat sa prasannacak. su rbhuutvaa protthaaya majjito. abhavat bhuktvaa piitvaa sabalobhavacca|
19 ու կերակուր ուտելով՝ զօրացաւ, եւ քանի մը օր կեցաւ Դամասկոսի մէջ եղող աշակերտներուն հետ:
tata. h para. m "saula. h "si. syai. h saha katipayadivasaan tasmin damme. sakanagare sthitvaa. avilamba. m
20 Իսկոյն ժողովարաններուն մէջ կը քարոզէր Յիսուսը, թէ ա՛ն է Աստուծոյ Որդին:
sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa. m kathaa. m praacaarayat|
21 Բոլոր լսողները մեծապէս զմայլած էին ու կ՚ըսէին. «Ասիկա չէ՞ ան՝ որ Երուսաղէմի մէջ կը տապալէր այս անունը կանչողները. հոս ալ եկած էր ասոր համար, որպէսզի զանոնք կապած՝ քահանայապետներուն տանի»:
tasmaat sarvve "srotaara"scamatk. rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit. rlokaan vinaa"sitavaan evam etaad. r"salokaan baddhvaa pradhaanayaajakanika. ta. m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya. m na bhavati?
22 Բայց Սօղոս ա՛լ աւելի կը զօրանար եւ կը շփոթեցնէր Դամասկոս բնակող Հրեաները, ապացուցանելով թէ ա՛յս է Քրիստոսը:
kintu "saula. h krama"sa utsaahavaan bhuutvaa yii"surii"svare. naabhi. sikto jana etasmin pramaa. na. m datvaa damme. sak-nivaasiyihuudiiyalokaan niruttaraan akarot|
23 Շատ օրեր անցնելէն ետք՝ Հրեաները խորհրդակցեցան որ սպաննեն զայն.
ittha. m bahutithe kaale gate yihuudiiyalokaasta. m hantu. m mantrayaamaasu. h
24 բայց Սօղոսի յայտնուեցաւ անոնց դաւադրութիւնը: Ցերեկ ու գիշեր կը հսկէին դռները, որպէսզի սպաննեն զայն:
kintu "saulaste. saametasyaa mantra. naayaa vaarttaa. m praaptavaan| te ta. m hantu. m tu divaani"sa. m guptaa. h santo nagarasya dvaare. ati. s.than;
25 Իսկ աշակերտները գիշերուան մէջ առին զայն եւ պարիսպէն վար իջեցուցին՝ զամբիւղի մը մէջ:
tasmaat "si. syaasta. m niitvaa raatrau pi. take nidhaaya praaciire. naavaarohayan|
26 Երբ Սօղոս եկաւ Երուսաղէմ՝ կը ձգտէր միանալ աշակերտներուն. բայց բոլորն ալ կը վախնային իրմէ, չհաւատալով թէ ան աշակերտ էր:
tata. h para. m "saulo yiruu"saalama. m gatvaa "si. syaga. nena saarddha. m sthaatum aihat, kintu sarvve tasmaadabibhayu. h sa "si. sya iti ca na pratyayan|
27 Բայց Բառնաբաս՝ առնելով զայն՝ տարաւ առաքեալներուն ու պատմեց անոնց թէ ի՛նչպէս ճամբան տեսաւ Տէրը՝ որ խօսեցաւ իրեն հետ, եւ թէ ի՛նչպէս համարձակութեամբ քարոզեց Յիսուսի անունով՝ Դամասկոսի մէջ:
etasmaad bar. nabbaasta. m g. rhiitvaa preritaanaa. m samiipamaaniiya maargamadhye prabhu. h katha. m tasmai dar"sana. m dattavaan yaa. h kathaa"sca kathitavaan sa ca yathaak. sobha. h san damme. saknagare yii"so rnaama praacaarayat etaan sarvvav. rttaantaan taan j naapitavaan|
28 Ուստի կը մտնէր ու կ՚ելլէր անոնց հետ Երուսաղէմի մէջ, համարձակութեամբ քարոզելով Տէր Յիսուսի անունով:
tata. h "saulastai. h saha yiruu"saalami kaala. m yaapayan nirbhaya. m prabho ryii"so rnaama praacaarayat|
29 Նաեւ կը խօսէր եւ կը վիճաբանէր Հելլենացիներուն հետ. անոնք ալ կը ձգտէին սպաննել զինք:
tasmaad anyade"siiyalokai. h saarddha. m vivaadasyopasthitatvaat te ta. m hantum ace. s.tanta|
30 Իսկ եղբայրները՝ ասիկա գիտնալով՝ զինք իջեցուցին Կեսարիա, եւ անկէ ճամբեցին Տարսոն:
kintu bhraat. rga. nastajj naatvaa ta. m kaisariyaanagara. m niitvaa taar. sanagara. m pre. sitavaan|
31 Ուրեմն եկեղեցիները խաղաղութիւն ունեցան ամբողջ Հրէաստանի, Գալիլեայի ու Սամարիայի մէջ, եւ կը շինուէին ու կը բազմանային՝ ընթանալով Տէրոջ վախով եւ Սուրբ Հոգիին մխիթարութեամբ:
ittha. m sati yihuudiyaagaaliil"somiro. nade"siiyaa. h sarvvaa ma. n.dalyo vi"sraama. m praaptaastatastaasaa. m ni. s.thaabhavat prabho rbhiyaa pavitrasyaatmana. h saantvanayaa ca kaala. m k. sepayitvaa bahusa. mkhyaa abhavan|
32 Քանի Պետրոս ամէն կողմ կը շրջէր, Լիւդդեա բնակող սուրբերուն քով ալ իջաւ:
tata. h para. m pitara. h sthaane sthaane bhramitvaa "se. se lodnagaranivaasipavitralokaanaa. m samiipe sthitavaan|
33 Հոն գտաւ մարդ մը՝ Ենեա անունով, որ մահիճը պառկած էր ութ տարիէ ի վեր՝ անդամալոյծ ըլլալով:
tadaa tatra pak. saaghaatavyaadhinaa. s.tau vatsaraan "sayyaagatam aineyanaamaana. m manu. sya. m saak. sat praapya tamavadat,
34 Պետրոս ըսաւ անոր. «Ենեա՛, Յիսուս Քրիստոս կը բժշկէ քեզ. կանգնէ՛ եւ շտկէ՛ անկողինդ»: Ան ալ իսկոյն կանգնեցաւ:
he aineya yii"sukhrii. s.tastvaa. m svastham akaar. siit, tvamutthaaya sva"sayyaa. m nik. sipa, ityuktamaatre sa udati. s.that|
35 Լիւդդեայի ու Սարոնի բոլոր բնակիչները տեսան զայն, եւ դարձան Տէրոջ:
etaad. r"sa. m d. r.s. tvaa lod"saaro. nanivaasino lokaa. h prabhu. m prati paraavarttanta|
36 Աշակերտ եղած կին մը կար Յոպպէի մէջ՝ Տաբիթա անունով, որ թարգմանութեամբ Այծեմնիկ կը կոչուի. ասիկա լեցուած էր իր ըրած բարի գործերով եւ ողորմութիւններով:
apara nca bhik. saadaanaadi. su naanakriyaasu nitya. m prav. rttaa yaa yaaphonagaranivaasinii. taabithaanaamaa "si. syaa yaa. m darkkaa. m arthaad hari. niimayuktvaa aahvayan saa naarii
37 Այդ օրերը հիւանդացաւ ու մեռաւ: Լուացին զինք, եւ դրին վերնատուն մը:
tasmin samaye rugnaa satii praa. naan atyajat, tato lokaastaa. m prak. saalyoparisthaprako. s.the "saayayitvaasthaapayan|
38 Լիւդդեա մօտ էր Յոպպէի. ուստի աշակերտները՝ լսելով թէ Պետրոս հո՛ն է՝ ղրկեցին անոր երկու մարդ, աղաչելով որ չյամենայ եւ գայ իրենց քով:
lodnagara. m yaaphonagarasya samiipastha. m tasmaattatra pitara aaste, iti vaarttaa. m "srutvaa tuur. na. m tasyaagamanaartha. m tasmin vinayamuktvaa "si. syaga. no dvau manujau pre. sitavaan|
39 Պետրոս ալ կանգնեցաւ ու գնաց անոնց հետ: Երբ հասաւ, հանեցին զինք վերնատունը: Բոլոր այրիները կայնեցան անոր շուրջ, կու լային եւ կը ցուցնէին այն բաճկոններն ու հանդերձները, որ Այծեմնիկ կը շինէր՝ երբ իրենց հետ էր:
tasmaat pitara utthaaya taabhyaa. m saarddham aagacchat, tatra tasmin upasthita uparisthaprako. s.tha. m samaaniite ca vidhavaa. h svaabhi. h saha sthitikaale darkkayaa k. rtaani yaanyuttariiyaa. ni paridheyaani ca taani sarvvaa. ni ta. m dar"sayitvaa rudatya"scatas. r.su dik. svati. s.than|
40 Պետրոս ալ՝ դուրս հանելով բոլորը՝ ծնրադրեց, աղօթեց, եւ դառնալով դէպի մարմինը՝ ըսաւ. «Տաբիթա՛, կանգնէ՛»: Ան ալ բացաւ իր աչքերը, ու տեսնելով Պետրոսը՝ ուղիղ նստաւ:
kintu pitarastaa. h sarvvaa bahi. h k. rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava. m prati d. r.s. ti. m k. rtvaa kathitavaan, he. taabiithe tvamutti. s.tha, iti vaakya ukte saa strii cak. su. sii pronmiilya pitaram avalokyotthaayopaavi"sat|
41 Ինք ալ ձեռքը տուաւ անոր, կանգնեցուց զայն, եւ կանչելով սուրբերն ու այրիները՝ ողջ ներկայացուց զայն անոնց առջեւ:
tata. h pitarastasyaa. h karau dh. rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te. saa. m nika. te sajiivaa. m taa. m samaarpayat|
42 Այս բանը գիտցուեցաւ ամբողջ Յոպպէի մէջ, ու շատեր հաւատացին Տէրոջ:
e. saa kathaa samastayaaphonagara. m vyaaptaa tasmaad aneke lokaa. h prabhau vya"svasan|
43 Եւ ինք շատ օրեր մնաց Յոպպէ՝ Սիմոն անունով կաշեգործի մը քով:
apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g. rhe bahudinaani nyavasat|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 9 >